Sumanavaggo catuttho
[31] Athakho sumanā rājakumārī pañcahi rathasatehi pañcahi ca
rājakumārīsatehi parivutā yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinnā
kho sumanā rājakumārī bhagavantaṃ etadavoca idhassu bhante
bhagavato dve sāvakā samasaddhā samasīlā samapaññā eko dāyako
eko adāyako te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ
lokaṃ upapajjeyyuṃ devabhūtānaṃ pana nesaṃ bhante siyā viseso siyā
nānākaraṇanti siyā sumaneti bhagavā avoca yo so sumane
dāyako so amuṃ adāyakaṃ devabhūto samāno pañcahi ṭhānehi
adhigaṇhāti dibbena āyunā dibbena vaṇṇena dibbena sukhena
dibbena yasena dibbena adhipateyyena 1- yo so sumane dāyako
so amuṃ adāyakaṃ devabhūto samāno imehi pañcahi ṭhānehi
adhigaṇhātīti 2-.
{31.1} Sace pana te bhante tato cutā itthattaṃ āgacchanti
manussabhūtānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti
siyā sumaneti bhagavā avoca yo so sumane dāyako so amuṃ adāyakaṃ
manussabhūto samāno pañcahi ṭhānehi adhigaṇhāti mānusakena
āyunā mānusakena vaṇṇena mānusakena sukhena mānusakena
yasena mānusakena adhipateyyena yo so sumane dāyako so amuṃ
adāyakaṃ manussabhūto samāno imehi pañcahi ṭhānehi adhigaṇhātīti .
@Footnote: 1 Ma. ādhipatteyyena. aparaṃpi īdisameva . 2 Po. Ma. Yu. itisaddo natthi.
@sabbatthavāresu īdisameva.
Sace pana te bhante ubho agārasmā anagāriyaṃ pabbajanti
pabbajitānaṃ pana nesaṃ bhante siyā viseso siyā nānākaraṇanti.
{31.2} Siyā sumaneti bhagavā avoca yo so sumane dāyako so
amuṃ adāyakaṃ pabbajito samāno pañcahi ṭhānehi adhigaṇhāti yācitova
bahulaṃ cīvaraṃ paribhuñjati appaṃ ayācito yācitova bahulaṃ piṇḍapātaṃ
paribhuñjati appaṃ ayācito yācitova bahulaṃ senāsanaṃ paribhuñjati appaṃ
ayācito yācitova bahulaṃ gilānapaccayabhesajjaparikkhāraṃ paribhuñjati
appaṃ ayācito yehi kho pana sabrahmacārīhi saddhiṃ viharati tyassa
manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ amanāpena
manāpena 1- bahulaṃ vacīkammena samudācaranti appaṃ amanāpena
manāpena bahulaṃ manokammena samudācaranti appaṃ amanāpena
manāpaññeva 2- upahāraṃ upaharanti appaṃ amanāpaṃ yo so sumane
dāyako so amuṃ adāyakaṃ pabbajito samāno imehi pañcahi ṭhānehi
adhigaṇhātīti.
{31.3} Sace pana te bhante ubho arahattaṃ pāpuṇanti arahattappattānaṃ
pana nesaṃ bhante siyā viseso siyā nānākaraṇanti ettha kho panesāhaṃ
sumane na kiñci nānākaraṇaṃ vadāmi yadidaṃ vimuttiyā vimuttanti 3- .
Acchariyaṃ bhante abbhutaṃ bhante yāvañcidaṃ bhante alameva dānāni dātuṃ
alaṃ puññāni kātuṃ yatra hi nāma devabhūtassapi upakārāni puññāni
manussabhūtassapi upakārāni puññāni pabbajitassapi upakārāni
@Footnote: 1 Ma. Yu. manāpeneva . 2 Ma. manāpaṃ yeva . 3 Ma. Yu. vimuttinti.
Puññānīti . evametaṃ sumane evametaṃ sumane alaṃ hi sumane
dānāni dātuṃ alaṃ puññāni kātuṃ devabhūtassapi upakārāni
puññāni manussabhūtassapi upakārāni puññāni pabbajitassapi
upakārāni puññānīti . idamavoca bhagavā idaṃ vatvāna sugato
athāparaṃ etadavoca satthā
yathāpi cando vimalo gacchaṃ ākāsadhātuyā
sabbe tāragaṇe 1- loke ābhāya atirocati
tatheva sīlasampanno saddho purisapuggalo
sabbe maccharino loke cāgena atirocati.
Yathāpi megho thanayaṃ vijjumālī satakkaku
thalaṃ ninnañca pūreti abhivassaṃ vasundharaṃ.
Evaṃ dassanasampanno sammāsambuddhasāvako
macchariṃ adhigaṇhāti pañcaṭṭhānehi paṇḍito
āyunā yasasā ceva vaṇṇena ca sukhena ca
sa ve bhogaparibyuḷho pecca sagge pamodatīti.
The Pali Tipitaka in Roman Character Volume 22 page 34-36.
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=31&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=22&item=31&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=31&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=22&item=31&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=22&i=31
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=297
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=297
Contents of The Tipitaka Volume 22
http://84000.org/tipitaka/read/?index_22
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com