ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
      Suttanipāte pañcamassa pārāyanavaggassa aṭṭhamā hemakapañhā
     [432] |432.1512| 8 Yeme pubbe viyākaṃsu       (iccāyasmā hemako)
                                                     (huraṃ gotamasāsanā)
                          iccāsi iti bhavissati       sabbantaṃ itihītihaṃ
                                                     sabbantaṃ takkavaḍḍhanaṃ
                          (nāhaṃ tattha abhiramiṃ)
   |432.1513| tvañca me dhammamakkhāhi  taṇhānigghātanaṃ muni
                          yaṃ viditvā sato caraṃ          tare loke visattikaṃ.
   |432.1514| Idha diṭṭhasutamutaṃ 1- (viññātesu) piyarūpesu hemaka
                          chandarāgavinodanaṃ            nibbānapadamaccutaṃ
   |432.1515| etadaññāya ye satā    diṭṭhadhammābhinibbutā
                          upasantā ca te satā 2-  tiṇṇā loke visattikanti.
                                      Hemakamāṇavakapañhā aṭṭhamā.
                                                     ---------
@Footnote: 1 Po. diṭṭhaṃ sutaṃ mutaṃ. Ma. Yu. diṭṭhasutamutaviññātesu. 2 Ma. Yu. sadā.
      Suttanipāte pañcamassa pārāyanavaggassa navamā todeyyapañhā
     [433] |433.1516| 9 Yasmiṃ kāmā na vasanti       (iccāyasmā todeyyo)
                                                     taṇhā yassa na vijjati
                          kathaṅkathā ca yo tiṇṇo     vimokkho tassa kīdiso.
   |433.1517| Yasmiṃ kāmā na vasanti (todeyyāti bhagavā) taṇhā yassa na vijjati
                          kathaṅkathā ca yo tiṇṇo      vimokkho tassa nāparo.
   |433.1518| Nirāsaso 1- so uda āsasāno
                         paññāṇavāso uda paññakappī
                         muniṃ ahaṃ sakka yathā 2- vijaññaṃ
                         tamme viyācikkha samantacakkhu.
   |433.1519| Nirāsaso 3- so na ca [4]- āsasāno
                         paññāṇavāso na ca paññakappī
                         evampi todeyya muniṃ vijāna
                         akiñcanaṃ kāmabhave asattanti.
                         Todeyyamāṇavakapañhā navamā.
                                 ---------
@Footnote: 1-3 Po. Yu. nirāsayo. 2 Po. kathaṃ. 4 Yu. so.



             The Pali Tipitaka in Roman Character Volume 25 page 542-543. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=432&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=432&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=432&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=432&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=432              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10020              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10020              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :