![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 37 : PALI ROMAN Abhidhamma Pitaka Vol 4 : Abhi. Kathāvatthu
![]() |
![]() |
Kusalacittakathā [1858] Arahā kusalacitto parinibbāyatīti . āmantā . Arahā puññābhisaṅkhāraṃ abhisaṅkharonto āneñjābhisaṅkhāraṃ abhisaṅkharonto gatisaṃvattaniyaṃ kammaṃ karonto bhavasaṃvattaniyaṃ kammaṃ karonto issariyasaṃvattaniyaṃ kammaṃ karonto adhipaccasaṃvattaniyaṃ kammaṃ karonto mahābhogasaṃvattaniyaṃ kammaṃ karonto mahāparivārasaṃvattaniyaṃ kammaṃ karonto devasobhagyasaṃvattaniyaṃ kammaṃ karonto manussa- sobhagyasaṃvattaniyaṃ kammaṃ karonto parinibbāyatīti . na hevaṃ vattabbe .pe. [1859] Arahā kusalacitto parinibbāyatīti . āmantā . Arahā ācinanto apacinanto pajahanto upādiyanto visinento ussinento vidhūpento .pe. sandhūpento parinibbāyatīti . na hevaṃ Vattabbe .pe. nanu arahā nevācināti na apacināti apacinitvā ṭhitoti . āmantā . hañci arahā nevācināti na apacināti apacinitvā ṭhito no vata re vattabbe arahā kusalacitto parinibbāyatīti . nanu arahā neva pajahati na upādiyati pajahitvā ṭhito neva visineti na ussineti visinetvā ṭhito nanu arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhitoti . āmantā . hañci arahā neva vidhūpeti na sandhūpeti vidhūpetvā ṭhito no vata re vattabbe arahā kusalacitto parinibbāyatīti. [1860] Na vattabbaṃ arahā kusalacitto parinibbāyatīti . Āmantā . nanu arahā upaṭṭhitassati sato sampajāno parinibbāyatīti. Āmantā . hañci arahā upaṭṭhitassati sato sampajāno parinibbāyati tena vata re vattabbe arahā kusalacitto parinibbāyatīti. Kusalacittakathā. -----------The Pali Tipitaka in Roman Character Volume 37 page 646-647. http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1858&items=3 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=37&item=1858&items=3&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=37&item=1858&items=3 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=37&item=1858&items=3 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=37&i=1858 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=7189 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=7189 Contents of The Tipitaka Volume 37 http://84000.org/tipitaka/read/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com