ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                                         Dasamaṃ sasapaṇḍitacariyaṃ
     [10] |10.126| Punāparaṃ yadā homi     sasako pavanacāriko 1-
                        tiṇapaṇṇasākaphalabhakkho   paraheṭhanavivajjito.
       |10.127| Makkaṭo ca siṅgālo ca       suttapoto 2- cahaṃ tadā
                        vasāma ekasamaggā 3-     sāyaṃ pāto ca dissare 4-.
       |10.128| Ahante anusāsāmi          kiriye kalyāṇapāpake
                        pāpāni parivajjetha           kalyāṇe abhinivissatha.
       |10.129| Uposathamhi divase            candaṃ disvāna pūritaṃ
                        etesaṃ tattha ācikkhiṃ 5-    divaso ajjuposatho.
       |10.130| Dānāni paṭiyādetha          dakkhiṇeyyassa dātave
                        datvā dānaṃ dakkhiṇeyye 6-    upavassathuposathaṃ.
@Footnote: 1 Ma. pavanacārako. 2 Ma. uddapoto. 3 Ma. Yu. ekasamantā. 4 Yu.
@padissare. 5 Yu. ācikkhi. 6 Yu. dakkhiṇeyyaṃ.
       |10.131| Te me sādhūti vatvāna         yathāsatti yathābalaṃ
                        dānāni paṭiyādetvā      dakkhiṇeyyaṃ gavesisuṃ.
       |10.132| Ahaṃ nipajja 1- cintesiṃ       dānaṃ dakkhiṇanucchavaṃ
                         yadihaṃ labhe dakkhiṇeyyaṃ      kiṃ me dānaṃ bhavissati.
       |10.133| Na me atthi tilamuggā         na māsā taṇḍulā ghataṃ
                        ahaṃ tiṇena yāpemi           na sakkā tiṇadātave.
       |10.134| Yadi koci eti dakkhiṇeyyo  bhikkhāya mama santike
                        dajjāhaṃ sakamattānaṃ         na so tuccho gamissati.
       |10.135| Mama saṅkappamaññāya       sakko brāhmaṇavaṇṇinā
                        āsayaṃ me upagacchi           dānaṃ vīmaṃsanāya me.
       |10.136| Tamahaṃ disvāna santuṭṭho    idaṃ vacanamabraviṃ
                        sādhu khosi anuppatto       ghāsahetu mamantike.
       |10.137| Adinnapubbaṃ dānavaraṃ        ajja dassāmi te ahaṃ
                        tuvaṃ sīlaguṇūpeto              ayuttante parahedhanaṃ.
       |10.138| Ehi aggiṃ padīpehi           nānākaṭṭhe samānaya
                        ahaṃ pacissamattānaṃ           pakkaṃ tvaṃ bhakkhayissasi.
        |10.139| Sādhūti so haṭṭhamano         nānākaṭṭhe samānayi
                        mahantaṃ akāsi cittakaṃ        katvānaṅgāragabbhakaṃ.
       |10.140| Aggiṃ tattha padīpesi 2-      yathā so khippaṃ mahābhave
                        phoṭetvā rajagate gatte     ekamantaṃ upāvisiṃ 3-.
@Footnote: 1 Ma. Yu. nisajja. 2 Yu. padīpeti. 3 Yu. upāvisi.
       |10.141| Yadā mahākaṭṭhapuñjo       āditto dhamadhamāyati 1-
                       taduppatitvā papati 2-       majjhe jālasikhantare.
       |10.142| Yathā sītodakaṃ nāma           paviṭṭhaṃ yassa kassaci
                        sameti darathapariḷāhaṃ          assādaṃ deti pīti ca.
       |10.143| Tatheva jalitaṃ aggiṃ              paviṭṭhassa mamaṃ tadā
                        sabbaṃ sameti darathaṃ             yathā sītodakaṃ viya.
       |10.144| Chavi cammañca maṃsañca         nhāru aṭṭhi hadayabandhanaṃ
                        kevalaṃ sakalaṃ kāyaṃ              brāhmaṇassa adāsahanti.
                                          Sasapaṇḍitacariyaṃ dasamaṃ.
                                                 Tassuddānaṃ
                     akitti brāhmaṇo saṅkho       kururājā dhanañjayo
                     mahāsudassano rājā             mahāgovindabrāhmaṇo.
                     Nemi 3- candakumāro ca          sivi vessantaro saso
                     ahameva tadā āsiṃ                yo te dānavare adā.
                     Ete dānaparikkhārā             ete dānassa pāramī
                     jīvitaṃ yācake datvā               imaṃ 4- pārami pūrayiṃ.
                     Bhikkhāya upagataṃ disvā           sakattānaṃ paraccajiṃ
                     dānena me samo natthi            esā me dānapāramīti.
                                        Dānapāramitā niṭṭhitā.
@Footnote: 1 Yu. dhūmamāyati. 2 Ma. papatiṃ. 3 Ma. Yu. nimi. 4 Yu. idaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 565-567. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=218&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=218&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=218&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=218&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=218              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=52&A=2704              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=52&A=2704              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :