ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
         Suttanipāte dutiyassa cūḷavaggassa pañcamaṃ sūcilomasuttaṃ
     [319]  5  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  gayāyaṃ viharati
ṭaṅkitamañce   sūcilomayakkhassa   1-  bhavane  .  tena  kho  pana  samayena
kharo  ca  yakkho  sūcilomo  ca  yakkho  bhagavato  avidūre  atikkamanti .
Atha   kho  kharo  yakkho  sūcilomaṃ  yakkhaṃ  etadavoca  eso  samaṇoti .
Neso  samaṇo  samaṇako  eso  yāva  2-  ahaṃ  pajānāmi yadi vā [3]-
samaṇo yadi vā [4]- samaṇakoti.
     {319.1}  Atha  kho  sūcilomo  yakkho  yena  bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavato   kāyaṃ   upanāmesi  .  atha  kho  bhagavā  kāyaṃ
apanāmesi   .  atha  kho  sūcilomo  yakkho  bhagavantaṃ  etadavoca  bhāyasi
maṃ  samaṇāti  .  na  khvāhantaṃ  āvuso bhāyāmi api ca [5]- te samphasso
pāpakoti.
     {319.2}   Pañhantaṃ  samaṇa  pucchissāmi  sace  me  na  byākāsi
cittaṃ  vā  te  khipissāmi  hadayaṃ vā te phālessāmi pādesu vā gahetvā
pāragaṅgāya khipissāmīti.
     {319.3}  Na  khvāhantaṃ āvuso passāmi sadevake loke samārake
sabrahmake    sassamaṇabrāhmaṇiyā    pajāya   sadevamanussāya   yo   me
cittaṃ   vā   khipeyya   hadayaṃ   vā   phāleyya  pādesu  vā  gahetvā
pāragaṅgāya   khipeyya   api   ca   tvaṃ  āvuso  puccha  yadākaṅkhasīti .
Atha kho sūcilomo yakkho bhagavantaṃ gāthāya ajjhabhāsi
     [320] |320.696| Rāgo ca doso ca kutonidānā
@Footnote: 1 Ma. Yu. sūcilomassa yakkhassa. 2 Ma. yāvāhaṃ. Yu. yāva jānāmi.
@3-4 Ma. Yu. so. 5 Yu. kho.
                         Aratī ratī lomahaṃso kutojā
                         kuto samuṭṭhāya mano vitakkā
                         kumārakā dhaṅkamivossajanti 1-.
      |320.697| Rāgo ca doso ca itonidānā
                         aratī ratī lomahaṃso itojā
                         ito samuṭṭhāya mano vitakkā
                         kumārakā dhaṅkamivossajanti 2-.
      |320.698| Snehajā attasambhūtā    nigrodhasseva khandhajā
                         puthū visattā kāmesu        māluvāva vitatā vane.
      |320.699| Ye naṃ pajānanti   yatonidānaṃ
                         te naṃ vinodenti  suṇohi yakkha
                         tathuttaraṃ 3- oghamimaṃ taranti
                         atiṇṇapubbaṃ apunabbhavāyāti.
                              Sūcilomasuttaṃ pañcamaṃ.
                                      -------------
         Suttanipāte dutiyassa cūḷavaggassa chaṭṭhaṃ dhammacariyasuttaṃ
     [321] |321.700| 6 Dhammacariyaṃ brahmacariyaṃ        etadāhu vasuttamaṃ
                         pabbajitopi ce hoti       agārasmā 4- anagāriyaṃ.
      |321.701| So ce mukharajātiko         vihesābhirato migo 5-
@Footnote: 1-2 Yu. vaṅka .... 3 Po. taduttaraṃ. Ma. Yu. te duttaraṃ  4 Ma. agārā.
@5 Ma. Yu. mago.
                         Jīvitaṃ tassa pāpiyo          rajaṃ vaḍḍheti attano.
      |321.702| Kalahābhirato bhikkhu           mohadhammena āvuto 1-
                         akkhātampi na jānāti     dhammaṃ buddhena desitaṃ.
      |321.703| Vihesaṃ bhāvitattānaṃ          avijjāya purakkhato
                         saṅkilesaṃ na jānāti          maggaṃ nirayagāminaṃ
      |321.704| vinipātaṃ samāpanno         gabbhā gabbhaṃ tamā tamaṃ
                         sa ve tādisako bhikkhu         pecca dukkhaṃ nigacchati.
      |321.705| Gūdhakūpo 2- yathā assa      sampuṇṇo gaṇavassiko
                         yo ca evarūpo assa          dubbisodho hi saṅgaṇo.
      |321.706| Yaṃ evarūpaṃ jānātha            bhikkhavo gehanissitaṃ
                         pāpicchaṃ pāpasaṅkappaṃ      pāpaācāragocaraṃ.
      |321.707| Sabbe samaggā hutvāna   abhinibbijjiyātha 3- naṃ
                         karaṇḍaṃ 4- va niddhamatha      kasambuṃ avakassatha 5-
      |321.708| tato palāse 6- vāhetha    assamaṇe samaṇamānine.
                         Niddhamitvāna pāpicche     pāpaācāragocare
      |321.709| suddhā suddhehi saṃvāsaṃ       kappayavho patissatā 7-
                         tato samaggā nipakā        dukkhassantaṃ karissathāti.
                               Dhammacariyasuttaṃ chaṭṭhaṃ.
@Footnote: 1 Yu. āvaṭo. 2 Ma. Yu. gūthakūpo. 3 Ma. abhinibbajjiyātha. Yu. abhinibbijjayātha.
@4 Po. kāraṇḍaṃva. Ma. Yu. kāraṇḍavaṃ. 5 Ma. Yu. apakassatha. 6 Ma. yu palāpe.
@7 Po. patissavā.



             The Pali Tipitaka in Roman Character Volume 25 page 378-380. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=319&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=319&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=319&items=3              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=319&items=3              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=319              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=2501              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=2501              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :