ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [194]    Ekaṃ   samayaṃ   bhagavā   vesāliyaṃ   viharati   mahāvane
kūṭāgārasālāyaṃ    .     tena    kho    pana    samayena   kāraṇapālī
brāhmaṇo    licchavīnaṃ   kammantaṃ   kāreti   addasā   kho   kāraṇapālī
brāhmaṇo    piṅgiyāniṃ    brāhmaṇaṃ    dūratova    āgacchantaṃ   disvāna
piṅgiyāniṃ   brāhmaṇaṃ   etadavoca   handa   kuto   nu   bhavaṃ   piṅgiyānī
āgacchati   divā   divassāti   .  idhāhaṃ  1-  bho  āgacchāmi  samaṇassa
gotamassa   santikāti   taṃ  kiṃ  maññati  bhavaṃ  piṅgiyānī  samaṇassa  gotamassa
paññāveyyattiyaṃ   paṇḍito   maññeti   kocāhaṃ   bho   ko  ca  samaṇassa
gotamassa    paññāveyyattiyaṃ    jānissāmi   sopi   nūnassa   tādisova
yo    samaṇassa    gotamassa   paññāveyyattiyaṃ   jāneyyāti   uḷārāya
khalu  bhavaṃ  piṅgiyānī  samaṇaṃ  gotamaṃ  pasaṃsāya  pasaṃsatīti  kocāhaṃ  bho ko ca
samaṇaṃ  gotamaṃ  pasaṃsissāmi  pasaṭṭhapasaṭṭho  ca  2-  so bhavaṃ gotamo seṭṭho
devamanussānanti  kiṃ  pana  bhavaṃ  piṅgiyānī  atthavasaṃ  sampassamāno  samaṇe
gotame evaṃ abhippasannoti
     {194.1}   seyyathāpi  bho  puriso  aggarasaparititto  na  aññesaṃ
hīnānaṃ   rasānaṃ   piheti  evameva  kho  bho  yato  yato  tassa  bhoto
@Footnote: 1 Ma. Yu. itohaṃ .  2 Ma. Yu. pasatthappasatthova.
Gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi veyyākaraṇaso
yadi   abbhutadhammaso   tato   tato   na  aññesaṃ  puthusamaṇappavādānaṃ  1-
piheti
     {194.2}  seyyathāpi  bho  puriso  jighacchādubbalyapareto madhupiṇḍikaṃ
adhigaccheyya  so  yato  yato  sāyetha  labhateva  2-  sādurasaṃ  asecanakaṃ
evameva   kho  bho  yato  yato  tassa  bhoto  gotamassa  dhammaṃ  suṇāti
yadi   suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso
tato tato labhateva 2- attamanataṃ labhati cetaso pasādaṃ.
     {194.3}   Seyyathāpi   bho   puriso   candanaghaṭikaṃ   adhigaccheyya
haricandanassa  vā  lohitacandanassa  vā  [3]-  yato  yato  ghāyetha  yadi
mūlato   yadi   majjhato   yadi  aggato  adhigacchateva  surabhigandhaṃ  asecanakaṃ
evameva  kho  bho  yato  yato  tassa  bhoto  gotamassa dhammaṃ suṇāti yadi
suttaso   yadi   geyyaso  yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato
tato adhigacchati pāmujjaṃ adhigacchati somanassaṃ.
     {194.4}  Seyyathāpi  bho  puriso ābādhiko dukkhito bāḷhagilāno
tassa  kusalo  bhisako ṭhānaso ābādhaṃ nīhareyya evameva kho bho yato yato
tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi  geyyaso  yadi
veyyākaraṇaso    yadi   abbhutadhammaso   tato   tato   sokaparidevadukkha-
domanassupāyāsā   abbhatthaṃ   gacchanti   .   seyyathāpi  bho  pokkharaṇī
acchodakā   sātodakā   sītodakā   setodakā  4-  supatiṭṭhā  ramaṇīyā
atha   puriso   āgaccheyya   ghammābhitatto  ghammapareto  kilanto  tasito
@Footnote: 1 Ma. Yu. puthusamaṇabrāhmaṇappavādānaṃ .  2 Po. labhetheva .  3 Ma. Yu. soti atthi.
@4 Ma. setakā.
Pipāsito   so   taṃ  pokkharaṇiṃ  ogāhetvā  nhātvā  ca  pivitvā  ca
sabbadarathakilamathapariḷāhaṃ    paṭippassambheyya   evameva   kho   bho   yato
yato  tassa  bhoto  gotamassa  dhammaṃ  suṇāti  yadi  suttaso  yadi geyyaso
yadi  veyyākaraṇaso  yadi  abbhutadhammaso  tato tato sabbadarathakilamathapariḷāhā
paṭippassambhantīti.
     {194.5}  Evaṃ  vutte  kāraṇapālī brāhmaṇo uṭṭhāyāsanā ekaṃsaṃ
uttarāsaṅgaṃ   karitvā   dakkhiṇajānumaṇḍalaṃ  paṭhaviyaṃ  nihantvā  yena  bhagavā
tenañjaliṃ   paṇāmetvā  tikkhattuṃ  udānaṃ  udānesi  namo  tassa  bhagavato
arahato  sammāsambuddhassa  namo  tassa  bhagavato  arahato  sammāsambuddhassa
namo  tassa  bhagavato  arahato  sammāsambuddhassa . Abhikkantaṃ bho piṅgiyāni
abhikkantaṃ   bho   piṅgiyāni   seyyathāpi   bho  piṅgiyāni  nikkujjitaṃ  vā
ukkujjeyya   paṭicchannaṃ  vā  vivareyya  mūḷhassa  vā  maggaṃ  ācikkheyya
andhakāre   vā   telappajjotaṃ  dhāreyya  cakkhumanto  rūpāni  dakkhantīti
evameva  1-  bhotā  piṅgiyāninā  anekapariyāyena  dhammo  pakāsito.
Esāhaṃ   bho   piṅgiyāni   taṃ   bhavantaṃ  gotamaṃ  saraṇaṃ  gacchāmi  dhammañca
bhikkhusaṅghañca   upāsakaṃ  maṃ  bhavaṃ  piṅgayānī  dhāretu  ajjatagge  pāṇupetaṃ
saraṇaṃ gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 263-265. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=194&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=194&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=194&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=194&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=194              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1670              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1670              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :