ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
     [59]  8  Evamme  sutaṃ  .  ekaṃ  samayaṃ  bhagavā  kuṇḍiyāyaṃ  5-
viharati   kuṇḍiṭṭhānavane   6-   .  tena  kho  pana  samayena  suppavāsā
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti   sattāhaṃ  mūḷhagabbhā .
Sā   dukkhāhi   tippāhi   kaṭukāhi   vedanāhi   phuṭṭhā   tīhi  vitakkehi
adhivāseti  sammāsambuddho  vata  so  7-  bhagavā  yo  imassa evarūpassa
dukkhassa   pahānāya   dhammaṃ   deseti   supaṭipanno   vata  tassa  bhagavato
sāvakasaṅgho   yo   imassa   evarūpassa   dukkhassa   pahānāya  paṭipanno
susukhaṃ vata [8]- nibbānaṃ yatthidaṃ 9- evarūpaṃ dukkhaṃ na saṃvijjatīti.
@Footnote: 1 Ma. Yu. tena .  2 Po. piyarūpasātarūpagadhitā ye. Ma. piyarūpassādagadhitāse. Yu.
@piyarūpāsātagadhitā ve .  3 Po. puthumanusā ca. Ma. puthumanussā .  4 Po. ajhāvino
@parisajjanā .  5 Ma. kuṇḍikāyaṃ .  6 Ma. kuṇḍadhānavane .  7 Yu. bho.
@8 Ma. taṃ .  9 Po. Yu. yadidaṃ.
     [60]   Atha   kho   suppavāsā   koliyadhītā   sāmikaṃ  āmantesi
ehi    tvaṃ    ayyaputta   yena   bhagavā   tenupasaṅkama   upasaṅkamitvā
mama   vacanena   bhagavato  pāde  sirasā  vandāhi  appābādhaṃ  appātaṅkaṃ
lahuṭṭhānaṃ    balaṃ   phāsuvihāraṃ   puccha   suppavāsā   bhante   koliyadhītā
bhagavato   pāde   sirasā   vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ
balaṃ    phāsuvihāraṃ    pucchatīti    evañca   vadehi   suppavāsā   bhante
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti  sattāhaṃ  mūḷhagabbhā  sā
dukkhāhi    tippāhi    kaṭukāhi    vedanāhi    phuṭṭhā   tīhi   vitakkehi
adhivāseti   sammāsambuddho   vata   so  bhagavā  yo  imassa  evarūpassa
dukkhassa   pahānāya   dhammaṃ   deseti   supaṭipanno   vata  tassa  bhagavato
sāvakasaṅgho   yo   imassa   evarūpassa   dukkhassa   pahānāya  paṭipanno
susukhaṃ vata nibbānaṃ yatthidaṃ evarūpaṃ dukkhaṃ na saṃvijjatīti.
     {60.1}  Paramanti kho 1- so koliyaputto suppavāsāya koliyadhītāya
paṭissutvā  2- yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ  nisīdi  3-  .  ekamantaṃ  nisinno  4- kho koliyaputto bhagavantaṃ
etadavoca   suppavāsā   bhante   koliyadhītā   bhagavato   pāde  sirasā
vandati   appābādhaṃ   appātaṅkaṃ   lahuṭṭhānaṃ   balaṃ   phāsuvihāraṃ   pucchati
evañca   vadeti   suppavāsā  koliyadhītā  satta  vassāni  gabbhaṃ  dhāreti
sattāhaṃ    mūḷhagabbhā    sā   dukkhāhi   tippāhi   kaṭukāhi   vedanāhi
phuṭṭhā   tīhi   vitakkehi   adhivāseti   sammāsambuddho  vata  so  bhagavā
@Footnote: 1 Yu. khosaddo natthi .  2 Po. paṭisuṇitvā .  3 Po. Yu. aṭṭhāsi.
@4 Po. Yu. ṭhito.
Yo   imassa   evarūpassa  dukkhassa  pahānāya  dhammaṃ  deseti  supaṭipanno
vata   tassa   bhagavato   sāvakasaṅgho   yo   imassa  evarūpassa  dukkhassa
pahānāya   paṭipanno   susukhaṃ   vata   nibbānaṃ   yatthidaṃ   evarūpaṃ   dukkhaṃ
na    saṃvijjatīti   .   sukhinī   hotu   suppavāsā   koliyadhītā   arogā
arogaṃ   puttaṃ   vijāyatūti  .  saha  vacanā  ca  pana  bhagavato  suppavāsā
koliyadhītā   sukhinī   arogā   arogaṃ   puttaṃ  vijāyi  .  evaṃ  bhanteti
kho   so   koliyaputto   bhagavato   bhāsitaṃ   abhinanditvā   anumoditvā
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā   padakkhiṇaṃ   katvā   yena   sakaṃ
gharaṃ tena paccāyāsi.
     {60.2}   Addasā  kho  so  koliyaputto  suppavāsaṃ  koliyadhītaraṃ
sukhiniṃ   arogaṃ   arogaṃ   puttaṃ   vijātaṃ  disvānassa  etadahosi  acchariyaṃ
vata   bho   abbhūtaṃ   vata   bho   tathāgatassa   mahiddhikatā  mahānubhāvatā
yatra   hi   nāmāyaṃ   suppavāsā   koliyadhītā   saha   vacanā   ca  pana
bhagavato   sukhinī   arogā   arogaṃ   puttaṃ   vijāyissatīti  1-  attamano
pamudito pitisomanassajāto ahosi.
     [61]  Atha  kho  suppavāsā  koliyadhītā  sāmikaṃ  āmantesi  ehi
tvaṃ    ayyaputta    yena    bhagavā   tenupasaṅkama   upasaṅkamitvā   mama
vacanena  bhagavato  pāde  sirasā  vandāhi  suppavāsā  bhante  koliyadhītā
bhagavato   pāde   sirasā   vandatīti  evañca  vadehi  suppavāsā  bhante
koliyadhītā   satta   vassāni   gabbhaṃ   dhāreti  2-  sattāhaṃ  mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
@Footnote: 1 Yu. vijāyati .  2 Yu. dhāresi.
Buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā  suppavāsāya  koliyadhītāya  satta  bhattāni  saddhiṃ  bhikkhusaṅghenāti.
Paramanti     kho     so    koliyaputto    suppavāsāya    koliyadhītāya
paṭissutvā    yena    bhagavā    tenupasaṅkami    upasaṅkamitvā   bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   so
koliyaputto    bhagavantaṃ    etadavoca   suppavāsā   bhante   koliyadhītā
bhagavato   pāde   sirasā   vandati   evañca  vadeti  suppavāsā  bhante
koliyadhītā    satta    vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā
sā   etarahi   sukhinī   arogā   arogaṃ   puttaṃ  vijātā  sā  sattāhaṃ
buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   adhivāsetu   kira   bhante
bhagavā suppavāsāya koliyadhītāya satta bhattāni saddhiṃ bhikkhusaṅghenāti.
     [62]  Tena  kho  pana  samayena  aññatarena upāsakena buddhappamukho
bhikkhusaṅgho    svātanāya    bhattena   nimantito   hoti   .   so   ca
upāsako    āyasmato    mahāmoggallānassa   upaṭṭhāko    hoti  .
Atha   kho   bhagavā   āyasmantaṃ  mahāmoggallānaṃ  āmantesi  ehi  tvaṃ
moggallāna    yena    so    upāsako    tenupasaṅkama   upasaṅkamitvā
taṃ   upāsakaṃ   evaṃ   vadehi   suppavāsā   āvuso   koliyadhītā  satta
vassāni   gabbhaṃ   dhāresi   sattāhaṃ   mūḷhagabbhā   sā   etarahi  sukhinī
arogā   arogaṃ   puttaṃ   vijātā   sā  sattāhaṃ  buddhappamukhaṃ  bhikkhusaṅghaṃ
Bhattena   nimanteti   1-  karotu  suppavāsā  koliyadhītā  satta  bhattāni
pacchā  2-  so  karissati  tuyhaṃ  3- so upaṭṭhākoti. Evaṃ bhanteti kho
āyasmā    mahāmoggallāno    bhagavato    paṭissutvā    yena    so
upāsako    tenupasaṅkami    upasaṅkamitvā    taṃ    upāsakaṃ   etadavoca
suppavāsā   āvuso  koliyadhītā  satta  vassāni  gabbhaṃ  dhāresi  sattāhaṃ
mūḷhagabbhā   .   sā   etarahi   sukhinī  arogā  arogaṃ  puttaṃ  vijātā
sā    sattāhaṃ    buddhappamukhaṃ   bhikkhusaṅghaṃ   bhattena   nimanteti   karotu
suppavāsā koliyadhītā satta bhattāni pacchā tvaṃ karissasīti.
     {62.1}  Sace  me  bhante ayyo mahāmoggallāno tiṇṇaṃ dhammānaṃ
pāṭibhogo   bhogānañca   jīvitassa   ca   saddhāya  ca  karotu  suppavāsā
koliyadhītā  satta  bhattāni  pacchā  4-  karissāmīti . Dvinnaṃ kho te 5-
ahaṃ   āvuso   dhammānaṃ   pāṭibhogo   bhogānañca  jīvitassa  ca  saddhāya
pana  tvaṃ  yeva  pāṭibhogoti  .  sace 6- bhante ayyo mahāmoggallāno
dvinnaṃ    dhammānaṃ    pāṭibhogo    bhogānañca    jīvitassa   ca   karotu
suppavāsā koliyadhītā satta bhattāni pacchā karissāmīti.
     {62.2} Atha kho āyasmā mahāmoggallāno taṃ upāsakaṃ saññāpetvā
yena  bhagavā  tenupasaṅkami  upasaṅkamitvā  bhagavantaṃ etadavoca saññāto 7-
bhante  so  upāsako  [8]-  karotu  suppavāsā koliyadhītā satta bhattāni
pacchā   so   karissatīti   .  atha  kho  suppavāsā  koliyadhītā  sattāhaṃ
buddhappamukhaṃ    bhikkhusaṅghaṃ    paṇītena    khādanīyena   bhojanīyena   sahatthā
@Footnote: 1 Yu. nimantesīti .  2 Ma. pacchā tvaṃ karissasīti .  3 Ma. Yu. tuyheso.
@4 Ma. Yu. pacchāhaṃ .  5 Po. tenāhaṃ. Yu. tesaṃ .  6 Ma. Yu. sace me.
@7 Ma. Yu. saññatto .  8 Ma. Yu. mayā.
Santappesi     sampavāresi    tañca    dārakaṃ    bhagavantaṃ    vandāpesi
bhikkhusaṅghaṃ  1-  .  atha  kho  āyasmā  sārīputto  taṃ  dārakaṃ etadavoca
kacci   vo   2-   dāraka   khamanīyaṃ   kacci   yāpanīyaṃ   kacci  na  kiñci
dukkhanti   .   kuto   me   bhante   sārīputta   khamanīyaṃ  kuto  yāpanīyaṃ
satta me vassāni lohitakucchiyā 3- vutthānīti.
     {62.3}  Atha kho suppavāsā koliyadhītā putto me dhammasenāpatinā
saddhiṃ   mantetīti   attamanā  pamuditā  pītisomanassajātā  ahosi  .  atha
kho   bhagavā   suppavāsaṃ   koliyadhītaraṃ   attamanaṃ  pamuditaṃ  pītisomanassajātaṃ
viditvā   suppavāsaṃ  koliyadhītaraṃ  etadavoca  iccheyyāsi  tvaṃ  suppavāse
aññampi  evarūpaṃ  puttanti  .  iccheyyāhaṃ  4-  bhante  bhagavā aññānipi
evarūpāni   satta   puttānīti   .  atha  kho  bhagavā  etamatthaṃ  viditvā
tāyaṃ velāyaṃ imaṃ udānaṃ udānesi
          asātaṃ sātarūpena           piyarūpena appiyaṃ
          dukkhaṃ sukhassa rūpena         pamattamativattatīti. Aṭṭhamaṃ.



             The Pali Tipitaka in Roman Character Volume 25 page 93-98. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=59&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=59&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=59&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=59&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=59              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=26&A=2826              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=26&A=2826              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :