ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [294]  23  Bhayanti  bhikkhave  kāmānametaṃ adhivacanaṃ dukkhanti bhikkhave
kāmānametaṃ   adhivacanaṃ   rogoti  bhikkhave  kāmānametaṃ  adhivacanaṃ  gaṇḍoti
bhikkhave    kāmānametaṃ    adhivacanaṃ    saṅgoti    bhikkhave   kāmānametaṃ
adhivacanaṃ   paṅkoti   bhikkhave   kāmānametaṃ  adhivacanaṃ  kasmā  ca  bhikkhave
@Footnote: 1 Ma. yepi hi.
Bhayanti  kāmānametaṃ  adhivacanaṃ  kāmarāgarattāyaṃ  bhikkhave  chandarāgavinibaddho
diṭṭhadhammikāpi    bhayā    na    parimuccati    samparāyikāpi    bhayā   na
parimuccati    tasmā   bhayanti   kāmānametaṃ   adhivacanaṃ   .   kasmā   ca
bhikkhave  dukkhanti  ...  rogoti  ... Gaṇḍoti ... Saṅgoti ... Paṅkoti
kāmānametaṃ    adhivacanaṃ    kāmarāgarattāyaṃ   bhikkhave   chandarāgavinibaddho
diṭṭhadhammikāpi    paṅkā    na    parimuccati   samparāyikāpi   paṅkā   na
parimuccati tasmā paṅkoti kāmānametaṃ adhivacananti.
         Bhayaṃ dukkhañca rogo ca 1-     saṅgo paṅko ca ubhayaṃ
         ete kāmā pavuccanti         yattha satto 2- puthujjano
         upādāne bhayaṃ disvā          jātimaraṇasambhave
         anupādā vimuccanti            jātimaraṇasaṅkhaye
         te khemappattā sukhino        diṭṭhadhammābhinibbutā
         sabbe verabhayātītā 3-        sabbadukkhaṃ upaccagunti.



             The Pali Tipitaka in Roman Character Volume 22 page 346-347. http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=294&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=294&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=294&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=294&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=294              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2441              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2441              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :