![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
8. Hemakasuttavaṇṇanā [1091-4] Ye me pubbeti hemakasuttaṃ. Tattha ye me pubbe viyākaṃsūti ye bāvariādayo pubbe mayhaṃ sakaṃ laddhiṃ viyākaṃsu. Huraṃ gotamasāsanāti gotamasāsanā pubbataraṃ. Sabbantaṃ takkavaḍḍhananti sabbantaṃ kāmavitakkādivaḍḍhanaṃ. Taṇhānigghātananti taṇhāvināsanaṃ. Athassa bhagavā taṃ dhammaṃ 2- ācikkhanto "idhā"ti gāthādvayamāha. tattha etadaññāya ye satāti etaṃ nibbānapadamaccutaṃ "sabbe saṅkhārā aniccā"tiādinā nayena vipassantā anupubbena jānitvā ye kāyānupassanāsatiādīhi satā. Diṭṭhadhammābhinibbutāti viditadhammattā diṭṭhadhammattā 3- rāgādinibbānena ca abhinibbutā. Sesaṃ sabbattha pākaṭameva. @Footnote: 1 ka. dutiyaṃ 2 Sī.,i. tathā dhamme 3 ka. diṭṭhadhammā Evaṃ bhagavā idampi suttaṃ arahattanikūṭeneva desesi, desanāpariyosāne ca pubbasadiso eva dhammābhisamayo ahosīti. Paramatthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya hemakasuttavaṇṇanā niṭṭhitā. --------------The Pali Atthakatha in Roman Book 29 page 445-446. http://84000.org/tipitaka/atthapali/read_rm.php?B=29&A=10020 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=29&A=10020 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=432 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=11244 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=11256 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=11256 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]