[46] Sattimā bhikkhave saññā bhāvitā bahulīkatā mahapphalā
honti mahānisaṃsā amatogadhā amatapariyosānā . katamā satta
asubhasaññā maraṇasaññā āhāre paṭikkūlasaññā sabbaloke
anabhiratasaññā aniccasaññā anicce dukkhasaññā dukkhe anattasaññā [1]-
asubhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā
amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ kiñcetaṃ paṭicca
vuttaṃ asubhasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ viharato
methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikujjati 2- paṭivattati na
sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti seyyathāpi bhikkhave
kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati evameva kho bhikkhave bhikkhuno asubhasaññāparicitena
cetasā bahulaṃ viharato methunadhammasamāpattiyā cittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati upekkhā vā paṭikkūlyatā vā saṇṭhāti
{46.1} sace bhikkhave bhikkhuno asubhasaññāparicitena cetasā
bahulaṃ viharato methunadhammasamāpattiyā cittaṃ anusandati 3-
@Footnote: 1 Ma. imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā
@amatogadhā amatapariyosānāti . 2 Ma. patikuṭati. evamuparipi . 3 Ma. anusandahati.
@evamuparipi.
Appāṭikkūlyatā vā saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā
abhāvitā me asubhasaññā natthi me pubbenāparaṃ viseso appattaṃ
me bhāvanāphalanti itiha tattha sampajāno hoti sace pana bhikkhave
bhikkhuno asubhasaññāparicitena cetasā bahulaṃ viharato methunadhammasamāpattiyā
cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasārīyati upekkhā vā
pāṭikkūlyatā vā saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā bhāvitā
me asubhasaññā atthi me pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti asubhasaññā bhikkhave bhāvitā bahulīkatā
mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.2} Maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti
mahānisaṃsā amadhogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ kiñcetaṃ
paṭicca vuttaṃ maraṇasaññāparicitena bhikkhave bhikkhuno cetasā bahulaṃ
viharato jīvitanikantiyā cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasārīyati
upekkhā vā pāṭikkūlyatā vā saṇṭhāti seyyathāpi bhikkhave kukkuṭapattaṃ
vā nhārudaddulaṃ vā aggimhi pakkhittaṃ paṭilīyati paṭikujjati paṭivattati
na sampasārīyati evameva kho bhikkhave bhikkhuno maraṇasaññāparicitena
cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ paṭilīyati paṭikujjati paṭivattati
na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
{46.3} sace bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato
Jīvitanikantiyā cittaṃ anusandati appāṭikkūlyatā vā saṇṭhāti
veditabbametaṃ bhikkhave bhikkhunā abhāvitā me maraṇasaññā natthi
me pubbenāparaṃ viseso appattaṃ me bhāvanāphalanti itiha tattha
sampajāno hoti sace pana bhikkhave bhikkhuno maraṇasaññāparicitena
cetasā bahulaṃ viharato jīvitanikantiyā cittaṃ paṭilīyati paṭikujjati paṭivattati
na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
veditabbametaṃ bhikkhave bhikkhunā bhāvitā me maraṇasaññā atthi
me pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti itiha tattha
sampajāno hoti maraṇasaññā bhikkhave bhāvitā bahulīkatā mahapphalā
hoti mahānisaṃsā amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ
idametaṃ paṭicca vuttaṃ.
{46.4} Āhāre paṭikkūlasaññā bhikkhave bhāvitā bahulīkatā
mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho
panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ āhāre paṭikkūlasaññāparicitena
bhikkhave bhikkhuno cetasā bahulaṃ viharato rasataṇhāya cittaṃ paṭilīyati
paṭikujjati paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā
vā saṇṭhāti seyyathāpi bhikkhave kukkuṭapattaṃ vā nhārudaddulaṃ vā
aggimhi pakkhittaṃ paṭilīyati paṭikujjati paṭivattati na sampasārīyati
evameva kho bhikkhave bhikkhuno āhāre paṭikkūlasaññāparicitena
cetasā bahulaṃ viharato rasataṇhāya cittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā vā
Saṇṭhāti sace bhikkhave bhikkhuno āhāre paṭikkūlasaññāparicitena
cetasā bahulaṃ viharato rasataṇhāya cittaṃ anusandati appāṭikkūlyatā
vā saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā abhāvitā me
āhāre paṭikkūlasaññā natthi me pubbenāparaṃ viseso appattaṃ me
bhāvanāphalanti itiha tattha sampajāno hoti sace pana bhikkhave
bhikkhuno āhāre paṭikkūlasaññāparicitena cetasā bahulaṃ viharato
rasataṇhāya cittaṃ paṭilīyati .pe. upekkhā vā pāṭikkūlyatā vā
saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā bhāvitā me āhāre
paṭikkūlasaññā atthi me pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti āhāre paṭikkūlasaññā bhikkhave
bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā
amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.5} Sabbaloke anabhiratasaññā bhikkhave bhāvitā bahulīkatā
mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho
panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ sabbaloke anabhiratasaññāparicitena
bhikkhave bhikkhuno cetasā bahulaṃ viharato lokacittesu cittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
seyyathāpi bhikkhave kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ
paṭilīyati paṭikujjati paṭivattati na sampasārīyati evameva kho bhikkhave
bhikkhuno sabbaloke anabhiratasaññāparicitena cetasā bahulaṃ viharato
Lokacittesu cittaṃ paṭilīyati paṭikujjati paṭivattati na sampasārīyati
upekkhā vā pāṭikkūlyatā vā saṇṭhāti
{46.6} sace bhikkhave bhikkhuno sabbaloke anabhiratasaññāparicitena
cetasā bahulaṃ viharato lokacittesu cittaṃ anusandati appāṭikkūlyatā
vā saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā abhāvitā me sabbaloke
anabhiratasaññā natthi me pubbenāparaṃ viseso appattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti sace pana bhikkhave bhikkhuno sabbaloke
anabhiratasaññāparicitena cetasā bahulaṃ viharato lokacittesu cittaṃ paṭilīyati
paṭikujjati paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā vā
saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā bhāvitā me sabbaloke
anabhiratasaññā atthi me pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti sabbaloke anabhiratasaññā bhikkhave bhāvitā
bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.7} Aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti
mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ
kiñcetaṃ paṭicca vuttaṃ aniccasaññāparicitena bhikkhave bhikkhuno
cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
seyyathāpi bhikkhave kukkuṭapattaṃ vā nhārudaddulaṃ vā aggimhi pakkhittaṃ
Paṭilīyati paṭikujjati paṭivattati na sampasārīyati evameva kho
bhikkhave bhikkhuno aniccasaññāparicitena cetasā bahulaṃ viharato
lābhasakkārasiloke cittaṃ paṭilīyati paṭikujjati na sampasārīyati upekkhā
vā pāṭikkūlyatā vā saṇṭhāti
{46.8} sace bhikkhave bhikkhuno aniccasaññāparicitena cetasā
bahulaṃ viharato lābhasakkārasiloke cittaṃ anusandati appāṭikkūlyatā
vā saṇṭhāti veditabbametaṃ bhikkhave bhikkhunā abhāvitā me aniccasaññā
natthi me pubbenāparaṃ viseso appattaṃ me bhāvanāphalanti itiha tattha
sampajāno hoti sace pana bhikkhave bhikkhuno aniccasaññāparicitena
cetasā bahulaṃ viharato lābhasakkārasiloke cittaṃ paṭilīyati paṭikujjati
paṭivattati na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
veditabbametaṃ bhikkhave bhikkhunā bhāvitā me aniccasaññā atthi me
pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti
aniccasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.9} Anicce dukkhasaññā bhikkhave bhāvitā bahulīkatā mahapphalā
hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho panetaṃ vuttaṃ
kiñcetaṃ paṭicca vuttaṃ anicce dukkhasaññāparicitena bhikkhave bhikkhuno
cetasā bahulaṃ viharato ālasse 1- kosajje vissaṭṭhiye pamāde ananuyoge
appaccavekkhaṇāya tibbā bhayasaññā paccupaṭṭhitā hoti seyyathāpi [2]-
@Footnote: 1 Ma. ālasye. evamuparipi . 2 Ma. bhikkhave. evamīdisesu ṭhānesupi.
Ukkhittāsike vadhake
{46.10} sace bhikkhave bhikkhuno anicce dukkhasaññāparicitena
cetasā bahulaṃ viharato ālasse kosajje vissaṭṭhiye pamāde
ananuyoge appaccavekkhaṇāya tibbā bhayasaññā na paccupaṭṭhitā hoti
seyyathāpi ukkhittāsike vadhake veditabbametaṃ bhikkhave bhikkhunā
abhāvitā me anicce dukkhasaññā natthi me pubbenāparaṃ viseso
appattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti sace
pana bhikkhave bhikkhuno anicce dukkhasaññāparicitena cetasā bahulaṃ viharato
ālasse kosajje vissaṭṭhiye pamāde ananuyoge appaccavekkhaṇāya
tibbā bhayasaññā paccupaṭṭhitā hoti seyyathāpi ukkhittāsike
vadhake veditabbametaṃ bhikkhave bhikkhunā bhāvitā me anicce
dukkhasaññā atthi me pubbenāparaṃ viseso pattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti anicce dukkhasaññā bhikkhave bhāvitā
bahulīkatā mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.11} Dukkhe anattasaññā bhikkhave bhāvitā bahulīkatā
mahapphalā hoti mahānisaṃsā amatogadhā amatapariyosānāti iti kho
panetaṃ vuttaṃ kiñcetaṃ paṭicca vuttaṃ dukkhe anattasaññāparicitena
bhikkhave bhikkhuno cetasā bahulaṃ viharato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānāpagataṃ mānasaṃ
hoti vidhāsamatikkantaṃ santaṃ suvimuttaṃ sace bhikkhave bhikkhuno
dukkhe anattasaññāparicitena cetasā bahulaṃ viharato
Imasmiñca saviññāṇake kāye bahiddhā ca sabbanimittesu
ahaṃkāramamaṃkāramānāpagataṃ mānasaṃ na hoti vidhāsamatikkantaṃ santaṃ
suvimuttaṃ veditabbametaṃ bhikkhave bhikkhunā abhāvitā me dukkhe
anattasaññā natthi me pubbenāparaṃ viseso appattaṃ me bhāvanāphalanti
itiha tattha sampajāno hoti sace pana bhikkhave bhikkhuno dukkhe
anattasaññāparicitena cetasā bahulaṃ viharato imasmiñca saviññāṇake
kāye bahiddhā ca sabbanimittesu ahaṃkāramamaṃkāramānāpagataṃ mānasaṃ hoti
vidhāsamatikkantaṃ santaṃ suvimuttaṃ veditabbametaṃ bhikkhave bhikkhunā
bhāvitā me dukkhe anattasaññā atthi me pubbenāparaṃ viseso
pattaṃ me bhāvanāphalanti itiha tattha sampajāno hoti dukkhe
anattasaññā bhikkhave bhāvitā bahulīkatā mahapphalā hoti mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
{46.12} Imā kho bhikkhave satta saññā bhāvitā bahulīkatā
mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.
The Pali Tipitaka in Roman Character Volume 23 page 48-55.
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=46&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=23&item=46&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=46&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=23&item=46&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=23&i=46
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4106
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4106
Contents of The Tipitaka Volume 23
http://84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com