ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [228]  24  Navayime  bhikkhave  sattāvāsā  .  katame  nava santi
bhikkhave   sattā   nānattakāyā   nānattasaññino   seyyathāpi   manussā
ekacce ca devā ekacce ca vinipātikā ayaṃ paṭhamo sattāvāso.
     Santi   bhikkhave   sattā  nānattakāyā  ekattasaññino  seyyathāpi
devā brahmakāyikā paṭhamābhinibbattā ayaṃ dutiyo sattāvāso.
     Santi   bhikkhave   sattā  ekattakāyā  nānattasaññino  seyyathāpi
devā ābhassarā ayaṃ tatiyo sattāvāso.
     Santi   bhikkhave   sattā  ekattakāyā  ekattasaññino  seyyathāpi
devā subhakiṇhā ayaṃ catuttho sattāvāso.
     Santi   bhikkhave   sattā   asaññino   appaṭisaṃvedino   seyyathāpi
devā asaññisattā ayaṃ pañcamo sattāvāso.
     Santi    bhikkhave    sattā    sabbaso    rūpasaññānaṃ   samatikkamā
paṭighasaññānaṃ     atthaṅgamā    nānattasaññānaṃ    amanasikārā    ananto
ākāsoti ākāsānañcāyatanūpagā ayaṃ chaṭṭho sattāvāso.
     {228.1}   Santi   bhikkhave   sattā  sabbaso  ākāsānañcāyatanaṃ
samatikkamma      anantaṃ     viññāṇanti     viññāṇañcāyatanūpagā     ayaṃ
sattamo sattāvāso.
     Santi   bhikkhave   sattā   sabbaso   viññāṇañcāyatanaṃ   samatikkamma
natthi kiñcīti ākiñcaññāyatanūpagā ayaṃ aṭṭhamo sattāvāso.
     Santi   bhikkhave   sattā   sabbaso   ākiñcaññāyatanaṃ   samatikkamma
nevasaññānāsaññāyatanūpagā    ayaṃ    navamo    sattāvāso   .   ime
kho bhikkhave nava sattāvāsāti.
     [229]  25  Yato  kho  bhikkhave  bhikkhuno  paññāya  cittaṃ suparicitaṃ
hoti   tassetaṃ   bhikkhave   bhikkhuno   kallaṃ  vacanāya  khīṇā  jāti  vusitaṃ
brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti 1-.
@Footnote: 1 Ma. pajānāmīti. evamuparipi.
     {229.1}  Kathañca  bhikkhave  bhikkhuno  paññāya  cittaṃ  suparicitaṃ hoti
vītarāgaṃ  me  cittanti  paññāya  cittaṃ  suparicitaṃ  hoti vītadosaṃ me cittanti
paññāya    cittaṃ   suparicitaṃ   hoti   vītamohaṃ   me   cittanti   paññāya
cittaṃ   suparicitaṃ   hoti   asarāgadhammaṃ   me   cittanti   paññāya   cittaṃ
suparicitaṃ   hoti   asadosadhammaṃ   me   cittanti   paññāya  cittaṃ  suparicitaṃ
hoti   asamohadhammaṃ   me   cittanti   paññāya   cittaṃ   suparicitaṃ   hoti
anāvattidhammaṃ   me   cittaṃ  kāmarāgāyāti  1-  paññāya  cittaṃ  suparicitaṃ
hoti   anāvattidhammaṃ   me   cittaṃ   rūparāgāyāti   1-  paññāya  cittaṃ
suparicitaṃ   hoti   anāvattidhammaṃ  me  cittaṃ  arūparāgāyāti  1-  paññāya
cittaṃ   suparicitaṃ   hoti  .  yato  kho  bhikkhave  bhikkhuno  paññāya  cittaṃ
suparicitaṃ   hoti   tassetaṃ  bhikkhave  bhikkhuno  kallaṃ  vacanāya  khīṇā  jāti
vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti.



             The Pali Tipitaka in Roman Character Volume 23 page 413-415. http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=228&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=228&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=228&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=228&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=228              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6880              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6880              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :