ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 32 : PALI ROMAN Sutta Pitaka Vol 24 : Sutta. Khu. Apa(1)
                            Tatiyaṃ sabbakittikattherāpadānaṃ (393)
     [395] |395.308| Kaṇikāraṃva jalitaṃ       dīparukkhaṃva jotitaṃ 1-
                           osadhiṃva virocantaṃ           vijjūva gagane yathā.
      |395.309| Asambhītaṃ anutrāsiṃ          migarājaṃva kesariṃ
                           ñāṇālokaṃ pakāsentaṃ  maddantaṃ titthiye gaṇe.
      |395.310| Uddharantaṃ imaṃ lokaṃ         chindantaṃ sabbasaṃsayaṃ
                           asambhītaṃ 2- migarājaṃva    addasaṃ lokanāyakaṃ.
      |395.311| Jaṭājinadharo āsiṃ            brahmā 3- uju patāpavā
                           vākacīraṃ gahetvāna         pādamūle apatthariṃ.
      |395.312| Kāḷānusāriyaṃ gayha        anulimpiṃ tathāgataṃ
                           sambuddhaṃ upalimpitvā   santhaviṃ lokanāyakaṃ.
@Footnote: 1 Ma. ujjalaṃ. Ma. vijjutaṃ ... Yu. vijjuṃ abbhaghane. 2 Ma. gajjantaṃ ...
@Yu. lasantaṃ ... 3 Ma. Yu. brahā.
      |395.313| Samuddharasimaṃ lokaṃ            oghatiṇṇo mahāmuni
                           ñāṇālokena jotesi   pavaraṃ 1- ñāṇamuttamaṃ.
      |395.314| Dhammacakkaṃ pavattesi        maddase paratitthiye
                           usabho jitasaṅgāmo 2-   sampakampesi medaniṃ.
      |395.315| Mahāsamudde ummīva 3-   velantamhi pabhijjati 4-
                           tatheva tava ñāṇasmiṃ       sabbadiṭṭhi pabhijjati 5-.
      |395.316| Sukhumacchikajālāni 6-       saramhi sampatāni te
                           antojāligatā pāṇā  pīḷitā honti tāvade.
      |395.317| Tatheva titthiyā loke        muḷhā 7- saccavinissitā
                           antoñāṇavare tuyhaṃ    parivattanti mārisa.
      |395.318| Patiṭṭhā va vuyhataṃ oghe   tvañhi nātho abandhunaṃ
                           bhayaṭṭhitānaṃ saraṇo 8-   muttatthīnaṃ parāyano 9-.
      |395.319| Ekaccaro 10- asadiso   mettākaruṇasaññuto
                           paññavā 11- yuttacāgo ca   vasī tādī guṇālayo.
      |395.320| Dhīro vigatasammoho          aneñjo akathaṃkathī
                           tussito 12- vantadososi    nimmalo saṃyato suci.
      |395.321| Saṅgātīto 13- gatamado  tevijjosi 14- bhavantago
                           sīmātigo dhammagaru         tatattho hitavappako 15-.
@Footnote: 1 Yu. vajira ... 2 Yu. jitasaṅgāme. 3 Ma. ūmiyo. 4-5 Ma. Yu. pabhijjare.
@6 Ma. .. jālena. Yu. jāleva. 7 Ma. puthupasaṇḍanissitā. Yu. phuṭā sacca ...
@8 Ma. saraṇaṃ. 9 Ma. parāyanaṃ. 10 Ma. Yu. ekavīro. 11 Ma. .. sañcayo. Yu.
@mettākāruṇādisañcayo. 12 Ma. asamo susamo santo vasī tādī jitañjayo. Yu.
@susīlo asamo santo vasitavijitañjayo. 13 Yu. vusito. 14 Yu. saṅgātigo hatamado.
@15 Ma. hitavabbhuto. Yu. hitadhammato.
      |395.322| Tārako tvaṃ yathā nāvā     nidhivassāsakārako
                           asambhīto yathā sīho      gajarājāva dammito.
      |395.323| Thometvā dasagāthāhi      padumuttaraṃ mahāmuniṃ 1-
                           vanditvā satthuno pāde tuṇhī aṭṭhāsahaṃ tadā.
      |395.324| Padumuttaro lokavidū         āhutīnaṃ paṭiggaho
                           bhikkhusaṅghe ṭhito satthā   imā gāthā abhāsatha.
      |395.325| Yo me sīlañca paññañca 2-   dhammañcāpi 3- pakittayi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |395.326| Saṭṭhī kappasahassāni      devaloke ramissati
                           aññe deve abhibhavitvā issaraṃ kārayissati.
      |395.327| So pacchā pabbajitvāna   sukkamūlena codito
                           gotamassa bhagavato         sāsane pabbajissati.
      |395.328| Pabbajitvāna kāyena      pāpakammaṃ vivajjiya
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |395.329| Yathā ca 4- megho thanayaṃ    tappeti medaniṃ imaṃ
                           tatheva tvaṃ mahāvīra         dhammena tappayi mamaṃ.
      |395.330| Sīlaṃ paññañca dhammañca  thavitvā lokanāyakaṃ
                           pattomhi paramaṃ santaṃ     nibbānaṃ padamaccutaṃ.
      |395.331| Aho nūna sa bhagavā           ciraṃ tiṭṭheyya cakkhumā
                           aññātañca vijāneyyaṃ passeyyaṃ amataṃ padaṃ.
@Footnote: 1 Ma. Yu. mahāyasaṃ. 2 Ma. Yu. ñāṇañca. 3 Ma. saddhammañcāpi vaṇṇayi.
@4 Ma. Yu. yathāpi.
      |395.332| Ayaṃ me pacchimā jāti       bhavā sabbe samūhatā
                           sabbāsave pariññāya   viharāmi anāsavo.
      |395.333| Satasahasse ito kappe    yaṃ buddhamabhithomayiṃ 1-
                           duggatiṃ nābhijānāmi      kittanāya idaṃ phalaṃ.
      |395.334| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |395.335| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |395.336| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā sabbakittiko thero imā gāthāyo
abhāsitthāti.
                            Sabbakittikattherassa apadānaṃ samattaṃ.
                            Catutthaṃ madhudāyakattherāpadānaṃ (394)
     [396] |396.337| Sindhuyā nadiyā tīre sukato assamo mama
                           tattha vācemahaṃ sisse     itihāsaṃ salakkhaṇaṃ.
      |396.338| Dhammakāmā vinītā te      sotukāmā susāsanaṃ
                           chaḷaṅge pāramippattā   sindhukūle vasanti te.
@Footnote: 1 Yu. buddhamabhipūjayiṃ.
      |396.339| Uppādāgamane ceva        lakkhaṇesu ca kovidā
                           uttamatthaṃ gavesantā     vasanti pavane tadā.
      |396.340| Sumedho nāma sambuddho    loke uppajji tāvade
                           amhākaṃ anukampanto   upagañchi vināyako.
      |396.341| Upāgataṃ mahāvīraṃ             sumedhaṃ lokanāyakaṃ
                           tiṇasanthārakaṃ katvā      lokajeṭṭhassadāsahaṃ.
      |396.342| Pavanāto madhuṃ gayha         buddhaseṭṭhassadāsahaṃ
                           sambuddho paribhuñjitvā idaṃ vacanamabravi.
      |396.343| Yo 1- taṃ adāsi madhuṃ me    pasanno sehi pāṇibhi
                           tamahaṃ kittayissāmi       suṇātha mama bhāsato.
      |396.344| Iminā madhudānena          tiṇasanthārakena ca
                           tiṃsakappasahassāni        devaloke ramissati.
      |396.345| Tiṃsakappasahassamhi         okkākakulasambhavo
                           gotamo nāma nāmena    satthā loke bhavissati.
      |396.346| Tassa dhammesu dāyādo    oraso dhammanimmito
                           sabbāsave pariññāya   nibbāyissatināsavo.
      |396.347| Devalokā idhāgantvā    mātukucchimhupāgato
                           madhuvasso pavassittha      chādayaṃ madhunā mahiṃ.
      |396.348| Mama nikkhantamattamhi      kumbhiyā ca suduttarā
                           tatrāpi madhuvasso 2- me  vassate niccakālikaṃ.
@Footnote: 1 Yu. yaṃ. 2 madhuvassaṃ.
      |396.349| Agārā abhinikkhamma        pabbajiṃ anagāriyaṃ
                           lābhī annassa pānassa  madhudānassidaṃ phalaṃ.
      |396.350| Sabbakāmasamiddhohaṃ        bhavitvā devamānuse
                           teneva madhudānena         pattomhi āsavakkhayaṃ.
      |396.351| Vuṭṭhamhi deve caturaṅgule tiṇe
                           supupphite dharaṇīruhe vappadese 1-
                           suññe ghare maṇḍaparukkhamūlake
                           vasāmi niccaṃ sukhito anāsavo.
      |396.352| Majjhe 2- mayhaṃ bhavā assu   ye bhave samatikkamiṃ
                           ajja me āsavā khīṇā    natthi dāni punabbhavo.
      |396.353| Tiṃsakappasahassamhi          yaṃ dānamadadiṃ tadā
                           duggatiṃ nābhijānāmi      madhudānassidaṃ phalaṃ.
      |396.354| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                           sabbāsavā parikkhīṇā    natthi dāni punabbhavo.
      |396.355| Svāgataṃ vata me āsi        mama buddhassa santike
                           tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
      |396.356| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                           chaḷabhiññā sacchikatā    kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā madhudāyako thero imā gāthāyo
abhāsitthāti.
                             Madhudāyakattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. sañchanne. Yu. ca chappade. 2 Ma. majjhe mahante hīne ca bhave sabbe atikkamiṃ.



             The Pali Tipitaka in Roman Character Volume 32 page 507-512. http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=395&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=32&item=395&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=32&item=395&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=32&item=395&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=32&i=395              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :