[18] |18.1| Siddhatthassa aparena asamo appaṭipuggalo
anantasīlo 1- amitayaso tisso lokagganāyako.
|18.2| Tamandhakāraṃ vidhamitvā obhāsetvā sadevakaṃ
anukampako mahāvīro loke uppajji cakkhumā.
|18.3| Tassāpi atulā iddhi atulā 2- sīlasamādhiyo
sabbattha pāramiṃ gantvā dhammacakkaṃ pavattayi.
|18.4| So buddho dasasahassamhi viññāpesi giraṃ suciṃ
koṭisatāni 3- abhisamiṃsu paṭhame dhammadesane.
|18.5| Dutiyo navutikoṭīnaṃ tatiye 4- saṭṭhikoṭiyo
bandhanāto 5- pamocesi sampatte 6- naramarū tadā.
|18.6| Sannipātā tayo āsuṃ tissassa 7- ca mahesino
khīṇāsavānaṃ vimalānaṃ santacittāna tādinaṃ.
|18.7| Khīṇāsavasatasahassānaṃ paṭhamo āsi samāgamo
navutisatasahassānaṃ dutiyo āsi samāgamo.
@Footnote: 1 Ma. anantatejo. 2 Ma. atulaṃ sīlaṃ samādhi ca. Yu. atulasīlasamādhī ca.
@3 Yu. koṭisatasahassāni samiṃs. 4 Ma. tatiyo. 5 Yu. bandhanā so.
@6 Ma. satte --. 7 Ma. Yu. tisse lokagganāyake.
|18.8| Asītisatasahassānaṃ tatiyo āsi samāgamo
khīṇāsavānaṃ vimalānaṃ pupphitānaṃ vimuttiyā.
|18.9| Ahantena samayena sujāto nāma khattiyo
mahābhogaṃ chaḍḍayitvā pabbajiṃ isipabbajjaṃ.
|18.10| Mayi pabbajite sante uppajji lokanāyako
buddhoti saddaṃ sutvāna pīti me upapajjatha.
|18.11| Dibbaṃ mandāravaṃ pupphaṃ padumaṃ pārichattakaṃ
ubho hatthehi paggayha dhunamāno upāgamiṃ.
|18.12| Pātuvaṇṇaparivutaṃ tissaṃ lokagganāyakaṃ
tamahaṃ pupphaṃ gahetvāna matthake dhāraye 1- jinaṃ.
|18.13| Sopi maṃ tadā 2- byākāsi janamajjhe nisīdiya
dvānavute ito kappe ayaṃ buddho bhavissati.
|18.14| Ahu kapilavhayā rammā nikkhamitvā tathāgato
padhānaṃ padahitvāna katvā dukkarakārikaṃ.
|18.15| Ajapālarukkhamūlasmiṃ nisīditvā tathāgato
tattha pāyāsaṃ paggayha nerañjaramupehiti.
|18.16| Nerañjarāya tīramhi pāyāsaṃ adi so jino
paṭiyattavaramaggena bodhimūlamhi ehiti.
|18.17| Tato padakkhiṇaṃ katvā bodhimaṇḍaṃ anuttaraṃ
assattharukkhamūlamhi bujjhissati mahāyaso.
@Footnote: 1 Ma. Yu. dhārayiṃ. 2 Ma. Yu. buddho. ito paraṃ īdisameva.
|18.18| Imassa janikā mātā māyā nāma bhavissati
pitā suddhodano nāma ayaṃ hessati gotamo.
|18.19| Kolito upatisso ca aggā hessanti sāvakā
anāsavā vītarāgā santacittā samāhitā
ānando nāmupaṭṭhāko upaṭṭhissatimaṃ jinaṃ.
|18.20| Khemā uppalavaṇṇā ca aggā hessanti sāvikā
anāsavā vītarāgā santacittā samāhitā.
|18.21| Bodhi tassa bhagavato assatthoti pavuccati
citto ca hatthāḷavako aggā hessantupaṭṭhakā.
|18.22| Nandamātā ca uttarā aggā hessantupaṭṭhikā
āyu vassasataṃ tassa gotamassa yasassino.
|18.23| Idaṃ sutvāna vacanaṃ asamassa mahesino
āmoditā naramarū buddhavījaṅkuro ayaṃ.
|18.24| Ukkuṭṭhisaddā vattanti apphoṭenti hasanti ca
katañjalī namassanti dasasahassī sadevakā.
|18.25| Yadimassa lokanāthassa virajjhissāma sāsanaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|18.26| Yathā manussā nadiṃ tarantā paṭititthaṃ virajjhiya
heṭṭhātitthaṃ gahetvāna uttaranti mahānadiṃ.
|18.27| Evameva mayaṃ sabbe yadi muñcāmimaṃ jinaṃ
anāgatamhi addhāne hessāma sammukhā imaṃ.
|18.28| Tassāpi vacanaṃ sutvā bhiyyo cittaṃ pasādayiṃ
uttariṃ vattamadhiṭṭhāsiṃ dasapāramipūriyā.
|18.29| Khemakaṃ nāma nagaraṃ janasando 1- nāma khattiyo
padumā nāma janikā tissassa ca mahesino.
|18.30| Sattavassasahassāni agāraṃ ajjhāvasi so
guṇaselānādiyanisabho 2- tayo pāsādamuttamā.
|18.31| Samatiṃsasahassāni nāriyo samalaṅkatā
subhaddā nāma 3- sā nārī ānando nāma atrajo.
|18.32| Nimitte caturo disvā assayānena nikkhami
anūnakaṃ 4- aḍḍhamāsaṃ padhānaṃ padahī jino.
|18.33| Brahmunā yācito santo tisso lokagganāyako
vattacakko mahāvīro yasavatīdāyamuttame 5-.
|18.34| Brahmadevo ca udayo ca ahesuṃ aggasāvakā
samago 6- nāmupaṭṭhāko tissassa ca mahesino.
|18.35| Phussā ceva sudattā ca ahesuṃ aggasāvikā
bodhi tassa bhagavato asanoti pavuccati.
|18.36| Sambalo ca siri ceva ahesuṃ aggupaṭṭhakā
kīsāgotamī upasenā ahesuṃ aggupaṭṭhikā.
@Footnote: 1 Ma. Yu. janasandho. 2 Ma. guhaselanārisayanisabhā. Yu. ghaselanārīnisabhā.
@3 Ma. nāmikā. 4 Ma. anūnaaṭṭhamāsāni. Yu. anūnakaṃ aṭṭhamāsaṃ. 5 Ma.
@Yu. yasavatīyamuttame. 6 Ma. Yu. samaṅgo.
Sopi buddho saṭṭhiratano ahu uccattane jino
anūpamo asadiso himavā viya dissati.
|18.37| Tassāpi atulatejassa āyu āsi anuttaro
vassasatasahassāni loke aṭṭhāsi cakkhumā.
|18.38| Uttamaṃ pavaraṃ seṭṭhaṃ anubhotvā mahāyasaṃ
jalitvā aggikkhandhova nibbuto so sasāvako.
|18.39| Valāhakova anilena suriyena viya ussavo
andhakārova dīpena 1- nibbuto so sasāvako.
|18.40| Tisso jinavaro buddho nandārāmamhi nibbuto
tattheva tassa jinathūpo tīṇi yojanasamussitoti.
Tissabuddhavaṃso sattarasamo.
Aṭṭhārasamo pussabuddhavaṃso 2-
The Pali Tipitaka in Roman Character Volume 33 page 507-511.
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=198&items=1&mode=bracket
Classified by content :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=198&items=1
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=198&items=1&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=33&item=198&items=1&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=33&i=198
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=51&A=7273
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=51&A=7273
Contents of The Tipitaka Volume 33
http://84000.org/tipitaka/read/?index_33
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com