ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Abhidhamma Pitaka Vol 2 : Abhi. Vibhaṅgo
     [449]   Kathañca   bhikkhu   ajjhattaṃ   dhammesu  dhammānupassī  viharati
idha   bhikkhu   santaṃ   vā   ajjhattaṃ   kāmacchandaṃ   atthi   me  ajjhattaṃ
kāmacchandoti    pajānāti   asantaṃ   vā   ajjhattaṃ   kāmacchandaṃ   natthi
me    ajjhattaṃ    kāmacchandoti    pajānāti   yathā   ca   anuppannassa
kāmacchandassa    uppādo    hoti    tañca    pajānāti    yathā    ca
Uppannassa   kāmacchandassa   pahānaṃ   hoti   tañca   pajānāti  yathā  ca
pahīnassa   kāmacchandassa   āyatiṃ   anuppādo   hoti   tañca   pajānāti
santaṃ   vā   ajjhattaṃ   byāpādaṃ   .pe.  santaṃ  vā  ajjhattaṃ  thīnamiddhaṃ
.pe.   santaṃ   vā    ajjhattaṃ   uddhaccakukkuccaṃ   .pe.   santaṃ   vā
ajjhattaṃ    vicikicchaṃ    atthi    me    ajjhattaṃ   vicikicchāti   pajānāti
asantaṃ    vā   ajjhattaṃ   vicikicchaṃ   natthi   me   ajjhattaṃ   vicikicchāti
pajānāti   yathā   ca   anuppannāya   vicikicchāya  uppādo  hoti  tañca
pajānāti   yathā   ca   uppannāya   vicikicchāya   pahānaṃ   hoti   tañca
pajānāti   yathā   ca   pahīnāya   vicikicchāya   āyatiṃ  anuppādo  hoti
tañca pajānāti.
     {449.1}   Santaṃ   vā   ajjhattaṃ   satisambojjhaṅgaṃ   atthi   me
ajjhattaṃ     satisambojjhaṅgoti    pajānāti    asantaṃ    vā    ajjhattaṃ
satisambojjhaṅgaṃ    natthi    me   ajjhattaṃ   satisambojjhaṅgoti   pajānāti
yathā    ca   anuppannassa   satisambojjhaṅgassa   uppādo   hoti   tañca
pajānāti    yathā   ca   uppannassa   satisambojjhaṅgassa   bhāvanāpāripūri
hoti    tañca   pajānāti   santaṃ   vā   ajjhattaṃ   dhammavicayasambojjhaṅgaṃ
.pe.  santaṃ  vā  ajjhattaṃ  viriyasambojjhaṅgaṃ  .pe.  santaṃ  vā  ajjhattaṃ
pītisambojjhaṅgaṃ    .pe.    santaṃ    vā   ajjhattaṃ   passaddhisambojjhaṅgaṃ
.pe.  santaṃ  vā  ajjhattaṃ  samādhisambojjhaṅgaṃ  .pe.  santaṃ  vā ajjhattaṃ
upekkhāsambojjhaṅgaṃ    atthi    me    ajjhattaṃ   upekkhāsambojjhaṅgoti
pajānāti      asantaṃ      vā      ajjhattaṃ      upekkhāsambojjhaṅgaṃ
Natthi    me   ajjhattaṃ   upekkhāsambojjhaṅgoti   pajānāti   yathā   ca
anuppannassa        upekkhāsambojjhaṅgassa       uppādo       hoti
tañca    pajānāti    yathā    ca    uppannassa   upekkhāsambojjhaṅgassa
bhāvanāpāripūri   hoti   tañca   pajānāti  .  so  taṃ  nimittaṃ  āsevati
bhāveti   bahulīkaroti  svavatthitaṃ  avatthapeti  so  taṃ  nimittaṃ  āsevitvā
bhāvetvā   bahulīkaritvā   svavatthitaṃ   avatthapetvā   bahiddhā   dhammesu
cittaṃ upasaṃharati.
     [450]   Kathañca   bhikkhu   bahiddhā   dhammesu  dhammānupassī  viharati
idha   bhikkhu   santaṃ  vāssa  kāmacchandaṃ  atthissa  kāmacchandoti  pajānāti
asantaṃ   vāssa   kāmacchandaṃ   natthissa   kāmacchandoti   pajānāti  yathā
ca    anuppannassa   kāmacchandassa   uppādo   hoti   tañca   pajānāti
yathā   ca   uppannassa   kāmacchandassa   pahānaṃ   hoti  tañca  pajānāti
yathā   ca   pahīnassa   kāmacchandassa   āyatiṃ   anuppādo   hoti  tañca
pajānāti   santaṃ   vāssa   byāpādaṃ   .pe.   santaṃ   vāssa  thīnamiddhaṃ
.pe.   santaṃ   vāssa   uddhaccakukkuccaṃ   .pe.  santaṃ  vāssa  vicikicchaṃ
atthissa    vicikicchāti   pajānāti   asantaṃ   vāssa   vicikicchaṃ   natthissa
vicikicchāti   pajānāti   yathā   ca   anuppannāya   vicikicchāya  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannāya   vicikicchāya   pahānaṃ
hoti  tañca  pajānāti  yathā  ca  pahīnāya  vicikicchāya  āyatiṃ  anuppādo
hoti tañca pajānāti.
     {450.1}      Santaṃ     vāssa     satisambojjhaṅgaṃ     atthissa
Satisambojjhaṅgoti     pajānāti     asantaṃ     vāssa    satisambojjhaṅgaṃ
natthissa    satisambojjhaṅgoti    pajānāti    yathā    ca    anuppannassa
satisambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā   ca
uppannassa     satisambojjhaṅgassa     bhāvanāpāripūri     hoti     tañca
pajānāti   santaṃ   vāssa   dhammavicayasambojjhaṅgaṃ   .pe.   santaṃ  vāssa
viriyasambojjhaṅgaṃ   .pe.   santaṃ   vāssa   pītisambojjhaṅgaṃ  .pe.  santaṃ
vāssa   passaddhisambojjhaṅgaṃ   .pe.   santaṃ   vāssa   samādhisambojjhaṅgaṃ
.pe.    santaṃ    vāssa    upekkhāsambojjhaṅgaṃ   atthissa   upekkhā-
sambojjhaṅgoti    pajānāti    asantaṃ    vāssa    upekkhāsambojjhaṅgaṃ
natthissa    upekkhāsambojjhaṅgoti   pajānāti   yathā   ca   anuppannassa
upekkhāsambojjhaṅgassa    uppādo    hoti    tañca   pajānāti   yathā
ca     uppannassa     upekkhāsambojjhaṅgassa    bhāvanāpāripūri    hoti
tañca pajānāti.
     {450.2}  So  taṃ  nimittaṃ  āsevati  bhāveti bahulīkaroti svavatthitaṃ
avatthapeti  so  taṃ  nimittaṃ  āsevitvā  bhāvetvā bahulīkaritvā svavatthitaṃ
avatthapetvā ajjhattabahiddhā dhammesu cittaṃ upasaṃharati.
     [451]   Kathañca   bhikkhu   ajjhattabahiddhā   dhammesu   dhammānupassī
viharati    idha   bhikkhu   santaṃ   vā   kāmacchandaṃ   atthi   kāmacchandoti
pajānāti   asantaṃ   vā   kāmacchandaṃ   natthi   kāmacchandoti   pajānāti
yathā    ca    anuppannassa    kāmacchandassa    uppādo   hoti   tañca
pajānāti   yathā   ca   uppannassa   kāmacchandassa   pahānaṃ  hoti  tañca
Pajānāti    yathā    ca   pahīnassa   kāmacchandassa   āyatiṃ   anuppādo
hoti   tañca   pajānāti   santaṃ   vā   byāpādaṃ   .pe.   santaṃ  vā
thīnamiddhaṃ    .pe.   santaṃ   vā   uddhaccakukkuccaṃ   .pe.   santaṃ   vā
vicikicchaṃ   atthi   vicikicchāti   pajānāti   asantaṃ   vā   vicikicchaṃ  natthi
vicikicchāti   pajānāti   yathā   ca   anuppannāya   vicikicchāya  uppādo
hoti   tañca   pajānāti   yathā   ca   uppannāya   vicikicchāya   pahānaṃ
hoti    tañca    pajānāti   yathā   ca   pahīnāya   vicikicchāya   āyatiṃ
anuppādo hoti tañca pajānāti.
     {451.1}   Santaṃ   vā   satisambojjhaṅgaṃ  atthi  satisambojjhaṅgoti
pajānāti    asantaṃ    vā    satisambojjhaṅgaṃ   natthi   satisambojjhaṅgoti
pajānāti   yathā   ca   anuppannassa   satisambojjhaṅgassa  uppādo  hoti
tañca   pajānāti  yathā  ca  uppannassa  satisambojjhaṅgassa  bhāvanāpāripūri
hoti   tañca   pajānāti   santaṃ  vā  dhammavicayasambojjhaṅgaṃ  .pe.  santaṃ
vā   viriyasambojjhaṅgaṃ   .pe.  santaṃ  vā  pītisambojjhaṅgaṃ  .pe.  santaṃ
vā  passaddhisambojjhaṅgaṃ  .pe.  santaṃ   vā samādhisambojjhaṅgaṃ .pe. Santaṃ
vā    upekkhāsambojjhaṅgaṃ    atthi   upekkhāsambojjhaṅgoti   pajānāti
asantaṃ    vā    upekkhāsambojjhaṅgaṃ    natthi    upekkhāsambojjhaṅgoti
pajānāti   yathā   ca   anuppannassa   upekkhāsambojjhaṅgassa   uppādo
hoti   tañca   pajānāti   yathā   ca  uppannassa  upekkhāsambojjhaṅgassa
bhāvanāpāripūri     hoti     tañca    pajānāti    .    evaṃ    bhikkhu
Ajjhattabahiddhā    dhammesu   dhammānupassī   viharati   ātāpī   sampajāno
satimā vineyya loke abhijjhādomanassaṃ.
     [452]    Anupassīti   tattha   katamā   anupassanā   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   ayaṃ   vuccati
anupassanā   imāya   anupassanāya   upeto   hoti  samupeto  upāgato
samupāgato    upapanno    samupapanno    samannāgato    tena    vuccati
anupassīti.
     [453]   Viharatīti  iriyati  vattati  pāleti  yapeti  yāpeti  carati
viharati tena vuccati viharatīti.
     [454]  Ātāpīti  tattha  katamaṃ  ātappaṃ  yo cetasiko viriyārambho
.pe.    sammāvāyāmo   idaṃ   vuccati   ātappaṃ   iminā   ātappena
upeto hoti .pe. Samannāgato tena vuccati ātāpīti.
     [455]    Sampajānoti   tattha   katamaṃ   sampajaññaṃ   yā   paññā
pajānanā    .pe.    amoho   dhammavicayo   sammādiṭṭhi   idaṃ   vuccati
sampajaññaṃ   iminā   sampajaññena   upeto   hoti   .pe.  samannāgato
tena vuccati sampajānoti.
     [456]   Satimāti   tattha  katamā  sati  yā  sati  anussati  .pe.
Sammāsati   ayaṃ   vuccati   sati   imāya   satiyā  upeto  hoti  .pe.
Samannāgato tena vuccati satimāti.
     [457]   Vineyya   loke   abhijjhādomanassanti  .  tattha  katamo
loko   teva   dhammā   loko   pañcapi   upādānakkhandhā  loko  ayaṃ
vuccati   loko   .   tattha   katamā   abhijjhā   yo  rāgo  sārāgo
.pe.   cittassa   sārāgo   ayaṃ   vuccati   abhijjhā   .  tattha  katamaṃ
domanassaṃ   yaṃ   cetasikaṃ   asātaṃ  cetasikaṃ  dukkhaṃ  cetosamphassajaṃ  asātaṃ
dukkhaṃ   vedayitaṃ   cetosamphassajā  asātā  dukkhā  vedanā  idaṃ  vuccati
domanassaṃ    .    iti   ayañca   abhijjhā   idañca   domanassaṃ   imamhi
loke   vinītā   honti  paṭivinītā  santā  samitā  vūpasantā  atthaṅgatā
abbhatthaṅgatā    appitā    byappitā   sositā   visositā   byantīkatā
tena vuccati vineyya loke abhijjhādomanassanti.
                   Dhammānupassanāniddeso.
                     Suttantabhājanīyaṃ.



             The Pali Tipitaka in Roman Character Volume 35 page 266-272. http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=449&items=9              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=35&item=449&items=9&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=35&item=449&items=9              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=35&item=449&items=9              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=35&i=449              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=5445              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=5445              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :