ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [100]  Athakho  potaliyo  paribbājako  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   bhagavatā   saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ
vītisāretvā  ekamantaṃ  nisīdi  .  ekamantaṃ nisinnaṃ kho potaliyaṃ paribbājakaṃ
bhagavā etadavoca
     {100.1}   cattārome   potaliya   puggalā  santo  saṃvijjamānā
lokasmiṃ    katame    cattāro    idha    potaliya   ekacco   puggalo
avaṇṇārahassa    avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena   no
ca   kho   vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ  kālena
idha   pana   potaliya   ekacco   puggalo   vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa  avaṇṇaṃ  bhāsitā
hoti   bhūtaṃ  tacchaṃ  kālena  idha  pana  potaliya  ekacco  puggalo  neva
avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti  bhūtaṃ  tacchaṃ  kālena  nopi  1-
vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  idha  pana
potaliya   ekacco   puggalo   avaṇṇārahassa  ca  avaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ   bhāsitā   hoti  bhūtaṃ
tacchaṃ  kālena  .  ime  kho potaliya cattāro puggalā santo saṃvijjamānā
lokasmiṃ   imesaṃ  kho  potaliya  catunnaṃ  puggalānaṃ  katamo  te   puggalo
khamati   abhikkantataro   ca  paṇītataro  cāti  .  cattārome  bho  gotama
@Footnote: 1 Ma. no ca. ito paraṃ īdisameva.
Puggalā   santo   saṃvijjamānā   lokasmiṃ   katame   cattāro  idha  bho
gotama   ekacco   puggalo   avaṇṇārahassa  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   no   ca  kho  vaṇṇārahassa  vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   idha  pana  bho  gotama  ekacco  puggalo  vaṇṇārahassa
vaṇṇaṃ   bhāsitā   hoti  bhūtaṃ  tacchaṃ  kālena  no  ca  kho  avaṇṇārahassa
avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  idha  pana  bho  gotama
ekacco   puggalo   neva   avaṇṇārahassa   avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ
tacchaṃ   kālena   nopi   vaṇṇārahassa   vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ
kālena   idha   pana   bho  gotama  ekacco  puggalo  avaṇṇārahassa  ca
avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  vaṇṇārahassa  ca  vaṇṇaṃ
bhāsitā hoti bhūtaṃ tacchaṃ kālena.
     {100.2}  Ime kho bho gotama cattāro puggalā santo saṃvijjamānā
lokasmiṃ  imesaṃ  kho  bho  gotama  catunnaṃ  puggalānaṃ  yvāyaṃ puggalo neva
avaṇṇārahassa   avaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena   nopi
vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ   tacchaṃ   kālena  ayaṃ  me
puggalo   khamati   imesaṃ   catunnaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro
ca taṃ kissa hetu abhikkantā hesā bho gotama yadidaṃ upekkhāti.
     {100.3}   Cattārome   potaliya   puggalā  santo  saṃvijjamānā
lokasmiṃ  katame  cattāro  .pe.  ime  kho  potaliya  cattāro puggalā
santo   saṃvijjamānā   lokasmiṃ   imesaṃ  kho  potaliya  catunnaṃ  puggalānaṃ
yvāyaṃ      puggalo      avaṇṇārahassa     ca     avaṇṇaṃ     bhāsitā
Hoti   bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ   kālena   ayaṃ  imesaṃ  catunnaṃ  puggalānaṃ  abhikkantataro  ca
paṇītataro   ca   taṃ   kissa   hetu   abhikkantā   hesā  potaliya  yadidaṃ
tatra 1- tatra kālaññutāti.
     {100.4}  Cattārome  bho  gotama  puggalā  santo  saṃvijjamānā
lokasmiṃ   katame   cattāro   idha   bho   gotama   ekacco   puggalo
avaṇṇārahassa    avaṇṇaṃ    bhāsitā    hoti    bhūtaṃ    tacchaṃ    kālena
no   ca   kho   vaṇṇārahassa  vaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
idha   pana   bho  gotama  ekacco  puggalo  vaṇṇārahassa  vaṇṇaṃ  bhāsitā
hoti   bhūtaṃ   tacchaṃ   kālena   no   ca   kho   avaṇṇārahassa   avaṇṇaṃ
bhāsitā   hoti   bhūtaṃ   tacchaṃ  kālena  idha  pana  bho  gotama  ekacco
puggalo  neva  avaṇṇārahassa  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
nopi   vaṇṇārahassa   vaṇṇaṃ   bhāsitā   hoti   bhūtaṃ  tacchaṃ  kālena  idha
pana   bho  gotama  ekacco  puggalo  avaṇṇārahassa  ca  avaṇṇaṃ  bhāsitā
hoti   bhūtaṃ   tacchaṃ   kālena   vaṇṇārahassa   ca   vaṇṇaṃ  bhāsitā  hoti
bhūtaṃ   tacchaṃ  kālena  ime  kho  bho  gotama  cattāro  puggalā  santo
saṃvijjamānā  lokasmiṃ  imesaṃ  kho  bho  gotama  catunnaṃ  puggalānaṃ  yvāyaṃ
puggalo   avaṇṇārahassa   ca  avaṇṇaṃ  bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena
vaṇṇārahassa   ca   vaṇṇaṃ   bhāsitā  hoti  bhūtaṃ  tacchaṃ  kālena  ayaṃ  me
puggalo   khamati   imesaṃ   catunnaṃ  puggalānaṃ  abhikkantataro  ca  paṇītataro
ca   taṃ   kissa   hetu   abhikkantā   hesā   bho  gotama  yadidaṃ  tatra
@Footnote: 1 Ma. Yu. tattha tattha.
Tatra   kālaññutā   abhikkantaṃ   bho   gotama   abhikkantaṃ   bho   gotama
seyyathāpi   bho   gotama   nikkujjitaṃ   vā  ukkujjeyya  paṭicchannaṃ  vā
vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya  andhakāre  vā telappajjotaṃ
dhāreyya   cakkhumanto   rūpāni   dakkhantīti   evamevaṃ  bhotā  gotamena
anekapariyāyena  dhammo  pakāsito  esāhaṃ  bhavantaṃ  gotamaṃ  saraṇaṃ gacchāmi
dhammañca   bhikkhusaṅghañca   upāsakaṃ   maṃ  bhavaṃ  gotamo  dhāretu  ajjatagge
pāṇupetaṃ saraṇaṃ gatanti.
                     Asuravaggo pañcamo.
                        Tassuddānaṃ
         asuro tayo samādhī               chalāvātena pañcamaṃ
         rāgānaṃ santi attahitāya     sikkhā potaliyena cāti.
                 Dutiyo paṇṇāsako niṭṭhito.
                   ----------------



             The Pali Tipitaka in Roman Character Volume 21 page 131-134. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=100&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=100&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=100&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=100&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=100              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8508              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8508              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :