ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 29 : PALI ROMAN Sutta Pitaka Vol 21 : Sutta. Khu. Mahāniddeso
                      Chaṭṭho jarāsuttaniddeso
     [181] Appaṃ vata jīvitaṃ idaṃ
                      oraṃ vassasatāpi miyyati
                      yo cepi aticca jīvati
                      athakho so jarasāpi miyyati.
     [182]   Appaṃ   vata   jīvitaṃ  idanti  jīvitanti  āyu  ṭhiti  yapanā
yāpanā   iriyanā   vattanā  pālanā  jīvitaṃ  jīvitindriyaṃ  .  apica  dvīhi
kāraṇehi   appakaṃ   jīvitaṃ   thokaṃ   jīvitaṃ   ṭhitiparittatāya   vā   appakaṃ
jīvitaṃ sarasaparittatāya vā appakaṃ jīvitaṃ.
     {182.1}  Kathaṃ  ṭhitiparittatāya  appakaṃ  jīvitaṃ . Atīte cittakkhaṇe
jīvittha   na   jīvati   na   jīvissati   .   anāgate  cittakkhaṇe  jīvissati
na    jīvati    na   jīvittha   .   paccuppanne   cittakkhaṇe   jīvati   na
jīvittha na jīvissati.
         Jīvitaṃ attabhāvo ca            sukhadukkhā ca kevalā
         ekacittasamāyuttā         lahuso vattatikkhaṇo 1-
         cūḷāsītisahassāni            kappā tiṭṭhanti ye marū
         na tveva tepi jīvanti         dvīhi cittehi samāhitā 2-
         ye niruddhā marantassa       tiṭṭhamānassa vā idha
         sabbeva 3- sadisā khandhā   gatā appaṭisandhikā
@Footnote: 1 Ma. vattate. 2 Po. Ma. saṃyutā. 3 Ma. sabbepi.
         Anantarā ca ye bhaṅgā 1-  ye ca bhaṅgā 2- anāgatā
         tadantare niruddhānaṃ           vesammaṃ 3- natthi lakkhaṇe
         anibbattena na jāto      paccuppanne na jīvati
         cittabhaṅgamato loko         paññatti paramatthiyā
         yathā ninnā pavattanti      chandena pariṇāmitā
         acchinnavārā 4- vattanti   saḷāyatanapaccayā
         anidhānagatā bhaṅgā          puñjo natthi anāgate
         nibbattāyeva tiṭṭhanti     āragge sāsapūpamā
         nibbattānañca dhammānaṃ   bhaṅgo nesaṃ purekkhato
         palokadhammā tiṭṭhanti        porāṇehi amissitā
         adassanato āyanti          bhaṅgā gacchanti dassanaṃ
         vijjuppādova ākāse      uppajjanti vayanti cāti.
Evaṃ ṭhitiparittatāya appakaṃ jīvitaṃ.
     {182.2}  Kathaṃ  sarasaparittatāya  appakaṃ  jīvitaṃ  .  assāsūpanibaddhaṃ
jīvitaṃ     passāsūpanibaddhaṃ     jīvitaṃ     assāsappassāsūpanibaddhaṃ     jīvitaṃ
mahābhūtūpanibaddhaṃ    jīvitaṃ    usmūpanibaddhaṃ    jīvitaṃ   kavaḷiṅkārāhārūpanibaddhaṃ
jīvitaṃ    viññāṇūpanibaddhaṃ    jīvitaṃ    .    mūlampi   imesaṃ   dubbalaṃ  .
Pubbahetūpi   imesaṃ   dubbalā   .   yepi   paccayā  tepi  dubbalā .
Yepi   pabhavikā   5-   tepi   dubbalā  .  sahabhūpi  imesaṃ  dubbalā .
Sampayogāpi    imesaṃ   dubbalā   .   sahajāpi   imesaṃ   dubbalā  .
@Footnote: 1-2 Ma. bhaggā. 3 Po. Ma. vesamaṃ. 4 Po. Ma. acchinnadhārā. 5 Po. Ma. pabhāvikā.
Yāpi   payojikā   sāpi   dubbalā  .  aññamaññaṃ  niccadubbalā  ime .
Aññamaññaṃ   anavatthitā   ime   .   aññamaññaṃ   paripātayanti   ime .
Aññamaññassa   hi  natthi  tāyitā  .  na  cāpi  ṭhapenti  aññamaññime .
Yopi  nibbattako  so  na  vijjati . Na ca kenaci koci hāyati. Bhaṅgabyā
ca  ime  hi  sabbaso. Purimehi pabhāvitā ime. Yepi pabhāvitā te pure
matā   .   purimāpica   pacchimāpica   aññamaññaṃ  na  kadāci  addasaṃsūti .
Evaṃ sarasaparittatāya appakaṃ jīvitaṃ.
     {182.3}   Apica   cātummahārājikānaṃ  devānaṃ  jīvitaṃ  upādāya
manussānaṃ  appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ  khaṇikaṃ  jīvitaṃ  lahukaṃ
jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na  ciraṭṭhitikaṃ  jīvitaṃ . Tāvatiṃsānaṃ
devānaṃ   .   yāmānaṃ   devānaṃ  .  tusitānaṃ  devānaṃ  .  nimmānaratīnaṃ
devānaṃ   .   paranimmitavasavattīnaṃ   devānaṃ   .  brahmakāyikānaṃ  devānaṃ
jīvitaṃ   upādāya   manussānaṃ   appakaṃ  jīvitaṃ  parittakaṃ  jīvitaṃ  thokaṃ  jīvitaṃ
khaṇikaṃ  jīvitaṃ  lahukaṃ  jīvitaṃ  ittaraṃ  jīvitaṃ  anaddhanīyaṃ  jīvitaṃ  na ciraṭṭhitikaṃ
jīvitaṃ  .  vuttaṃ  hetaṃ  bhagavatā  appamidaṃ  bhikkhave  manussānaṃ āyu gamanīyo
samparāyo   mantāya   phoṭṭhabbaṃ   kattabbaṃ   kusalaṃ   caritabbaṃ  brahmacariyaṃ
natthi jātassa amaraṇaṃ yo bhikkhave ciraṃ jīvati so vassasataṃ appaṃ vā bhiyyo
         appamāyu manussānaṃ        hiḷeyya naṃ suporiso
         careyyādittasīsova           natthi maccussa nāgamo
         Accayanti ahorattā        jīvitaṃ uparujjhati
         āyu khīyati maccānaṃ           kunnadīnaṃva ūdakanti.
Appaṃ vata jīvitaṃ idaṃ.
     [183]   Oraṃ   vassasatāpi   miyyatīti   kalalakālepi  cavati  marati
antaradhāyati  vippalujjati  .  ambudakālepi  1-  cavati  marati  antaradhāyati
vippalujjati   .   pesikālepi   cavati  marati  antaradhāyati  vippalujjati .
Ghanakālepi  cavati  marati  antaradhāyati  vippalujjati  .  pañcasākhakālepi 2-
cavati   marati   antaradhāyati   vippalujjati   .   jātimattopi  cavati  marati
antaradhāyati   vippalujjati   .   pasūtigharepi   cavati   marati   antaradhāyati
vippalujjati   .   aḍḍhamāsikopi  cavati  marati  antaradhāyati  vippalujjati .
Māsikopi    cavati   marati   antaradhāyati   vippalujjati   .   dvimāsikopi
timāsikopi    catumāsikopi    pañcamāsikopi   cavati   marati   antaradhāyati
vippalujjati   .   chamāsikopi   sattamāsikopi   aṭṭhamāsikopi  navamāsikopi
dasamāsikopi   saṃvaccharikopi   cavati   marati   antaradhāyati   vippalujjati .
Dvivassikopi    tivassikopi    catuvassikopi    pañcavassikopi    chavassikopi
sattavassikopi   aṭṭhavassikopi   navavassikopi   dasavassikopi   vīsativassikopi
tiṃsavassikopi     cattāḷīsavassikopi     paññāsavassikopi     saṭṭhivassikopi
sattativassikopi   asītivassikopi   navutivassikopi   cavati  marati  antaradhāyati
vippalujjatīti oraṃ vassasatāpi miyyati.
@Footnote: 1 Ma. Yu. abbudakālepi .  2 Ma. Yu. pasākhakālepi.
     [184]  Yo  cepi  aticca  jīvatīti  yo  vassasataṃ atikkamitvā jīvati
so  ekaṃ  vā  vassaṃ  jīvati  dve vā vassāni jīvati tīṇi vā vassāni jīvati
cattāri  vā  vassāni  jīvati  pañca  vā  vassāni  jīvati  dasa vā vassāni
jīvati  vīsati  vā  vassāni  jīvati  tiṃsaṃ  vā  vassāni  jīvati  cattāḷīsaṃ vā
vassāni jīvatīti yo cepi aticca jīvati.
     [185]  Athakho  so  jarasāpi  miyyatīti  yadā  jiṇṇo  hoti vuḍḍho
mahallako    addhagato   vayoanuppatto   khaṇḍadanto   palitakeso   vilūnaṃ
khalitasiro   valinaṃ   tilakāhatagatto   vaṅko   bhaggo   daṇḍaparāyano  so
jarāyapi cavati marati antaradhāyati vippalujjati.
                   Natthi maraṇamhā mokkho
         phalānamiva pakkānaṃ           pāto patanato bhayaṃ
         evaṃ jātāna maccānaṃ        niccaṃ maraṇato bhayaṃ
         yathāpi kumbhakārassa         katā mattikabhājanā
         sabbe bhedapariyantā        evaṃ maccāna jīvitaṃ
         daharā ca mahantā ca          ye bālā ye ca paṇḍitā
         sabbe maccuvasaṃ yanti        sabbe maccuparāyanā
         tesaṃ maccuparetānaṃ            gacchataṃ paralokato
         na pitā tāyate puttaṃ        ñātī vā pana ñātake
         pekkhataññeva ñātīnaṃ      passa lālappataṃ puthū
         Ekamekova maccānaṃ          govajjho viya niyyati
         evaṃ abbhāhato loko      maccunā ca jarāya cāti.
Athakho so jarasāpi miyyati. Tenāha bhagavā
                 appaṃ vata jīvitaṃ idaṃ
                 oraṃ vassasatāpi miyyati
                 yo cepi aticca jīvati
                 athakho so jarasāpi miyyatīti.
     [186] Socanti janā mamāyite
                 na hi santi niccā pariggahā
                 vinābhāvasantamevidaṃ
                 iti disvā nāgāramāvase.
     [187]  Socanti  janā  mamāyiteti  janāti  khattiyā  ca brāhmaṇā
ca  vessā  ca  suddā  ca  gahaṭṭhā ca pabbajitā ca devā ca manussā ca.
Mamattāti    dve    mamattā    taṇhāmamattañca   diṭṭhimamattañca   .pe.
Idaṃ   taṇhāmamattaṃ   .pe.   idaṃ   diṭṭhimamattaṃ   .  mamāyitavatthuaccheda-
saṅkinopi    socanti    acchijjantepi   socanti   acchinnepi   socanti
mamāyitavatthuvipariṇāmasaṅkinopi     socanti     vipariṇāmantepi     socanti
vipariṇatepi   socanti   kilamanti   paridevanti  urattāḷiṃ  kandanti  sammohaṃ
āpajjantīti socanti janā mamāyite.
     [188]   Na   hi   santi   niccā   pariggahāti  pariggahāti  dve
pariggahā    taṇhāpariggaho    ca    diṭṭhipariggaho    ca   .pe.   ayaṃ
taṇhāpariggaho    .pe.    ayaṃ    diṭṭhipariggaho    .   taṇhāpariggaho
anicco   saṅkhato   paṭiccasamuppanno   khayadhammo   vayadhammo  virāgadhammo
nirodhadhammo    vipariṇāmadhammo    .   diṭṭhipariggaho   anicco   saṅkhato
paṭiccasamuppanno    khayadhammo    vayadhammo    virāgadhammo    nirodhadhammo
vipariṇāmadhammo    .    vuttaṃ   hetaṃ   bhagavatā   passatha   no   tumhe
bhikkhave    taṃ   pariggahaṃ   yvāyaṃ   pariggaho   nicco   dhuvo   sassato
avipariṇāmadhammo   sassatisamaṃ   tatheva  ṭhassatīti  .  no  hetaṃ  bhante .
Sādhu   bhikkhave   ahampi   kho  etaṃ  bhikkhave  pariggahaṃ  na  samanupassāmi
yvāyaṃ   pariggaho   nicco   dhuvo   sassato  avipariṇāmadhammo  sassatisamaṃ
tatheva   ṭhassatīti   .  pariggahā  niccā  dhuvā  sassatā  avipariṇāmadhammā
natthi   na   santi   na   saṃvijjanti   nupalabbhantīti   na  hi  santi  niccā
pariggahā.
     [189]  Vinābhāvasantamevidanti  nānābhāve vinābhāve aññathābhāve
sante    saṃvijjamāne    upalabbhiyamāne    .   vuttaṃ   hetaṃ   bhagavatā
alaṃ   ānanda   mā   soci   mā   paridevi  nanu  etaṃ  ānanda  mayā
paṭikacceva   1-   akkhātaṃ   sabbeheva   piyehi  manāpehi  nānābhāvo
vinābhāvo   aññathābhāvo   taṃ   kutettha   ānanda  labbhā  yantaṃ  jātaṃ
@Footnote: 1 paṭigaccevātipi pāṭho.
Bhūtaṃ  saṅkhataṃ  palokadhammaṃ  taṃ  vata  mā  palujjīti  netaṃ  ṭhānaṃ  vijjatīti .
Purimānaṃ   purimānaṃ   khandhānaṃ   dhātūnaṃ   āyatanānaṃ   vipariṇāmaññathābhāvā
pacchimā   pacchimā   khandhā   ca  dhātuyo  ca  āyatanāni  ca  pavattantīti
vinābhāvasantamevidaṃ.
     [190]   Iti  disvā  nāgāramāvaseti  itīti  padasandhi  padasaṃsaggo
padapāripūri     akkharasamavāyo     byañjanasiliṭṭhatā     padānupubbatāmetaṃ
itīti  .  iti  disvā  passitvā  tulayitvā  tīrayitvā  vibhāvayitvā  vibhūtaṃ
katvā  mamattesūti  iti  disvā  .  nāgāramāvaseti sabbaṃ gharāvāsapalibodhaṃ
chinditvā     puttadārapalibodhaṃ     chinditvā    ñātipalibodhaṃ    chinditvā
mittāmaccapalibodhaṃ    chinditvā    sannidhipalibodhaṃ    chinditvā    kesamassuṃ
ohāretvā   kāsāyāni   vatthāni  acchādetvā  agārasmā  anagāriyaṃ
pabbajitvā    akiñcanabhāvaṃ    upagantvā    eko   careyya   vihareyya
iriyeyya   vatteyya   pāleyya   yapeyya   yāpeyyāti   iti   disvā
nāgāramāvase. Tenāha bhagavā
                    socanti janā mamāyite
                    na hi santi niccā pariggahā
                    vinābhāvasantamevidaṃ
                    iti disvā nāgāramāvaseti.
     [191] Maraṇenapi taṃ pahīyati
                    yaṃ puriso mamayidanti maññati
                    Etampi viditvā 1- paṇḍito
                    na mamattāya nametha māmako.
     [192]   Maraṇenapi   taṃ   pahīyatīti   maraṇanti   yā   tesaṃ  tesaṃ
sattānaṃ   tamhā   tamhā  sattanikāyā  cuti  cavanatā  bhedo  antaradhānaṃ
maccu    maraṇaṃ    kālakiriyā   khandhānaṃ   bhedo   kaḷevarassa   nikkhepo
jīvitindriyassupacchedo    .    tanti    rūpagataṃ    vedanāgataṃ   saññāgataṃ
saṅkhāragataṃ    viññāṇagataṃ    .    pahīyatīti    pahīyati   jahīyati   vijahīyati
antaradhāyati vippalujjati. Bhāsitampi hetaṃ
                    pubbeva maccaṃ vijahanti bhogā
                    maccova ne pubbataraṃ jahāti
                    asassatā bhogino kāmakāmī
                    tasmā na socāmahaṃ sokakāle
                    udeti āpūrati veti cando
                    atthaṃ gametvāna paleti suriyo
                    viditā mayā sattuka 2- lokadhammā
                    tasmā na socāmahaṃ sokakāleti.
Maraṇenapi taṃ pahīyati.
     [193]    Yaṃ    puriso    mamayidanti    maññatīti   yanti   rūpagataṃ
vedanāgataṃ   saññāgataṃ   saṅkhāragataṃ   viññāṇagataṃ   .   purisoti   saṅkhā
samaññā    paññatti    lokavohāro    nāmaṃ    nāmakammaṃ    nāmadheyyaṃ
@Footnote: 1 Ma. viditvāna  2 Yu. sattaka.
Nirutti   byañjanaṃ   abhilāpo   .   mamayidanti   maññatīti   taṇhāmaññanāya
maññati       diṭṭhimaññanāya      maññati      mānamaññanāya      maññati
kilesamaññanāya    maññati    duccaritamaññanāya    maññati    payogamaññanāya
maññati vipākamaññanāya maññatīti yaṃ puriso mamayidanti maññati.
     [194]   Etampi   viditvā   paṇḍitoti   etaṃ   ādīnavaṃ  ñatvā
jānitvā   tulayitvā   tīrayitvā   vibhāvayitvā  vibhūtaṃ  katvā  mamattesūti
etampi  viditvā  .  paṇḍitoti  [1]-  buddhimā  ñāṇī  vibhāvī  medhāvīti
etampi viditvā paṇḍito.
     [195]  Na  mamattāya  nametha  māmakoti  mamattāti  dve  mamattā
taṇhāmamattañca      diṭṭhimamattañca      .pe.     idaṃ     taṇhāmamattaṃ
.pe.    idaṃ   diṭṭhimamattaṃ   .   māmakoti   buddhamāmako   dhammamāmako
saṅghamāmako     so     bhagavantaṃ    mamāyati    bhagavā    taṃ    puggalaṃ
pariggaṇhāti   .   vuttaṃ   hetaṃ   bhagavatā   ye   te   bhikkhave  bhikkhū
kuhā   thaddhā   lapā  saṅgī  unnaḷā  asamāhitā  na  me  te  bhikkhave
bhikkhū   māmakā   apagatā   ca   te  [2]-  bhikkhū  imasmā  dhammavinayā
na   ca   te   imasmiṃ   dhammavinaye   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjanti
ye   ca   kho   te   bhikkhave  bhikkhū  nikkuhā  nillapā  dhīrā  athaddhā
susamāhitā   te   kho   me   bhikkhave   bhikkhū   māmakā  anapagatā  ca
te   bhikkhū   imasmā   dhammavinayā   te   ca  imasmiṃ  dhammavinaye  vuḍḍhiṃ
@Footnote: 1 Ma. paṇḍito dhīro paṇḍito paññavā. 2 Ma. bhikkhave.
Virūḷhiṃ vepullaṃ āpajjantīti.
         Kuhā thaddhā lapā saṅgī     unnaḷā asamāhitā
         na te dhamme virūhanti         sammāsambuddhadesite
         nikkuhā nillapā dhīrā      athaddhā susamāhitā
         te ve dhamme virūhanti        sammāsambuddhadesite.
Na    mamattāya    nametha    māmakoti   māmako   taṇhāmamattaṃ   pahāya
diṭṭhimamattaṃ   paṭinissajjitvā   mamattāya   na   nameyya   na   onameyya
na   tanninno   assa   na   tappoṇo   na  tappabbhāro  na  tadadhimutto
na   tadādhipateyyoti   na   mamattāya   nametha   māmako   .   tenāha
bhagavā
                    maraṇenapi taṃ pahīyati
                    yaṃ puriso mamayidanti maññati
                    etampi viditvā paṇḍito
                    na mamattāya nametha māmakoti.
     [196] Supinena yathāpi saṅgataṃ
                    paṭibuddho puriso na passati
                    evampi piyāyitaṃ janaṃ
                    petaṃ kālakataṃ na passati.
     [197]   Supinena   yathāpi   saṅgatanti   saṅgataṃ  samāgataṃ  samāhitaṃ
sannipatitanti supinena yathāpi saṅgataṃ.
     [198]   Paṭibuddho   puriso  na  passatīti  yathā  puriso  supinagato
candaṃ    passati   suriyaṃ   passati   mahāsamuddaṃ   passati   sinerupabbatarājaṃ
passati   hatthiṃ   passati   assaṃ   passati   rathaṃ   passati   pattiṃ   passati
senābyūhaṃ     passati    ārāmarāmaṇeyyakaṃ    passati    vanarāmaṇeyyakaṃ
passati     bhūmirāmaṇeyyakaṃ     passati     pokkharaṇirāmaṇeyyakaṃ    passati
paṭibuddho na kiñci passatīti paṭibuddho puriso na passati.
     [199]  Evampi  piyāyitaṃ  jananti  evanti  opammasampaṭipādanā.
Piyāyitaṃ     jananti     piyāyitaṃ     mamāyitaṃ     janaṃ    mātaraṃ    vā
pitaraṃ   vā   bhātaraṃ   vā   bhaginiṃ   vā   puttaṃ  vā  dhītaraṃ  vā  mittaṃ
vā amaccaṃ vā ñātisālohitaṃ vāti evampi piyāyitaṃ janaṃ.
     [200]   Petaṃ   kālakataṃ   na   passatīti   petā  vuccanti  matā
kālakatā   .   na   passati   na   dakkhati   nādhigacchati   na  vindati  na
paṭilabhatīti petaṃ kālakataṃ na passati. Tenāha bhagavā
                    supinena yathāpi saṅgataṃ
                    paṭibuddho puriso na passati
                    evampi piyāyitaṃ janaṃ
                    petaṃ kālakataṃ na passatīti.
     [201] Diṭṭhāpi sutāpi te janā
                    yesaṃ nāmamidaṃ pavuccati
                 Nāmamevāvasissati
                 akkheyyaṃ petassa jantuno.
     [202]    Diṭṭhāpi    sutāpi    te    janāti    diṭṭhāti   ye
cakkhuviññāṇābhisambhūtā   .   sutāti   ye  sotaviññāṇābhisambhūtā  .  te
janāti   khattiyā   ca   brāhmaṇā  ca  vessā  ca  suddā  ca  gahaṭṭhā
ca    pabbajitā   ca   devā   ca   manussā   cāti   diṭṭhāpi   sutāpi
te janā.
     [203]   Yesaṃ   nāmamidaṃ   pavuccatīti   yesanti   yesaṃ  khattiyānaṃ
brāhmaṇānaṃ    vessānaṃ    suddānaṃ    gahaṭṭhānaṃ   pabbajitānaṃ   devānaṃ
manussānaṃ    .    nāmanti   saṅkhā   samaññā   paññatti   lokavohāro
nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti  byañjanaṃ  abhilāpo  .  pavuccatīti
kathiyati bhaṇiyati dīpiyati vohariyatīti yesaṃ nāmamidaṃ pavuccati.
     [204]    Nāmamevāvasissati    akkheyyanti   rūpagataṃ   vedanāgataṃ
saññāgataṃ     saṅkhāragataṃ     viññāṇagataṃ    pahīyati    jahīyati    vijahīyati
antaradhāyati   vippalujjati   nāmamevāvasissati   .   akkheyyanti  akkhātuṃ
kathetuṃ   bhaṇituṃ   dīpayituṃ   voharitunti   nāmamevāvasissati   akkheyyaṃ  .
Petassa    jantunoti   petassāti   matassa   kālakatassa   .   jantunoti
sattassa   narassa   mānavassa   posassa   puggalassa  jīvassa  jātussa  1-
jantussa    indagussa    manujassāti   akkheyyaṃ   petassa   jantuno  .
Tenāha bhagavā
@Footnote: 1 Ma. jāgussa. Yu. jagussa.
                    Diṭṭhāpi sutāpi te janā
                    yesaṃ nāmamidaṃ pavuccati
                    nāmamevāvasissati
                    akkheyyaṃ petassa jantunoti.
     [205] Sokaparidevamaccharaṃ
                    na jahanti giddhā mamāyite
                    tasmā munayo pariggahaṃ
                    hitvā acariṃsu khemadassino.
     [206]  Sokaparidevamaccharaṃ  na  jahanti  giddhā  mamāyiteti  sokoti
ñātibyasanena   vā   phuṭṭhassa  bhogabyasanena  vā  phuṭṭhassa  rogabyasanena
vā   phuṭṭhassa   sīlabyasanena   vā  phuṭṭhassa  diṭṭhibyasanena  vā  phuṭṭhassa
aññataraññatarena    vā    byasanena    samannāgatassa    aññataraññatarena
vā   dukkhadhammena   phuṭṭhassa   soko   socanā   socitattaṃ  antosoko
antoparisoko    antoḍāho    antopariḍāho   cetaso   parijjhāyanā
domanassaṃ   sokasallaṃ  .  paridevoti  ñātibyasanena  vā  phuṭṭhassa  .pe.
Diṭṭhibyasanena    vā    phuṭṭhassa    aññataraññatarena    vā    byasanena
samannāgatassa   aññataraññatarena   vā   dukkhadhammena   phuṭṭhassa  ādevo
paridevo   ādevanā   paridevanā   ādevitattaṃ   paridevitattaṃ   vācā
palāpo vippalāpo lālappo lālappāyanā lālappāyitattaṃ.
     {206.1} Macchariyanti pañca macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ
Vaṇṇamacchariyaṃ    dhammamacchariyaṃ    yaṃ    evarūpaṃ    macchariyaṃ    maccharāyanā
maccharāyitattaṃ    vevicchaṃ   kadariyaṃ   kaṭukañcakatā    aggahitattaṃ   cittassa
idaṃ   vuccati   macchariyaṃ   .  apica  khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi
macchariyaṃ   āyatanamacchariyaṃpi   macchariyaṃ   gāho   idaṃ  vuccati  macchariyaṃ .
Gedho   vuccati   taṇhā  yo  rāgo  sārāgo  .pe.  abhijjhā  lobho
akusalamūlaṃ   .   mamattāti   dve  mamattā  taṇhāmamattañca  diṭṭhimamattañca
.pe.   idaṃ   taṇhāmamattaṃ   .pe.   idaṃ  diṭṭhimamattaṃ  .  mamāyitavattha-
uacchedasaṅkinopi  socanti  icchijjantepi  socanti  acchinnepi  socanti.
Mamāyitavatthuvipariṇāmasaṅkinopi     socanti     vipariṇāmantepi     socanti
vipariṇatepi    socanti    .    mamāyitavatthuacchedasaṅkinopi    paridevanti
acchijjantepi   paridevanti   acchinnepi   paridevanti   .   mamāyitavatthu-
vipariṇāmasaṅkinopi   paridevanti   vipariṇāmantepi   paridevanti  vipariṇatepi
paridevanti   .  mamāyitavatthuṃ  rakkhanti  gopenti  pariggaṇhanti  mamāyitanti
maccharāyanti  .  mamāyitasmiṃ  vatthusmiṃ  socanti  sokaṃ  na  jahanti  paridevaṃ
na  jahanti  macchariyaṃ  na  jahanti  gedhaṃ  na  jahanti nappajahanti na vinodenti
na   byantīkaronti   na   anabhāvaṅgamentīti  sokaparidevamaccharaṃ  na  jahanti
giddhā mamāyite.
     [207]   Tasmā   munayo   pariggahaṃ  hitvā  acariṃsu  khemadassinoti
tasmāti    tasmā    taṃkāraṇā   taṃhetu   tappaccayā   taṃnidānā   etaṃ
Ādīnavaṃ    sampassamāno    mamattesūti    tasmā   .   munayoti   monaṃ
vuccati   ñāṇaṃ   yā   paññā   pajānanā   .pe.   amoho  dhammavicayo
sammādiṭṭhi    tena   ñāṇena   samannāgatā   munayo   monappattā  .
Tīṇi   moneyyāni   kāyamoneyyaṃ   vacīmoneyyaṃ   manomoneyyaṃ   .pe.
Saṅgajālamaticca  so  muni  .  pariggahoti  dve  pariggahā  taṇhāpariggaho
ca    diṭṭhipariggaho   ca   .pe.   ayaṃ   taṇhāpariggaho   .pe.   ayaṃ
diṭṭhipariggaho   .   munayo   taṇhāpariggahaṃ   pahāya   1-   diṭṭhipariggahaṃ
paṭinissajjitvā acariṃsu vicariṃsu iriyiṃsu vattiṃsu pāliṃsu yapiṃsu yāpiṃsu.
     {207.1}  Khemadassinoti  khemaṃ  vuccati  amataṃ  nibbānaṃ  yo  so
sabbasaṅkhārasamatho    sabbūpadhipaṭinissaggo   taṇhakkhayo   virāgo   nirodho
nibbānaṃ    .   khemadassinoti   khemadassino   tāṇadassino   leṇadassino
saraṇadassino   abhayadassino   accutadassino   amatadassino  nibbānadassinoti
tasmā munayo pariggahaṃ hitvā acariṃsu khemadassino. Tenāha bhagavā
                    sokaparidevamaccharaṃ
                    na jahanti giddhā mamāyite
                    tasmā munayo pariggahaṃ
                    hitvā acariṃsu khemadassinoti.
     [208] Paṭilīnacarassa bhikkhuno
                    bhajamānassa vivittamāsanaṃ
@Footnote: 1 Po. Ma. pariccajitvā.
                    Sāmaggiyamāhu tassa taṃ
                    yo attānaṃ bhavane na dassaye.
     [209]    Paṭilīnacarassa   bhikkhunoti   paṭilīnacarā   vuccanti   satta
sekhā   1-   arahā  paṭilīno  .  kiṃkāraṇā  paṭilīnacarā  kuccanti  satta
sekhā  .  te  tato  tato  cittaṃ paṭilīnentā paṭikujjentā paṭivaṭṭentā
sanniruddhantā    sanniggaṇhantā   sannivārentā   rakkhantā   gopentā
caranti   viharanti   iriyanti   vattenti  pālenti  yapenti  yāpenti .
Cakkhudvāre     cittaṃ     paṭilīnentā    paṭikujjentā    paṭivaṭṭentā
sanniruddhantā    sanniggaṇhantā   sannivārentā   rakkhantā   gopentā
caranti viharanti iriyanti vattenti pālenti yapenti yāpenti.
     {209.1}  Sotadvāre  cittaṃ ghānadvāre cittaṃ jivhādvāre cittaṃ
kāyadvāre    cittaṃ   manodvāre   cittaṃ   paṭilīnentā   paṭikujjentā
paṭivaṭṭentā      sanniruddhantā      sanniggaṇhantā     sannivārentā
rakkhantā   gopentā   caranti   viharanti   iriyanti  vattenti  pālenti
yapenti   yāpenti   .   yathā  kukkuṭapattaṃ  vā  nahārudaddalaṃ  2-  vā
aggimhi    pakkhittaṃ    hoti    paṭilīyati    paṭikujjati    paṭivattati    na
sampasāriyati  evameva  te  tato  tato  cittaṃ  paṭilīnentā paṭikujjentā
paṭivaṭṭentā      sanniruddhantā      sanniggaṇhantā     sannivārentā
rakkhantā   gopentā   caranti   viharanti   iriyanti  vattenti  pālenti
yapenti     yāpenti     cakkhudvāre    cittaṃ    sotadvāre    cittaṃ
@Footnote: 1 Ma. sekkhā. aparaṃpi evaṃ ñātabbaṃ. 2 ma nahārudaddulaṃ. Yu. nahārugaddulaṃ
Ghānadvāre   cittaṃ  jivhādvāre  cittaṃ  kāyadvāre  cittaṃ  manodvāre
cittaṃ     paṭilīnentā    paṭikujjentā    paṭivaṭṭentā    sanniruddhantā
sanniggaṇhantā   sannivārentā   rakkhantā   gopentā  caranti  viharanti
iriyanti  vattenti  pālenti  yapenti  yāpenti  .  taṃkāraṇā paṭilīnacarā
vuccanti   satta   sekhā   .  bhikkhunoti  kalyāṇaputhujjanassa  vā  bhikkhuno
sekhassa vā bhikkhunoti paṭilīnacarassa bhikkhuno.
     [210]    Bhajamānassa    vivittamāsananti   āsanaṃ   vuccati   yattha
nisīdati    mañco    pīṭhaṃ    bhisi    taṭṭikā    cammakhaṇḍo   tiṇasanthāro
paṇṇasanthāro   palāsasanthāro   1-  .  taṃ  āsanaṃ  asappāyarūpadassanena
vittaṃ   2-   vivittaṃ   pavivittaṃ  asappāyasaddassavanena  vittaṃ  3-  vivittaṃ
pavivittaṃ     asappāyagandhaghāyanena     asappāyarasasāyanena    asappāya-
phoṭṭhabbaphusanena   asappāyehi   pañcahi   kāmaguṇehi  vittaṃ  4-  vivittaṃ
pavivittaṃ  .  taṃ  [5]-  āsanaṃ bhajato sambhajato sevato nisevato saṃsevato
paṭisevatoti bhajamānassa vivittamāsanaṃ.
     [211]  Sāmaggiyamāhu  tassa  taṃ  yo  attānaṃ  bhavane na dassayeti
sāmaggiyāti      tisso     sāmaggiyo     gaṇasāmaggī     dhammasāmaggī
anabhinibbattisāmaggī.
     {211.1} Katamā gaṇasāmaggī. Bahū cepi bhikkhū samaggā sammodamānā
avivadamānā   khīrodakībhūtā   aññamaññaṃ   piyacakkhūhi   sampassantā  viharanti
@Footnote: 1 Ma. Yu. palālasanthāro. sabbattha idisameva. 2-3-4 Po. Ma. rittaṃ.
@5 Po. Ma. vivittaṃ.
Ayaṃ gaṇasāmaggī.
     {211.2}  Katamā  dhammasāmaggī . Cattāro satipaṭṭhānā cattāro
sammappadhānā    cattāro   iddhippādā   pañcindriyāni   pañca   balāni
satta   bojjhaṅgā   ariyo  aṭṭhaṅgiko  maggo  te  ekato  pakkhandanti
pasīdanti   sampatiṭṭhanti  vimuccanti  na  tesaṃ  dhammānaṃ  vivādo  vippavādo
atthi ayaṃ dhammasāmaggī.
     {211.3} Katamā anabhinibbattisāmaggī. Bahū cepi bhikkhū anupādisesāya
nibbānadhātuyā    parinibbāyanti    na   tesaṃ   nibbānadhātuyā   onattaṃ
vā puṇṇattaṃ vā paññāyati ayaṃ anabhinibbattisāmaggī.
     {211.4}   Bhavaneti  nerayikānaṃ  nirayo  bhavanaṃ  tiracchānayonikānaṃ
tiracchānayoni    bhavanaṃ    pittivisayikānaṃ   pittivisayo   bhavanaṃ   manussānaṃ
manussaloko   bhavanaṃ  devānaṃ  devaloko  bhavanaṃ  .  sāmaggiyamāhu  tassa
taṃ  yo  attānaṃ  bhavane  na  dassayeti  tassesā  sāmaggī  etaṃ  channaṃ
etaṃ  paṭirūpaṃ  etaṃ  anucchavikaṃ  etaṃ  anulomaṃ  yo  evaṃ  paṭipanno  1-
niraye   attānaṃ   na  dasseyya  tiracchānayoniyā  attānaṃ  na  dasseyya
pittivisaye   attānaṃ   na  dasseyya  manussaloke  attānaṃ  na  dasseyya
devaloke  attānaṃ  na  dasseyyāti  evamāhu  evamāhaṃsu  evaṃ kathenti
evaṃ   bhaṇanti   evaṃ   dīpayanti   evaṃ  voharantīti  sāmaggiyamāhu  tassa
taṃ yo attānaṃ bhavane na dassaye. Tenāha bhagavā
@Footnote: 1 Po. Ma. paṭicchanne.
                    Paṭilīnacarassa bhikkhuno
                    bhajamānassa vivittamāsanaṃ
                    sāmaggiyamāhu tassa taṃ
                    yo attānaṃ bhavane na dassayeti.
     [212] Sabbattha muni anissito
                    na piyaṃ kubbati nopi appiyaṃ
                    tasmiṃ paridevamaccharaṃ
                    paṇṇe vāri yathā na limpati.
     [213]   Sabbattha  muni  anissitoti  sabbaṃ  vuccati  dvādasāyatanāni
cakkhu  ceva  rūpā  ca  sotañca  saddā ca ghānañca gandhā ca jivhā ca rasā
ca  kāyo  ca  phoṭṭhabbā  ca  mano ca dhammā ca. Munīti monaṃ vuccati ñāṇaṃ
yā   paññā  pajānanā  .pe.  saṅgajālamaticca  so  muni  .  anissitoti
dve  nissayā  taṇhānissayo  ca  diṭṭhinissayo  ca .pe. Ayaṃ taṇhānissayo
.pe.   ayaṃ   diṭṭhinissayo   .   muni   taṇhānissayaṃ  pahāya  diṭṭhinissayaṃ
paṭinissajjitvā   cakkhuṃ  anissito  sotaṃ  anissito  ghānaṃ  anissito  jivhaṃ
anissito   kāyaṃ   anissito  manaṃ  anissito  rūpe  sadde  gandhe  rase
phoṭṭhabbe    dhamme   kulaṃ   gaṇaṃ   āvāsaṃ   lābhaṃ   yasaṃ   pasaṃsaṃ   sukhaṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhāraṃ kāmadhātuṃ
rūpadhātuṃ   arūpadhātuṃ   kāmabhavaṃ   rūpabhavaṃ   arūpabhavaṃ   saññābhavaṃ  asaññābhavaṃ
Nevasaññānāsaññābhavaṃ    ekavokārabhavaṃ    catuvokārabhavaṃ   pañcavokārabhavaṃ
atītaṃ   anāgataṃ   paccuppannaṃ   diṭṭhasutamutaviññātabbe   dhamme   anissito
asannissito   anallīno   anupagato   anajjhosito   anadhimutto  nikkhanto
nissaṭṭho   vippamutto   visaññutto   vimariyādikatena   cetasā   viharatīti
sabbattha muni anissito.
     [214]   Na   piyaṃ   kubbati  nopi  appiyanti  piyāti  dve  piyā
sattā vā saṅkhārā vā.
     {214.1}  Katame  sattā  piyā. Idha yassa te honti atthakāmā
hitakāmā  phāsukāmā  yogakkhemakāmā  mātā  vā  pitā  vā bhātā vā
bhaginī  vā  putto vā dhītā vā mittā vā amaccā vā ñātī vā sālohitā
vā ime sattā piyā.
     {214.2}  Katame saṅkhārā piyā. Manāpikā rūpā manāpikā saddā
manāpikā  gandhā  manāpikā  rasā  manāpikā  phoṭṭhabbā  ime  saṅkhārā
piyā.
     {214.3} Appiyāti dve appiyā sattā vā saṅkhārā vā.
     {214.4} Katame sattā appiyā. Idha yassa te honti anatthakāmā
ahitakāmā    aphāsukāmā   ayogakkhemakāmā   jīvitā   voropetukāmā
ime sattā appiyā.
     {214.5}  Katame  saṅkhārā appiyā. Amanāpikā rūpā amanāpikā
saddā  amanāpikā  gandhā  amanāpikā  rasā  amanāpikā  phoṭṭhabbā ime
Saṅkhārā appiyā.
     {214.6}  Na  piyaṃ kubbati nopi appiyanti ayaṃ me satto piyo ime
ca  me  saṅkhārā manāpāti rāgavasena piyaṃ na karoti ayaṃ me satto appiyo
ime  ca  me  saṅkhārā  amanāpāti  paṭighavasena appiyaṃ na karoti na janeti
na   sañjaneti   na   nibbatteti  nābhinibbattetīti  na  piyaṃ  kubbati  nopi
appiyaṃ.
     [215]   Tasmiṃ   paridevamaccharaṃ   paṇṇe  vāri  yathā  na  limpatīti
tasminti  [1]-  puggale  arahante  khīṇāsave . Paridevoti ñātibyasanena
vā   phuṭṭhassa   bhogabyasanena  vā  phuṭṭhassa  rogabyasanena  vā  phuṭṭhassa
sīlabyasanena     vā     phuṭṭhassa     diṭṭhibyasanena     vā    phuṭṭhassa
aññataraññatarena    vā    byasanena    samannāgatassa    aññataraññatarena
vā   dukkhadhammena   phuṭṭhassa  ādevo  paridevo  ādevanā  paridevanā
ādevitattaṃ    paridevitattaṃ    vācā   palāpo   vippalāpo   lālappo
lālappāyanā lālappāyitattaṃ.
     {215.1}  Macchariyanti  pañca  macchariyāni āvāsamacchariyaṃ kulamacchariyaṃ
lābhamacchariyaṃ  vaṇṇamacchariyaṃ  dhammamacchariyaṃ  yaṃ  evarūpaṃ  macchariyaṃ  maccharāyanā
maccharāyitattaṃ   vevicchaṃ   kadariyaṃ   kaṭukañcakatā  aggahitattaṃ  cittassa  idaṃ
vuccati   macchariyaṃ   apica   khandhamacchariyaṃpi  macchariyaṃ  dhātumacchariyaṃpi  macchariyaṃ
āyatanamacchariyaṃpi   macchariyaṃ   gāho   idaṃ   vuccati   macchariyaṃ  .  paṇṇe
vāri  yathā  na  limpatīti  paṇṇaṃ  vuccati  padumapattaṃ . Vāri vuccati udakaṃ.
@Footnote: 1 Ma. Yu. tasmiṃ.
Yathā   vāri   padumapatte   na   limpati   na  saṃlimpati  nupalimpati  alittaṃ
asaṃlittaṃ   anūpalittaṃ   evameva   tasmiṃ   puggale   arahante   khīṇāsave
paridevo    ca    macchariyañca    na   limpati   na   saṃlimpati   nupalimpati
alittā  asaṃlittā  anūpalittā  so  ca  puggalo  [1]-  tehi  kilesehi
na   limpati   na   saṃlimpati   nupalimpati   alitto   asaṃlitto  anūpalitto
nikkhanto   nissaṭṭho   vippamutto   visaññutto   vimariyādikatena  cetasā
viharatīti   tasmiṃ   paridevamaccharaṃ   paṇṇe   vāri   yathā   na  limpati .
Tenāha bhagavā
                    sabbattha muni anissito
                    na piyaṃ kubbati nopi appiyaṃ
                    tasmiṃ paridevamaccharaṃ
                    paṇṇe vāri yathā na limpatīti.
     [216] Udavindu yathāpi pokkhare
                    padume vāri yathā na limpati
                    evaṃ muni nopalimpati
                    yadidaṃ diṭṭhasutaṃ mutesu vā.
     [217]  Udavindu  yathāpi  pokkhareti  udavindūti vuccati udakathevo.
Pokkharaṃ  vuccati  padumapattaṃ  .  yathā  udakavindu  padumapatte  na  limpati na
saṃlimpati   nupalimpati   alittaṃ   asaṃlittaṃ   anūpalittanti   udavindu  yathāpi
pokkhare.
@Footnote: 1 Ma. arahanto.
     [218]    Padume   vāri   yathā   na   limpatīti   padumaṃ   vuccati
padumapupphaṃ   .  vāri  vuccati  udakaṃ  .  yathā  vāri  padumapupphe  1-  na
limpati    na    saṃlimpati    nupalimpati    alittaṃ   asaṃlittaṃ   anūpalittanti
padume vāri yathā na limpati.
     [219]   Evaṃ   muni   nopalimpati   yadidaṃ  diṭṭhasutaṃ  mutesu  vāti
evanti   opammasampaṭipādanā   .   munīti   monaṃ   vuccati   ñāṇaṃ  yā
paññā   pajānanā   .pe.   saṅgajālamaticca   so   muni   .   lepāti
dve   lepā  taṇhālepo  ca  diṭṭhilepo  ca  .pe.  ayaṃ  taṇhālepo
.pe.    ayaṃ   diṭṭhilepo   .   muni   taṇhālepaṃ   pahāya   diṭṭhilepaṃ
paṭinissajjitvā   diṭṭhe   na  limpati  sute  na  limpati  mute  na  limpati
viññāte   na   limpati   na   saṃlimpati   nupalimpati   alitto   asaṃlitto
anūpalitto      nikkhanto      nissaṭṭho     vippamutto     visaññutto
vimariyādikatena    cetasā    viharatīti   evaṃ   muni   nopalimpati   yadidaṃ
diṭṭhasutaṃ mutesu vā. Tenāha bhagavā
                 udavindu yathāpi pokkhare
                 padume vāri yathā na limpati
                 evaṃ muni nopalimpati
                 yadidaṃ diṭṭhasutaṃ mutesu vāti.
     [220] Dhono na hi tena maññati
                 yadidaṃ diṭṭhasutaṃ mutesu vā
@Footnote: 1 Ma. Yu. padumapupphaṃ.
                 Nāññena visuddhimicchati
                 na hi so rajjati no virajjati.
     [221]  Dhono  na  hi  tena  maññati  yadidaṃ  diṭṭhasutaṃ  mutesu vāti
dhonoti    dhonā   vuccati   paññā   yā   paññā   pajānanā   .pe.
Amoho    dhammavicayo    sammādiṭṭhi    .   kiṃkāraṇā   dhonā   vuccati
paññā     .    tāya    paññāya    kāyaduccaritaṃ    dhutañca    dhotañca
sandhotañca   niddhotañca   .   vacīduccaritaṃ   dhutañca   dhotañca  sandhotañca
niddhotañca     .     manoduccaritaṃ     dhutañca    dhotañca    sandhotañca
niddhotañca  .  rāgo  dhuto  ca  dhoto  ca  sandhoto  ca niddhoto ca.
Doso   moho   kodho   upanāho   makkho   paḷāso  issā  macchariyaṃ
māyā   sāṭheyyaṃ   thambho   sārambho  māno  atimāno  mado  pamādo
sabbe   kilesā   sabbe   duccaritā   sabbe  darathā  sabbe  pariḷāhā
sabbe    santāpā    sabbākusalābhisaṅkhārā    dhutā   ca   dhotā   ca
sandhotā ca niddhotā ca.
     {221.1}  Taṃkāraṇā  dhonā  vuccati paññā. Athavā sammādiṭṭhiyā
micchādiṭṭhi  dhutā  ca  dhotā ca sandhotā ca niddhotā ca. Sammāsaṅkappena
micchāsaṅkappo  dhuto  ca dhoto ca sandhoto ca niddhoto ca. Sammāvācāya
micchāvācā dhutā ca. Sammākammantena micchākammanto dhuto ca. Sammāājīvena
micchāājīvo dhuto ca. Sammāvāyāmena micchāvāyāmo dhuto ca. Sammāsatiyā
Micchāsati   dhutā   ca   .   sammāsamādhinā   micchāsamādhi  dhuto  ca .
Sammāñāṇena      micchāñāṇaṃ      dhutañca      .      sammāvimuttiyā
micchāvimutti  dhutā  ca  dhotā  ca  sandhotā  ca  niddhotā  ca . Athavā
ariyena   aṭṭhaṅgikena   maggena   sabbe   kilesā   sabbe   duccaritā
sabbe  darathā  sabbe  pariḷāhā  sabbe  santāpā  sabbākusalābhisaṅkhārā
dhutā  ca dhotā ca sandhotā ca niddhotā ca. Arahā imehi dhoneyyehi 1-
dhammehi   upeto   samupeto   upagato  samupagato  upapanno  samupapanno
samannāgato  tasmā  arahā  dhono  .  so dhutarāgo dhutapāpo dhutakileso
dhutapariḷāhoti dhono.
     {221.2}   Dhono  na  hi  tena  maññati  yadidaṃ  diṭṭhasutaṃ  mutesu
vāti   dhono   diṭṭhaṃ   na   maññati   diṭṭhasmiṃ   na  maññati  diṭṭhato  na
maññati    diṭṭhaṃ   meti   na   maññati   .   sutaṃ   na   maññati   sutasmiṃ
na    maññati    sutato    na   maññati   sutaṃ   meti   na   maññati  .
Mutaṃ    na    maññati    mutasmiṃ    na    maññati    mutato   na   maññati
mutaṃ   meti   na   maññati   .   viññātaṃ   na   maññati   viññātasmiṃ  na
maññati    viññātato   na   maññati   viññātaṃ   meti   na   maññati  .
Vuttaṃ   hetaṃ   bhagavatā   asmīti   bhikkhave   maññitametaṃ   anasmīti   2-
maññitametaṃ     bhavissanti    maññitametaṃ    na    bhavissanti    maññitametaṃ
rūpī    bhavissanti    maññitametaṃ    arūpī   bhavissanti   maññitametaṃ   saññī
@Footnote: 1 Ma. dhonehi. .  2 Ma. Yu. ayamahamasmīti.
Bhavissanti       maññitametaṃ      asaññī      bhavissanti      maññitametaṃ
nevasaññīnāsaññī      bhavissanti      maññitametaṃ     maññitaṃ     bhikkhave
rogo    maññitaṃ   gaṇḍo   maññitaṃ   sallaṃ   maññitaṃ   upaddavo   tasmā
tiha   bhikkhave   amaññamānena   cetasā   viharissāmāti   evañhi   vo
bhikkhave    sikkhitabbanti   .   dhono   na   hi   tena   maññati   yadidaṃ
diṭṭhasutaṃ mutesu vā.
     [222]   Nāññena   visuddhimicchatīti  dhono  aññena  asuddhimaggena
micchāpaṭipadāya       aniyyānikapathena       aññatra      satipaṭṭhānehi
aññatra      sammappadhānehi     aññatra     iddhippādehi     aññatra
indriyehi   aññatra   balehi   aññatra   bojjhaṅgehi   aññatra  ariyā
aṭṭhaṅgikā   maggā  suddhiṃ  visuddhiṃ  parisuddhiṃ  muttiṃ  vimuttiṃ  parimuttiṃ  na
icchati   na   sādiyati   na   pattheti  na  piheti  nābhijappatīti  nāññena
visuddhimicchati.
     [223]  Na  hi  so  rajjati  no  virajjatīti  sabbe  bālaputhujjanā
rajjanti   kalyāṇaputhujjanaṃ   upādāya   satta   sekhā   virajjanti  arahā
neva  rajjati  no  virajjati  .  viratto  so  khayā  rāgassa vītarāgattā
khayā   dosassa   vītadosattā   khayā   mohassa   vītamohattā   .  so
vuṭṭhavāso   ciṇṇacaraṇo   .pe.   natthi   tassa  punabbhavoti  na  hi  so
rajjati no virajjati. Tenāha bhagavā
                 Dhono na hi tena maññati
                 yadidaṃ diṭṭhasutaṃ mutesu vā
                 nāññena visuddhimicchati
                 na hi so rajjati no virajjatīti.
               Chaṭṭho jarāsuttaniddeso niṭṭhito.
                             ------------------



             The Pali Tipitaka in Roman Character Volume 29 page 141-168. http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=181&items=43              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=29&item=181&items=43&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=181&items=43              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=29&item=181&items=43              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=29&i=181              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=5666              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=5666              Contents of The Tipitaka Volume 29 http://84000.org/tipitaka/read/?index_29

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :