![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{109} Dahare dahareti taruṇe taruṇe. Moligalleti thūlasarīre. Hatthibhaṇḍe assabhaṇḍeti hatthigopake ca assagopake ca. Paṇḍako bhikkhaveti ettha āsittapaṇḍako usuyyapaṇḍako opakkamiyapaṇḍako pakkhapaṇḍako napuṃsakapaṇḍakoti pañca paṇḍakā. Tattha yassa paresaṃ aṅgajātaṃ mukhena gahetvā asucinā āsittassa pariḷāho vūpasammati ayaṃ āsittapaṇḍako. Yassa pana paresaṃ ajjhācāraṃ passato usuyyāya uppannāya pariḷāho vūpasammati ayaṃ usuyyapaṇḍako. Yassa upakkamena bījāni apanītāni ayaṃ opakkamiyapaṇḍako. Ekacco pana akusalavipākānubhāvena kāḷapakkhe paṇḍako hoti juṇhapakkhe panassa pariḷāho vūpasammati ayaṃ pakkhapaṇḍako. Yo pana paṭisandhiyaṃyeva abhāvako uppanno ayaṃ napuṃsakapaṇḍako. Tesu āsittapaṇḍakassa ca usuyyapaṇḍakassa ca pabbajjā na vāritā itaresaṃ tiṇṇaṃ vāritā. Tesupi pakkhapaṇḍakassa yasmiṃ pakkhe paṇḍako hoti tasmiṃyevassa pakkhe pabbajjā vāritāti kurundiyaṃ vuttaṃ. Yassa cettha pabbajjā vāritā taṃ sandhāya idaṃ vuttaṃ anupasampanno nāsetabboti. Sopi liṅga- nāsaneneva nāsetabbo. Ito paraṃ nāsetabboti vuttepi eseva nayo.The Pali Atthakatha in Roman Book 3 page 87-88. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1819 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1819 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=125 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=3481 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3562 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3562 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]