[474] 35 Ekaṃ samayaṃ bhagavā āḷaviyaṃ viharati gomagge
siṃsapāvane paṇṇasanthare 3- . athakho hatthako āḷavako jaṅghāvihāraṃ
anucaṅkamamāno anuvicaramāno addasa bhagavantaṃ gomagge siṃsapāvane
paṇṇasanthare 4- nisinnaṃ disvāna yena bhagavā tenupasaṅkami
@Footnote: 1-2 Ma. mohajañcāpaviddasu. 3-4 Yu. paṇṇasanthāre. ito paraṃ īdisameva.
Upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno
kho hatthako āḷavako bhagavantaṃ etadavoca kacci bhante bhagavā
sukhamasayitthāti . evaṃ kumāra sukhamasayitthaṃ ye ca pana loke sukhaṃ
senti ahaṃ tesaṃ aññataroti . sītā bhante hemantikā ratti
antaraṭṭhako himapātasamayo kharā gokaṇṭakahatā bhūmi tanuko
paṇṇasantharo viraḷāni rukkhassa pattāni sītāni kāsāyāni
vatthāni sīto ca verambavāto vātīti 1-.
{474.1} Atha ca pana bhagavā evamāha evaṃ kumāra sukhamasayitthaṃ ye
ca pana loke sukhaṃ senti ahaṃ tesaṃ aññataroti. Tenahi kumāra taṃyevettha
paṭipucchissāmi yathā te khameyya tathā naṃ byākareyyāsi taṃ kiṃ maññasi
kumāra idhassa gahapatissa vā gahapatiputtassa vā kūṭāgāraṃ ullittāvalittaṃ
nivātaṃ phusitaggaḷaṃ pihitavātapānaṃ tatrassa pallaṅko goṇakatthato
paṭikatthato paṭalikatthato kadalimigapavarapaccattharaṇo sauttaracchado
ubhatolohitakupadhāno telappadīpo cettha jhāyeyya catasso [2]-
pajāpatiyo [3]- manāpamanāpena paccupaṭṭhitā assu taṃ kiṃ maññasi
kumāra sukhaṃ vā so sayeyya no vā kathaṃ vā te ettha hotīti. Sukhaṃ so
bhante sayeyya ye ca [4]- loke sukhaṃ senti so tesaṃ aññataroti.
Taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā gahapatiputtassa
vā uppajjeyyuṃ rāgajā pariḷāhā kāyikā vā cetasikā vā yehi
so rāgajehi pariḷāhehi pariḍayhamāno dukkhaṃ sayeyyāti. Evaṃ bhante.
@Footnote: 1 Ma. vāyati. Yu. vāti. 2-3 Yu. casaddo atthi. 4 Ma. Yu. ca pana.
{474.2} Yehi kho so kumāra gahapati vā gahapatiputto vā rāgajehi
pariḷāhehi pariḍayhamāno dukkhaṃ sayeyya so rāgo tathāgatassa pahīno
ucchinnamūlo tālāvatthukato anabhāvaṃ kato āyatiṃanuppādadhammo
tasmāhaṃ sukhamasayitthaṃ . taṃ kiṃ maññasi kumāra apinu tassa gahapatissa vā
gahapatiputtassa vā uppajjeyyuṃ dosajā pariḷāhā .pe. mohajā
pariḷāhā kāyikā vā cetasikā vā yehi so mohajehi pariḷāhehi
pariḍayhamāno dukkhaṃ sayeyyāti . evaṃ bhante . yehi kho so
kumāra gahapati vā gahapatiputto vā mohajehi pariḷāhehi pariḍayhamāno
dukkhaṃ sayeyya so moho tathāgatassa pahīno ucchinnamūlo tālāvatthukato
anabhāvaṃ kato āyatiṃanuppādadhammo tasmāhaṃ sukhamasayitthanti.
Sabbadā ve sukhaṃ seti brāhmaṇo parinibbuto
yo na lippati kāmesu sītibhūto nirūpadhi
sabbā āsattiyo chetvā vineyya hadaye daraṃ
upasanto sukhaṃ seti santiṃ pappuyya cetasoti.
The Pali Tipitaka in Roman Character Volume 20 page 173-175.
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=474&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=20&item=474&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=20&item=474&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=20&item=474&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=20&i=474
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=2946
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=2946
Contents of The Tipitaka Volume 20
http://84000.org/tipitaka/read/?index_20
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]