ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
        Suttanipāte catutthassa aṭṭhakavaggassa navamaṃ māgandiyasuttaṃ
     [416] |416.1263| 9 Disvāna taṇhaṃ aratiñca rāgaṃ 1-
                         nāhosi chando api methunasmiṃ
                         kimevidaṃ muttakarīsapuṇṇaṃ
                         pādāpi naṃ samphusituṃ na icche.
   |416.1264| Etādisañce ratanaṃ na icchasi
                         nāriṃ narindehi bahūhi patthitaṃ
                         diṭṭhīgataṃ sīlavataṃ nu jīvitaṃ
                         bhavūpapattiñca vadesi kīdisaṃ.
   |416.1265| Idaṃ vadāmīti na tassa hoti (māgandiyāti bhagavā)
                         dhammesu niccheyya samuggahītaṃ
@Footnote: 1 Ma. Yu. rāgañca.
                         Passañca diṭṭhīsu anuggahāya
                         ajjhattasantiṃ pacinaṃ addasaṃ.
   |416.1266| Vinicchayā yāni pakappitāni (iti māgandiyo)
                         te ve munī brūsi anuggahāya
                         ajjhattasantīti yametamatthaṃ
                         kathaṃ nu dhīrehi paveditantaṃ.
   |416.1267| Na diṭṭhiyā na sutiyā na ñāṇena (māgandiyāti bhagavā)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         ete ca nisajja anuggahāya
                         santo anissāya bhavaṃ na jappe.
   |416.1268| No ce kira diṭṭhiyā na sutiyā na ñāṇena (iti māgandiyo)
                         sīlabbatenāpi na suddhimāha
                         adiṭṭhiyā assutiyā añāṇā
                         asīlatā abbatā nopi tena
                         maññāmahaṃ momuhameva dhammaṃ
                         diṭṭhiyā ca eke paccenti suddhiṃ.
   |416.1269| Diṭṭhiñca 1- nissāya anupucchamāno (māgandiyāti bhagavā)
                         samuggahītesu samohamāgā
@Footnote: 1 Ma. diṭṭhañca.
                         Ito ca nāddakkhi aṇumpi saññaṃ
                         tasmā tuvaṃ momuhato dahāsi
   |416.1270| samo visesī uda vā nihīno
                         yo maññatī so vivadetha tena
                         tīsu vidhāsu avikampamāno
                         samo visesīti na tassa hoti.
   |416.1271| Saccanti so brāhmaṇo kiṃ vadeyya
                         musāti vā so vivadetha kena
                         yasmiṃ samaṃ visamaṃ vāpi 1- natthi
                         sa kena vādaṃ paṭisaṃyujeyya.
   |416.1272| Okampahāya aniketasārī
                         gāme akubbaṃ muni santhavāni
                         kāmehi ritto apurekkharāno
                         kathaṃ na viggayha janena kayirā.
   |416.1273| Yehi vivitto vicareyya loke
                         na tāni uggayha vadeyya nāgo
                         elambujaṃ 2- kaṇṭakavārijaṃ 3- yathā
                         jalena paṅkena ca nūpalittaṃ 4-
                         evaṃ munī santivādo agiddho
                         kāme ca loke ca anūpalitto.
@Footnote: 1 Yu. cāpi. 2 Ma. jalambujaṃ. 3 Ma. Yu. kaṇṭakaṃ vārijaṃ. 4 Po. anūpalittaṃ.
   |416.1274| Na vedagū diṭṭhiyā na mutiyā 1-
                         sa mānameti na hi tammayo so
                         na kammunā nopi sutena neyyo
                         anūpanīto sa 2- nivesanesu.
   |416.1275| Saññāvirattassa na santi ganthā
                         paññāvimuttassa na santi mohā
                         saññañca diṭṭhiñca ye aggahesuṃ
                         te ghaṭṭamānā 3- vicaranti loketi.
                                   Māgandiyasuttaṃ navamaṃ.
                                            ------------
         Suttanipāte catutthassa aṭṭhakavaggassa dasamaṃ purābhedasuttaṃ
     [417] |417.1276| 10 Kathaṃdassī kathaṃsīlo    upasantoti vuccati
                          tamme gotama pabrūhi        pucchito uttamaṃ naraṃ.
   |417.1277| Vītataṇho purā bhedā        (ti bhagavā) pubbamantamanissito
                          vemajjhe nupasaṅkheyyo     tassa natthi purekkhataṃ.
   |417.1278| Akkodhano asantāsī        avikatthī akukkucco 4-
                          mantābhāṇī anuddhato     sa ve vācāyato muni.
   |417.1279| Nirāsattī anāgate           atītaṃ nānusocati
                          vivekadassī phassesu          diṭṭhīsu ca na niyyati
   |417.1280| paṭilīno akuhako              apihālu amaccharī
@Footnote: 1 diṭṭhiyāyako na .... 2 Po. Yu. so .  3 Ma. Yu. ghaṭṭayantā.
@4 Ma. Yu. akkukuco
                          Appagabbho ajeguccho     pesuṇeyye ca no yuto
   |417.1281| sātiyesu anassāvī           atimāne ca no yuto
                          saṇho ca paṭibhāṇavā      na saddho na virajjati
   |417.1282| lābhakamyā na sikkhati        alābhe ca na kuppati
                          aviruddho ca taṇhāya        rasesu 1- nānugijjhati
   |417.1283| upekkhako sadā sato         na loke maññate samaṃ
                          na visesī na nīceyyo         tassa no santi ussadā.
   |417.1284| Yassa nissayatā 2- natthi   ñatvā dhammaṃ anissito
                          bhavāya vibhavāya vā            taṇhā yassa na vijjati
   |417.1285| taṃ brūmi upasantoti          kāmesu anapekkhinaṃ
                          ganthā tassa na vijjanti    atāri 3- so visattikaṃ.
   |417.1286| Na tassa puttā pasavo        khettaṃ vatthuñca vijjati
                          attaṃ vāpi nirattaṃ vā 4-   na tasmiṃ upalabbhati.
   |417.1287| Yena naṃ vajjuṃ puthujjanā       atho samaṇabrāhmaṇā
                          taṃ tassa apurakkhataṃ            tasmā vādesu nejati 5-.
   |417.1288| Vītagedho amaccharī              na ussesu vadate muni
                          na samesu na omesu          kappaṃ neti akappiyo.
   |417.1289| Yassa loke sakaṃ natthi        asatā ca na socati
                          dhammesu ca na gacchati         sa ve santoti vuccatīti.
                                        Purābhedasuttaṃ dasamaṃ
@Footnote: 1 Yu. rase ca. 2 Ma. nissayanā. 3 Po. Ma. atarī. 4 Ma. attā vāpi nirattā.
@5 Po. niñjati.



             The Pali Tipitaka in Roman Character Volume 25 page 497-501. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=416&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=416&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=416&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=416&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=416              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=8561              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=8561              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :