ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 33 : PALI ROMAN Sutta Pitaka Vol 25 : Sutta. Khu. Apa(2) Buddhavaṃso Cariyāpiṭakaṃ
                         Pañcamaṃ cāraphaliyattherāpadānaṃ 1- (505)
     [95] |95.64| Suvaṇṇavaṇṇaṃ sambuddhaṃ   āhutīnaṃ paṭiggahaṃ
                         rathiyaṃ paṭipajjantaṃ             cāraphalamadāsahaṃ.
           |95.65| Ekanavute ito kappe       yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi         phaladānassidaṃ phalaṃ.
           |95.66| Kilesā jhāpitā mayhaṃ      bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā      viharāmi anāsavo.
           |95.67| Svāgataṃ vata me āsi         mama buddhassa santike
                         tisso vijjā anuppattā   kataṃ buddhassa sāsanaṃ.
           |95.68| Paṭisambhidā catasso         vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā       kataṃ buddhassa sāsananti.
                   Itthaṃ sudaṃ āyasmā cāraphaliyo thero imā gāthāyo abhāsitthāti.
                               Cāraphaliyattherassa apadānaṃ samattaṃ.
@Footnote: 1 Ma. pādaphaliyatthera.... Yu. pāraphaliyatthera....
                        Chaṭṭhaṃ mātuluṅgaphaladāyakattherāpadānaṃ (506)
     [96] |96.69| Kaṇikāraṃva jalitaṃ         puṇṇamāyeva candimaṃ
                         jalantaṃ dīparukkhaṃva            addasaṃ lokanāyakaṃ.
           |96.70| Mātuluṅgaphalaṃ gayha          adāsiṃ satthuno ahaṃ
                         dakkhiṇeyyassa vīrassa      pasanno sehi pāṇibhi.
           |96.71| Ekattiṃse ito kappe      yaṃ phalaṃ adadiṃ tadā
                         duggatiṃ nābhijānāmi        phaladānassidaṃ phalaṃ.
           |96.72| Kilesā jhāpitā mayhaṃ     bhavā sabbe samūhatā
                         nāgova bandhanaṃ chetvā     viharāmi anāsavo.
           |96.73| Svāgataṃ vata me āsi        mama buddhassa santike
                         tisso vijjā anuppattā kataṃ buddhassa sāsanaṃ.
           |96.74| Paṭisambhidā catasso        vimokkhāpica aṭṭhime
                         chaḷabhiññā sacchikatā      kataṃ buddhassa sāsananti.
        Itthaṃ sudaṃ āyasmā mātuluṅgaphaladāyako thero imā gāthāyo abhāsitthāti.
                            Mātuluṅgaphaladāyakattherassa apadānaṃ samattaṃ.



             The Pali Tipitaka in Roman Character Volume 33 page 146-147. http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=95&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=33&item=95&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=33&item=95&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=33&item=95&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=33&i=95              Contents of The Tipitaka Volume 33 http://84000.org/tipitaka/read/?index_33

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :