Dhammapadagāthāya cuddasamo buddhavaggo
[24] |24.179| 14 Yassa jitaṃ nāvajīyati
jitamassa no yāti koci loke
taṃ buddhaṃ anantagocaraṃ
apadaṃ kena padena nessatha.
|24.180| Yassa jālinī visattikā
taṇhā natthi kuhiñci netave
taṃ buddhaṃ anantagocaraṃ
apadaṃ kena padena nessatha.
|24.181| Ye jhānapasutā dhīrā nekkhammūpasame ratā
devāpi tesaṃ pihayanti sambuddhānaṃ satīmataṃ.
|24.182| Kiccho manussapaṭilābho kicchaṃ maccāna jīvitaṃ
kicchaṃ saddhammassavanaṃ kiccho buddhānamuppado 1-.
|24.183| Sabbapāpassa akaraṇaṃ kusalassūpasampadā 2-
@Footnote: 1 Ma. buddhānamuppādo. Yu. buddhānaṃ uppādo.
@2 Ma. Yu. kusalassa upsampadā.
Sacittapariyodapanaṃ etaṃ buddhāna sāsanaṃ.
|24.184| Khantī paramaṃ tapo tītikkhā
nibbānaṃ paramaṃ vadanti buddhā
na hi pabbajito parūpaghātī
samaṇo hoti paraṃ viheṭhayanto.
|24.185| Anūpavādo anūpaghāto pātimokkhe ca saṃvaro
mattaññutā ca bhattasmiṃ pantañca sayanāsanaṃ
adhicitte ca āyogo etaṃ buddhāna sāsanaṃ.
|24.186| Na kahāpaṇavassena titti kāmesu vijjati
appassādā dukkhā kāmā iti viññāya paṇḍito
|24.187| api dibbesu kāmesu ratiṃ so nādhigacchati
taṇhakkhayarato hoti sammāsambuddhasāvako.
|24.188| Bahuṃ ve saraṇaṃ yanti pabbatāni vanāni ca
ārāmarukkhacetyāni manussā bhayatajjitā
|24.189| netaṃ kho saraṇaṃ khemaṃ netaṃ saraṇamuttamaṃ
netaṃ saraṇamāgamma sabbadukkhā pamuccati.
|24.190| Yo ca buddhañca dhammañca saṅghañca saraṇaṃ gato
cattāri ariyasaccāni sammappaññāya passati
|24.191| dukkhaṃ dukkhasamuppādaṃ dukkhassa ca atikkamaṃ
ariyañcaṭṭhaṅgikaṃ maggaṃ dukkhūpasamagāminaṃ
|24.192| Etaṃ kho saraṇaṃ khemaṃ etaṃ saraṇamuttamaṃ
etaṃ saraṇamāgamma sabbadukkhā pamuccati.
|24.193| Dullabho purisājañño na so sabbattha jāyati
yattha so jāyatī dhīro taṃ kulaṃ sukhamedhati.
|24.194| Sukho buddhānaṃ uppādo sukhā saddhammadesanā
sukhā saṅghassa sāmaggī samaggānaṃ tapo sukho.
|24.195| Pūjārahe pūjayato buddhe yadi ca sāvake
papañcasamatikkante tiṇṇasokapariddave
|24.196| te tādise pūjayato nibbute akutobhaye
na sakkā puññaṃ saṅkhātuṃ imettamapi kenaci.
Buddhavaggo cuddasamo.
Paṭhamakabhāṇavāraṃ.
---------
The Pali Tipitaka in Roman Character Volume 25 page 39-41.
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=24&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=24&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=24&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=25&item=24&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=25&i=24
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=23&A=1200
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=23&A=1200
Contents of The Tipitaka Volume 25
http://84000.org/tipitaka/read/?index_25
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]