ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
                     Khuddakapāṭhe tirokuḍḍakaṇḍaṃ
     [8] |8.1| (mattāsukhapariccāgā        passe ce vipulaṃ sukhaṃ
                    caje mattāsukhaṃ dhīro           sampassaṃ vipulaṃ sukhaṃ .)
           |8.2| tirokuḍḍesu tiṭṭhanti      sandhisiṅghāṭakesu ca
                    dvārabāhāsu tiṭṭhanti     āgantvāna sakaṃ gharaṃ.
           |8.3| Pahute 1- annapānamhi   khajjabhojje upaṭṭhite
@Footnote: 1 Ma. pahūte.
                    Na tesaṃ koci sarati             sattānaṃ kammapaccayā.
           |8.4| Evaṃ dadanti ñātīnaṃ          ye honti anukampakā
                    suciṃ paṇītaṃ kālena            kappiyaṃ pānabhojanaṃ
                    idaṃ vo ñātīnaṃ hotu         sukhitā hontu ñātayo.
           |8.5| Te ca tattha samāgantvā    ñātipetā samāgatā
                    pahute 1- annapānamhi    sakkaccaṃ anumodare
           |8.6| ciraṃ jīvantu no ñātī          yesaṃ hetu labhāmhase.
                    Amhākañca katā pūjā     dāyakā ca anipphalā.
           |8.7| Na hi tattha kasi atthi         gorakkhettha na vijjati
                    vaṇijjā tādisī natthi       hiraññena kayākayaṃ.
                    Ito dinnena yāpenti     petā kālakatā tahiṃ
           |8.8| unnate 2- udakaṃ vuṭṭhaṃ      yathā ninnaṃ pavattati
                    evameva ito dinnaṃ          petānaṃ upakappati.
           |8.9| Yathā vārivahā pūrā          paripūrenti sāgaraṃ
                    evameva ito dinnaṃ          petānaṃ upakappati.
        |8.10| Adāsi me akāsi me         ñātimittā sakhā ca me
                    petānaṃ dakkhiṇaṃ dajjā     pubbe katamanussaraṃ.
        |8.11| Na hi ruṇṇaṃ vā soko vā    yāvaññā paridevanā
                    na taṃ petānamatthāya        evaṃ tiṭṭhanti ñātayo.
        |8.12| Ayañca kho dakkhiṇā dinnā saṅghamhi supatiṭṭhitā
@Footnote: 1 Ma. pahūte .    2 Ma. unname.
                    Dīgharattaṃ hitāyassa           ṭhānaso upakappati.
        |8.13| So ñātidhammo ca ayaṃ nidassito
                    petānapūjā ca katā uḷārā
                    balañca bhikkhūnamanuppadinnaṃ
               tumhehi puññaṃ pasutaṃ anappakanti.
                    Tirokuḍḍakaṇḍaṃ niṭṭhitaṃ.
                             ----------



             The Pali Tipitaka in Roman Character Volume 25 page 9-11. http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=8&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=25&item=8&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=8&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=8&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=8              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=17&A=4684              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=17&A=4684              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :