[102] Tena kho pana samayena rañño māgadhassa seniyassa
bimbisārassa paccanto kupito hoti . athakho rājā māgadho
seniyo bimbisāro senānāyake mahāmatte āṇāpesi gacchatha
bhaṇe paccantaṃ uccinathāti . evaṃ devāti kho senānāyakā
mahāmattā rañño māgadhassa seniyassa bimbisārassa paccassosuṃ .
Athakho abhiññātānaṃ abhiññātānaṃ yodhānaṃ etadahosi mayaṃ
kho yuddhābhinandino gacchantā pāpañca kammaṃ 1- karoma bahuñca
apuññaṃ pasavāma kena nu kho mayaṃ upāyena pāpā ca virameyyāma
kalyāṇañca kareyyāmāti.
{102.1} Athakho tesaṃ yodhānaṃ etadahosi ime kho samaṇā
sakyaputtiyā dhammacārino samacārino brahmacārino saccavādino
sīlavanto kalyāṇadhammā sace kho mayaṃ samaṇesu sakyaputtiyesu
pabbajeyyāma evaṃ mayaṃ pāpā ca virameyyāma kalyāṇañca
kareyyāmāti . athakho te yodhā bhikkhū upasaṅkamitvā pabbajjaṃ
yāciṃsu . te bhikkhū pabbājesuṃ upasampādesuṃ . senānāyakā
mahāmattā rājabhaṭe pucchiṃsu kinnu kho bhaṇe itthannāmo ca
itthannāmo ca yodhā na dissantīti . itthannāmo ca itthannāmo
ca sāmi yodhā bhikkhūsu pabbajitāti . senānāyakā mahāmattā
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma samaṇā sakyaputtiyā
rājabhaṭaṃ pabbājessantīti . senānāyakā mahāmattā
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Rañño māgadhassa seniyassa bimbisārassa etamatthaṃ ārocesuṃ .
Athakho rājā māgadho seniyo bimbisāro vohārike mahāmatte
pucchi yo bhaṇe rājabhaṭaṃ pabbājeti kiṃ so pasavatīti . upajjhāyassa
deva sīsaṃ chedetabbaṃ anussāvakassa 1- jivhā uddharitabbā
gaṇassa upaḍḍhaphāsukā bhañjitabbāti . athakho rājā māgadho
seniyo bimbisāro yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
rājā māgadho seniyo bimbisāro bhagavantaṃ etadavoca santi
bhante rājāno assaddhā appasannā te appamattakenapi bhikkhū
viheṭheyyuṃ sādhu bhante ayyā rājabhaṭaṃ na pabbājeyyunti.
{102.2} Athakho bhagavā rājānaṃ māgadhaṃ seniyaṃ bimbisāraṃ dhammiyā
kathāya sandassesi samādapesi samuttejesi sampahaṃsesi . athakho rājā
māgadho seniyo bimbisāro bhagavatā dhammiyā kathāya sandassito
samādapito samuttejito sampahaṃsito uṭṭhāyāsanā bhagavantaṃ
abhivādetvā padakkhiṇaṃ katvā pakkāmi . athakho bhagavā etasmiṃ
nidāne etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi na bhikkhave
rājabhaṭo pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
The Pali Tipitaka in Roman Character Volume 4 page 151-152.
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=102&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=102&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=102&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=4&item=102&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=4&i=102
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1268
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1268
Contents of The Tipitaka Volume 4
http://84000.org/tipitaka/read/?index_4
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com