ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                      Bhayavaggo tatiyo
     [121]  Cattārīmāni  bhikkhave  bhayāni katamāni cattāri attānuvāda-
bhayaṃ    parānuvādabhayaṃ    daṇḍabhayaṃ    duggatibhayaṃ   .   katamañca   bhikkhave
attānuvādabhayaṃ   idha   bhikkhave   ekacco   iti  paṭisañcikkhati  ahañceva
Kho   pana  kāyena  duccaritaṃ  careyyaṃ  vācāya  duccaritaṃ  careyyaṃ  manasā
duccaritaṃ   careyyaṃ   kiñca   1-   maṃ   attā  sīlato  na  upavadeyyāti
so    attānuvādabhayassa    bhīto    kāyaduccaritaṃ    pahāya   kāyasucaritaṃ
bhāveti   vacīduccaritaṃ   pahāya   vacīsucaritaṃ   bhāveti  manoduccaritaṃ  pahāya
manosucaritaṃ   bhāveti   suddhaṃ   attānaṃ   pariharati   idaṃ  vuccati  bhikkhave
attānuvādabhayaṃ.
     {121.1}  Katamañca  bhikkhave  parānuvādabhayaṃ  idha  bhikkhave ekacco
iti  paṭisañcikkhati  ahañceva  kho  pana  kāyena  duccaritaṃ  careyyaṃ vācāya
duccaritaṃ   careyyaṃ  manasā  duccaritaṃ  careyyaṃ  kiñca  maṃ  pare  sīlato  na
upavadeyyunti    so    parānuvādabhayassa    bhīto   kāyaduccaritaṃ   pahāya
kāyasucaritaṃ   bhāveti  vacīduccaritaṃ  pahāya  vacīsucaritaṃ  bhāveti  manoduccaritaṃ
pahāya  manosucaritaṃ  bhāveti  suddhaṃ  attānaṃ  pariharati  idaṃ  vuccati bhikkhave
parānuvādabhayaṃ.
     {121.2}  Katamañca  bhikkhave  daṇḍabhayaṃ  idha bhikkhave ekacco passati
coraṃ  āgucāriṃ  rājāno  gahetvā  vividhā kammakāraṇā karonte kasāhipi
tāḷente   vettehipi   tāḷente  aḍḍhadaṇḍakehipi  tāḷente  hatthampi
chindante   pādampi  chindante  hatthapādampi  chindante  kaṇṇampi  chindante
nāsampi   chindante   kaṇṇanāsampi   chindante   bilaṅgathālikampi  karonte
saṅkhamuṇḍikampi   karonte   rāhumukhampi  karonte  jotimālikampi  karonte
hatthappajjotikampi   karonte   erakavaṭṭikampi   karonte   cirakavāsikampi
karonte eṇeyyakampi karonte balisamaṃsikampi karonte kahāpaṇakampi karonte
@Footnote: 1 Po. kinti maṃ. Ma. kiñca taṃ yaṃ maṃ. Yu. kiñca taṃ kammaṃ.
Khārāpaṭicchakampi  1-  karonte  palighaparivattakampi  karonte  palālapiṭhakampi
karonte   tattenapi   telena   osiñcante   sunakhehipi   khādāpente
jīvantampi  sūle  uttāsente  asināpi  sīsaṃ  chindante  tassa  evaṃ hoti
yathārūpānaṃ  kho  pāpakānaṃ  kammānaṃ hetu coraṃ āgucāriṃ rājāno gahetvā
vividhā   kammakāraṇā   karonti  kasāhipi  tāḷenti  .pe.  asināpi  sīsaṃ
chindanti   ahañceva   kho   pana   evarūpaṃ   pāpakammaṃ   kareyyaṃ   mampi
rājāno   gahetvā   evarūpā   vividhā  kammakāraṇā  kareyyuṃ  kasāhipi
tāḷeyyuṃ    .pe.    asināpi    sīsaṃ   chindeyyunti   so   daṇḍabhayassa
bhīto   na   paresaṃ  pābhaṭaṃ  palumpanto  2-  carati  idaṃ  vuccati  bhikkhave
daṇḍabhayaṃ.
     {121.3}  Katamañca  bhikkhave  duggatibhayaṃ  idha  bhikkhave ekacco iti
paṭisañcikkhati    kāyaduccaritassa    kho   pāpako   vipāko   abhisamparāyaṃ
vacīduccaritassa   pāpako   vipāko   abhisamparāyaṃ  manoduccaritassa  pāpako
vipāko   abhisamparāyaṃ   ahañceva   kho  pana  kāyena  duccaritaṃ  careyyaṃ
vācāya   duccaritaṃ  careyyaṃ  manasā  duccaritaṃ  careyyaṃ  kiñca  taṃ  yenāhaṃ
kāyassa  bhedā  parammaraṇā  apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ upapajjeyyanti
so   duggatibhayassa   bhīto   kāyaduccaritaṃ   pahāya   kāyasucaritaṃ   bhāveti
vacīduccaritaṃ   pahāya   vacīsucaritaṃ  bhāveti  manoduccaritaṃ  pahāya  manosucaritaṃ
bhāveti   suddhaṃ   attānaṃ   pariharati  idaṃ  vuccati  bhikkhave  duggatibhayaṃ .
Imāni kho bhikkhave cattāri bhayānīti.
     [122] Cattārīmāni bhikkhave bhayāni udakorohantassa 3- pāṭikaṅkhitabbāni
@Footnote: 1 Ma. Yu. khārāpaṭacchikampi. 2 Po. vilumpanto. 3 udakorohantepi.
Katamāni   cattāri   ūmibhayaṃ  kumbhīlabhayaṃ  āvaṭṭabhayaṃ  susukābhayaṃ  imāni  kho
bhikkhave    cattāri    bhayāni    udakorohantassa   pāṭikaṅkhitabbāni  .
Evameva  kho  bhikkhave  cattārīmāni  bhayāni  idhekaccassa  1- kulaputtassa
imasmiṃ     dhammavinaye    saddhā    agārasmā    anagāriyaṃ    pabbajito
pāṭikaṅkhitabbāni      katamāni      cattāri      ūmibhayaṃ      kumbhīlabhayaṃ
āvaṭṭabhayaṃ susukābhayaṃ.
     {122.1}  Katamañca  bhikkhave  ūmibhayaṃ idha bhikkhave ekacco kulaputto
saddhā   agārasmā   anagāriyaṃ   pabbajito   hoti  otiṇṇomhi  jātiyā
jarāmaraṇena   sokehi   paridevehi   dukkhehi   domanassehi  upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   tamenaṃ   tathāpabbajitaṃ   samānaṃ   sabrahmacārī
ovadanti   anusāsanti   evante   abhikkamitabbaṃ   evante  paṭikkamitabbaṃ
evante   āloketabbaṃ   evante  viloketabbaṃ  evante  sammiñjitabbaṃ
evante    pasāretabbaṃ    evante    saṅghāṭipattacīvaraṃ   dhāretabbanti
tassa   evaṃ   hoti   mayaṃ   kho   pubbe  agāriyabhūtā  samānā  aññe
ovadāmapi    anusāsāmapi   ime   pana   amhākaṃ   puttamattā   maññe
nattamattā   maññe   ovaditabbaṃ   anusāsitabbaṃ   maññantīti   so  kupito
anattamano   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave  bhikkhu
ūmibhayassa    bhīto   sikkhaṃ   paccakkhāya   hīnāyāvatto   ūmibhayanti   kho
bhikkhave kodhūpāyāsassetaṃ adhivacanaṃ idaṃ vuccati bhikkhave ūmibhayaṃ.
     {122.2}   Katamañca   bhikkhave  kumbhīlabhayaṃ  idha  bhikkhave  ekacco
kulaputto     saddhā     agārasmā     anagāriyaṃ    pabbajito    hoti
@Footnote: 1 idhekacce puggale ... pabbajitetipi.
Otiṇṇomhi    jātiyā    jarāmaraṇena   sokehi   paridevehi   dukkhehi
domanassehi    upāyāsehi    dukkhotiṇṇo    dukkhapareto   appevanāma
imassa    kevalassa   dukkhakkhandhassa   antakiriyā   paññāyethāti   tamenaṃ
tathāpabbajitaṃ    samānaṃ    sabrahmacārī   ovadanti   anusāsanti   idante
khāditabbaṃ   idante   na   khāditabbaṃ   idante   bhuñjitabbaṃ   idante  na
bhuñjitabbaṃ   idante   sāyitabbaṃ  idante  na  sāyitabbaṃ  idante  pātabbaṃ
idante   na   pātabbaṃ  kappiyante  khāditabbaṃ  akappiyante  na  khāditabbaṃ
kappiyante    bhuñjitabbaṃ    akappiyante    na    bhuñjitabbaṃ    kappiyante
sāyitabbaṃ   akappiyante   na  sāyitabbaṃ  kappiyante  pātabbaṃ  akappiyante
na  pātabbaṃ  kāle  te  khāditabbaṃ  vikāle  te  na khāditabbaṃ kāle te
bhuñjitabbaṃ   vikāle   te  na  bhuñjitabbaṃ  kāle  te  sāyitabbaṃ  vikāle
te na sāyitabbaṃ kāle te pātabbaṃ vikāle te na pātabbanti
     {122.3}  tassa  evaṃ  hoti  mayaṃ  kho pubbe agāriyabhūtā samānā
yaṃ   icchāma  taṃ  khādāma  yaṃ  na  icchāma  na  taṃ  khādāma  yaṃ  icchāma
taṃ   bhuñjāma  yaṃ  na  icchāma  na  taṃ  bhuñjāma  yaṃ  icchāma  taṃ  sāyāma
yaṃ  na  icchāma  na  taṃ  sāyāma  yaṃ  icchāma  taṃ pivāma 1- yaṃ na icchāma
na   taṃ   pivāma   2-   kappiyaṃpi   khādāma  akappiyaṃpi  khādāma  kappiyaṃpi
bhuñjāma     akappiyaṃpi     bhuñjāma     kappiyaṃpi    sāyāma    akappiyaṃpi
sāyāma    kappiyaṃpi    pivāma    akappiyaṃpi   pivāma   kālepi   khādāma
vikālepi   khādāma   kālepi   bhuñjāma   vikālepi   bhuñjāma   kālepi
@Footnote: 1-2 Yu. pipāma. ito paraṃ īdisameva.
Sāyāma   vikālepi   sāyāma   kālepi   pivāma  vikālepi  pivāma  yaṃpi
no   saddhā   gahapatikā   divā   vikāle  paṇītaṃ  khādanīyaṃ  vā  bhojanīyaṃ
vā   denti   tatrāpīme  mukhāvaraṇaṃ  maññe  karontīti  so  kupito  1-
anattamano   1-   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave
bhikkhu     kumbhīlabhayassa     bhīto    sikkhaṃ    paccakkhāya    hīnāyāvatto
kumbhīlabhayanti   kho   bhikkhave   odarikattassetaṃ   adhivacanaṃ   idaṃ   vuccati
bhikkhave kumbhīlabhayaṃ.
     {122.4}   Katamañca  bhikkhave  āvaṭṭabhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   so   evaṃ  pabbajito  samāno  pubbaṇhasamayaṃ
nivāsetvā  pattacīvaramādāya  gāmaṃ  vā  nigamaṃ  vā  piṇḍāya  pāvisi 2-
arakkhiteneva  kāyena  arakkhitāya  vācāya arakkhitena cittena anupaṭṭhitāya
satiyā  asaṃvutehi  indriyehi  so  tattha  passati  gahapatiṃ  vā  gahapatiputtaṃ
vā    pañcahi   kāmaguṇehi   samappitaṃ   samaṅgibhūtaṃ   paricārayamānaṃ   tassa
evaṃ   hoti  mayaṃ  kho  pubbe  agāriyabhūtā  samānā  pañcahi  kāmaguṇehi
samappitā   samaṅgibhūtā   paricārayimhā   saṃvijjante  kho  pana  me  kule
bhogā   sakkā   bhoge   ca   bhuñjituṃ   puññāni   ca   kātuṃ  yannūnāhaṃ
sikkhaṃ   paccakkhāya   hīnāyāvattitvā   bhoge  ca  bhuñjeyyaṃ  puññāni  ca
@Footnote: 1 Yu. ime pāṭhā natthi. 2 Ma. Yu. pavisati.
Kareyyanti   so   sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave
bhikkhu     āvaṭṭabhayassa    bhīto    sikkhaṃ    paccakkhāya    hīnāyāvatto
āvaṭṭabhayanti    kho    bhikkhave   pañcannaṃ   kāmaguṇānaṃ   adhivacanaṃ   idaṃ
vuccati bhikkhave āvaṭṭabhayaṃ.
     {122.5}   Katamañca   bhikkhave  susukābhayaṃ  idha  bhikkhave  ekacco
kulaputto   saddhā   agārasmā   anagāriyaṃ  pabbajito  hoti  otiṇṇomhi
jātiyā  jarāmaraṇena  sokehi  paridevehi dukkhehi domanassehi upāyāsehi
dukkhotiṇṇo   dukkhapareto   appevanāma  imassa  kevalassa  dukkhakkhandhassa
antakiriyā   paññāyethāti   so   evaṃ  pabbajito  samāno  pubbaṇhasamayaṃ
nivāsetvā    pattacīvaramādāya    gāmaṃ    vā   nigamaṃ   vā   piṇḍāya
pāvisi  1-  arakkhiteneva  kāyena  arakkhitāya vācāya arakkhitena cittena
anupaṭṭhitāya   satiyā  asaṃvutehi  indriyehi  so  tattha  passati  mātugāmaṃ
dunnivatthaṃ   vā   duppārutaṃ  vā  tassa  mātugāmaṃ  disvā  dunnivatthaṃ  vā
duppārutaṃ   vā   rāgo  cittaṃ  anuddhaṃseti  so  rāgānuddhaṃsena  cittena
sikkhaṃ  paccakkhāya  hīnāyāvattati  ayaṃ  vuccati  bhikkhave  bhikkhu  susukābhayassa
bhīto   sikkhaṃ   paccakkhāya   hīnāyāvatto   susukābhayanti   kho   bhikkhave
mātugāmassetaṃ   adhivacanaṃ   idaṃ   vuccati   bhikkhave  susukābhayaṃ  .  imāni
kho  bhikkhave  cattāri  bhayāni  idhekaccassa  kulaputtassa  imasmiṃ dhammavinaye
saddhā agārasmā anagāriyaṃ pabbajito pāṭikaṅkhitabbānīti.



             The Pali Tipitaka in Roman Character Volume 21 page 162-168. http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=121&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=21&item=121&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=121&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=121&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=121              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8605              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8605              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :