ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [125]   Tena   kho   pana   samayena  aññataro  paṇḍako  bhikkhūsu
pabbajito   hoti   .   so   dahare  dahare  bhikkhū  upasaṅkamitvā  evaṃ
vadeti   etha   maṃ   āyasmanto   dūsethāti   .   bhikkhū   apasādenti
nassa   paṇḍaka   vinassa   paṇḍaka   ko   tayā  atthoti  .  so  bhikkhūhi
apasādito   mahante   mahante   moligalle   sāmaṇere   upasaṅkamitvā
evaṃ   vadeti   etha   maṃ   āyasmanto  1-  dūsethāti  .  sāmaṇerā
apasādenti   nassa   paṇḍaka   vinassa   paṇḍaka   ko  tayā  atthoti .
So   sāmaṇerehi   apasādito   hatthibhaṇḍe   assabhaṇḍe   upasaṅkamitvā
evaṃ   vadeti   etha  maṃ  āvuso  dūsethāti  .  hatthibhaṇḍā  assabhaṇḍā
dūsesuṃ      .      te      ujjhāyanti      khīyanti      vipācenti
@Footnote: 1 Ma. Yu. āvuso.
Paṇḍakā    ime   samaṇā   sakyaputtiyā   yepi   imesaṃ   na   paṇḍakā
tepi  [1]-  paṇḍake  dūsenti  evaṃ  ime  sabbe va abrahmacārinoti.
Assosuṃ   kho   bhikkhū   [2]-   hatthibhaṇḍānaṃ  assabhaṇḍānaṃ  ujjhāyantānaṃ
khīyantānaṃ   vipācentānaṃ   .   athakho   te   bhikkhū  bhagavato  etamatthaṃ
ārocesuṃ   .   paṇḍako   bhikkhave  anupasampanano  na  upasampādetabbo
upasampanno nāsetabboti.
     [126]   Tena   kho   pana   samayena   aññataro  purāṇakulaputto
khīṇakolañño    sukhumālo   hoti   .   athakho   tassa   purāṇakulaputtassa
khīṇakolaññassa    etadahosi    ahaṃ    kho    sukhumālo    na   paṭibalo
anadhigataṃ   vā   bhogaṃ   adhigantuṃ   adhigataṃ  vā  bhogaṃ  dhātiṃ  kātuṃ  kena
nu  kho  ahaṃ  upāyena  sukhaṃ  3-  jīveyyaṃ  na  ca  kilameyyanti. Athakho
tassa    purāṇakulaputtassa    khīṇakolaññassa    etadahosi    ime    kho
samaṇā    sakyaputtiyā   sukhasīlā   sukhasamācārā   subhojanāni   bhuñjitvā
nīvātesu   sayanesu   sayanti   yannūnāhaṃ   sāmaṃ  pattacīvaraṃ  paṭiyādetvā
kesamassuṃ   ohāretvā   kāsāyāni   vatthāni   acchādetvā  ārāmaṃ
gantvā   bhikkhūhi   saddhiṃ   saṃvaseyyanti   .  athakho  so  purāṇakulaputto
khīṇakolañño   sāmaṃ   pattacīvaraṃ   paṭiyādetvā   kesamassuṃ  ohāretvā
kāsāyāni  vatthāni  acchādetvā  ārāmaṃ  gantvā  bhikkhū  abhivādeti.
Bhikkhū   evamāhaṃsu   kativassosi   tvaṃ   āvusoti  .  kiṃ  etaṃ  āvuso
kativasso   nāmāti   .   ko   pana  te  āvuso  upajjhāyoti  .  kiṃ
@Footnote: 1 Ma. ime. Ma. tesaṃ .     3 Ma. Yu. sukhañca.
Etaṃ   āvuso   upajjhāyo   nāmāti   .   bhikkhū   āyasmantaṃ  upāliṃ
etadavocuṃ    iṅghāvuso    upāli    imaṃ   pabbajitaṃ   anuyuñjāhīti  .
Athakho    so    purāṇakulaputto    khīṇakolañño   āyasmatā   upālinā
anuyuñjiyamāno   etamatthaṃ   ārocesi   .   āyasmā   upāli  bhikkhūnaṃ
etamatthaṃ   ārocesi   .   bhikkhū   bhagavato   etamatthaṃ  ārocesuṃ .
Theyyasaṃvāsako     bhikkhave     anupasampanno    na    upasampādetabbo
upasampanno    nāsetabbo    1-    .    titthiyapakkantako    bhikkhave
anupasampanno na upasampādetabbo upasampanno nāsetabboti.



             The Pali Tipitaka in Roman Character Volume 4 page 173-175. http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=4&item=125&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=125&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=125&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1819              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1819              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :