ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [523]   Saṅkiliṭṭho   dhammo  saṅkiliṭṭhassa  dhammassa  hetupaccayena
paccayo:    saṅkiliṭṭhā   hetū   sampayuttakānaṃ   khandhānaṃ   hetupaccayena
paccayo   .   saṅkiliṭṭho   dhammo  asaṅkiliṭṭhassa  dhammassa  hetupaccayena
Paccayo:   saṅkiliṭṭhā   hetū   cittasamuṭṭhānānaṃ   rūpānaṃ   hetupaccayena
paccayo  .  saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   ca   asaṅkiliṭṭhassa   ca
dhammassa    hetupaccayena   paccayo:   saṅkiliṭṭhā   hetū   sampayuttakānaṃ
khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ    hetupaccayena   paccayo  .
Asaṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa   dhammassa   hetupaccayena  paccayo:
asaṅkiliṭṭhā     hetū    sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca
rūpānaṃ hetupaccayena paccayo paṭisandhikkhaṇe .pe.
     [524]   Saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   dhammassa  ārammaṇa-
paccayena    paccayo:    rāgaṃ   assādeti   abhinandati   taṃ   ārabbha
rāgo  ...  diṭṭhi  vicikicchā  uddhaccaṃ  ...  domanassaṃ  uppajjati  diṭṭhiṃ
assādeti   .   kusalattikasadisaṃ   .   vicikicchaṃ   ārabbha  ...  uddhaccaṃ
ārabbha  ...  domanassaṃ  uppajjati  diṭṭhi  ...  vicikicchā  ... Uddhaccaṃ
...   .    saṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa   dhammassa   ārammaṇa-
paccayena   paccayo:  ariyā  pahīne  kilese  paccavekkhanti  vikkhambhite
kilese  ...  pubbe  samudāciṇṇe  ... Saṅkiliṭṭhe khandhe aniccato ...
Vipassanti      .pe.      cetopariyañāṇena      saṅkiliṭṭhacittasamaṅgissa
cittaṃ    jānanti    saṅkiliṭṭhā    khandhā    cetopariyañāṇassa   pubbe-
nivāsānussatiñāṇassa          yathākammupagañāṇassa          anāgataṃsa-
ñāṇassa āvajjanāya ārammaṇapaccayena paccayo.
     {524.1}  Asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa  dhammassa  ārammaṇa-
paccayena  paccayo:  dānaṃ  ... Sīlaṃ ... Uposathakammaṃ ... Pubbe .pe.
Jhānā   vuṭṭhahitvā   jhānaṃ   paccavekkhati   ariyā   maggā   vuṭṭhahitvā
maggaṃ   paccavekkhanti   .pe.   āvajjanāya   ārammaṇapaccayena  paccayo
cakkhuṃ ... Vatthuṃ ... Asaṅkiliṭṭhe  khandhe  aniccato ...  vipassati  .pe.
Dibbena   cakkhunā   .pe.   anāgataṃsañāṇassa   āvajjanāya   ārammaṇa-
paccayena   paccayo   .   asaṅkiliṭṭho   dhammo   saṅkiliṭṭhassa  dhammassa
ārammaṇapaccayena  paccayo:  dānaṃ  ...  sīlaṃ  .pe.  jhānā  vuṭṭhahitvā
...  cakkhuṃ  ...  vatthuṃ  ...  asaṅkiliṭṭhe khandhe assādeti abhinandati taṃ
ārabbha rāgo .pe. Domanassaṃ uppajjati.
     [525]   Saṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa  adhipatipaccayena
paccayo:    ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:  rāgaṃ
garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ  katvā  rāgo uppajjati diṭṭhi
uppajjati  diṭṭhiṃ  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo
uppajjati  diṭṭhi  ...  .  sahajātādhipati:  saṅkiliṭṭhā adhipati sampayuttakānaṃ
khandhānaṃ   adhipatipaccayena   paccayo  .  saṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa
dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:  saṅkiliṭṭhā  adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     {525.1}   Saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   ca  asaṅkiliṭṭhassa
ca    dhammassa   adhipatipaccayena   paccayo:   sahajātādhipati:   saṅkiliṭṭhā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena    paccayo    .    asaṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa
Dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:   dānaṃ   ...  sīlaṃ   ...   uposathakammaṃ  ...  pubbe
.pe.    jhānā   vuṭṭhitvā   jhānaṃ  garuṃ   katvā   paccavekkhati  ariyā
maggā   vuṭṭhahitvā   maggaṃ   garuṃ  katvā  paccavekkhanti  .pe.  nibbānaṃ
phalassa    adhipatipaccayena    paccayo   .   sahajātādhipati:   asaṅkiliṭṭhā
adhipati     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca     rūpānaṃ
adhipatipaccayena paccayo.
     {525.2}   Asaṅkiliṭṭho   dhammo   saṅkiliṭṭhassa  dhammassa  adhipati-
paccayena  paccayo:  ārammaṇādhipati:  dānaṃ  ...  sīlaṃ ... Uposathakammaṃ
... Pubbe .pe. Jhānā vuṭṭhahitvā ... Cakkhuṃ ... Vatthuṃ ... Asaṅkiliṭṭhe
khandhe  garuṃ  katvā  assādeti  abhinandati  taṃ  garuṃ katvā rāgo uppajjati
diṭṭhi uppajjati.
     [526]   Saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   dhammassa   anantara-
paccayena   paccayo:   purimā  purimā   saṅkiliṭṭhā   khandhā   pacchimānaṃ
pacchimānaṃ    saṅkiliṭṭhānaṃ    khandhānaṃ    anantarapaccayena    paccayo  .
Saṅkiliṭṭho     dhammo    asaṅkiliṭṭhassa     dhammassa     anantarapaccayena
paccayo:   saṅkiliṭṭhā   khandhā  vuṭṭhānassa  anantarapaccayena  paccayo .
Asaṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa  dhammassa  anantarapaccayena  paccayo:
purimā   purimā   asaṅkiliṭṭhā  khandhā  pacchimānaṃ  pacchimānaṃ  asaṅkiliṭṭhānaṃ
khandhānaṃ .pe. Phalasamāpattiyā anantarapaccayena paccayo.
     {526.1} Asaṅkiliṭṭho dhammo saṅkiliṭṭhassa dhammassa anantarapaccayena paccayo:
Āvajjanā   saṅkiliṭṭhānaṃ   khandhānaṃ   anantarapaccayena  paccayo  .  ...
Samanantarapaccayena   paccayo:   cattāri  sahajātapaccayena  paccayo:  pañca
aññamaññapaccayena paccayo: dve nissayapaccayena paccayo: satta.
     [527]  Saṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa upanissayapaccayena
paccayo:    ārammaṇūpanissayo    anantarūpanissayo   pakatūpanissayo  .pe.
Pakatūpanissayo:  rāgaṃ  upanissāya  pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati dosaṃ
...  patthanaṃ  upanissāya  pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati rāgo .pe.
Patthanā   rāgassa   .pe.   patthanāya   upanissayapaccayena  paccayo  .
Saṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa  dhammassa  upanissayapaccayena  paccayo:
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    rāgaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  dosaṃ  ... Patthanaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti rāgo ... Patthanā
saddhāya    paññāya   kāyikassa   sukhassa   kāyikassa   dukkhassa   maggassa
phalasamāpattiyā upanissayapaccayena paccayo.
     {527.1}  Asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa  dhammassa  upanissaya-
paccayena       paccayo:      ārammaṇūpanissayo      anantarūpanissayo
pakatūpanissayo    .pe.    pakatūpanissayo:    saddhaṃ    upanissāya   dānaṃ
deti  .pe.  samāpattiṃ  uppādeti  sīlaṃ  ...  paññaṃ  kāyikaṃ  sukhaṃ kāyikaṃ
dukkhaṃ   utuṃ   bhojanaṃ   ...   senāsanaṃ  upanissāya  dānaṃ  deti  .pe.
Samāpattiṃ    uppādeti   saddhā   .pe.   senāsanaṃ   saddhāya   .pe.
Phalasamāpattiyā upanissayapaccayena paccayo.
     {527.2}   Asaṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa  upanissaya-
paccayena   paccayo:   ārammaṇūpanissayo  anantarūpanissayo  pakatūpanissayo
.pe.  pakatūpanissayo:  saddhaṃ  upanissāya  pāṇaṃ  hanati  .pe. Saṅghaṃ bhindati
sīlaṃ  ... Paññaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ utuṃ bhojanaṃ ... Senāsanaṃ upanissāya
pāṇaṃ  hanati  .pe.  saṅghaṃ  bhindati  saddhā  .pe. Senāsanaṃ rāgassa .pe.
Patthanāya upanissayapaccayena paccayo.
     [528]   Asaṅkiliṭṭho   dhammo  asaṅkiliṭṭhassa  dhammassa  purejāta-
paccayena   paccayo:   ārammaṇapurejātaṃ  vatthupurejātaṃ  .  saṅkhittaṃ .
Asaṅkiliṭṭho   dhammo   saṅkiliṭṭhassa  dhammassa  purejātapaccayena  paccayo:
ārammaṇapurejātaṃ vatthupurejātaṃ. Saṅkhittaṃ.
     [529]   Saṅkiliṭṭho   dhammo  asaṅkiliṭṭhassa  dhammassa  pacchājāta-
paccayena   paccayo:   .   asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa  dhammassa
pacchājātapaccayena paccayo:. ... Āsevanapaccayena paccayo: dve.
     [530]   Saṅkiliṭṭho   dhammo  saṅkiliṭṭhassa  dhammassa  kammapaccayena
paccayo:   saṅkiliṭṭhā   cetanā   sampayuttakānaṃ   khandhānaṃ  kammapaccayena
paccayo   .   saṅkiliṭṭho   dhammo  asaṅkiliṭṭhassa  dhammassa  kammapaccayena
paccayo:   sahajātā   nānākhaṇikā   .  sahajātā:  saṅkiliṭṭhā  cetanā
cittasamuṭṭhānānaṃ    rūpānaṃ   kammapaccayena   paccayo   .   nānākhaṇikā:
Saṅkiliṭṭhā  cetanā  vipākānaṃ  khandhānaṃ  kaṭattā  ca  rūpānaṃ kammapaccayena
paccayo  .   mūlaṃ   saṅkiliṭṭhā   cetanā  sampayuttakānaṃ  khandhānaṃ  citta-
samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo.
     {530.1}  Asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa dhammassa kammapaccayena
paccayo:   sahajātā   nānākhaṇikā  .  sahajātā:  asaṅkiliṭṭhā  cetanā
sampayuttakānaṃ    khandhānaṃ    cittasamuṭṭhānānañca    rūpānaṃ   kammapaccayena
paccayo  .  nānākhaṇikā:   asaṅkiliṭṭhā   cetanā   vipākānaṃ   khandhānaṃ
kaṭattā ca rūpānaṃ kammapaccayena paccayo.
     [531]  Asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa  dhammassa vipākapaccayena
paccayo: ekaṃ.
     [532]  Saṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa  āhārapaccayena
paccayo:  .   ...  indriyapaccayena  paccayo:  jhānapaccayena  paccayo:
maggapaccayena paccayo: sampayuttapaccayena paccayo:.
     [533]  Saṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa dhammassa vippayuttapaccayena
paccayo:   sahajātaṃ   pacchājātaṃ   .   saṅkhittaṃ  .  asaṅkiliṭṭho  dhammo
asaṅkiliṭṭhassa     dhammassa     vippayuttapaccayena    paccayo:    sahajātaṃ
purejātaṃ   pacchājātaṃ  .  saṅkhittaṃ  .  asaṅkiliṭṭho  dhammo  saṅkiliṭṭhassa
dhammassa   vippayuttapaccayena   paccayo:   purejātaṃ:   vatthu  saṅkiliṭṭhānaṃ
khandhānaṃ vippayuttapaccayena paccayo.
     [534]   Saṅkiliṭṭho   dhammo  saṅkiliṭṭhassa  dhammassa  atthipaccayena
Paccayo:   ekaṃ   paṭiccasadisaṃ   .   saṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa
dhammassa   atthipaccayena   paccayo:  sahajātaṃ  pacchājātaṃ  .  saṅkhittaṃ .
Saṅkiliṭṭho    dhammo    saṅkiliṭṭhassa   ca   asaṅkiliṭṭhassa   ca   dhammassa
atthipaccayena  paccayo:  paṭiccasadisaṃ  .  asaṅkiliṭṭho  dhammo asaṅkiliṭṭhassa
dhammassa    atthipaccayena    paccayo:   sahajātaṃ   purejātaṃ   pacchājātaṃ
āhāraṃ   indriyaṃ   .   saṅkhittaṃ   .  asaṅkiliṭṭho  dhammo  saṅkiliṭṭhassa
dhammassa atthipaccayena paccayo: sahajātaṃ purejātaṃ. Saṅkhittaṃ.
     {534.1}   Saṅkiliṭṭho   ca  asaṅkiliṭṭho  ca  dhammā  saṅkiliṭṭhassa
dhammassa   atthipaccayena   paccayo:   sahajātaṃ   purejātaṃ  .  sahajāto:
saṅkiliṭṭho  eko  khandho  ca  vatthu  ca  tiṇṇannaṃ  khandhānaṃ  atthipaccayena
paccayo   dve  khandhā  ... .  Saṅkhittaṃ .  saṅkiliṭṭho ca asaṅkiliṭṭho ca
dhammā    asaṅkiliṭṭhassa    dhammassa   atthipaccayena   paccayo:   sahajātaṃ
pacchājātaṃ   āhāraṃ   indriyaṃ   .   sahajātā:   saṅkiliṭṭhā  khandhā ca
mahābhūtā    ca   cittasamuṭṭhānānaṃ   rūpānaṃ   atthipaccayena   paccayo .
Pacchājātā:  saṅkiliṭṭhā   khandhā   ca  kabaḷiṃkāro  āhāro  ca  imassa
kāyassa  atthipaccayena  paccayo  .  pacchājātā:  saṅkiliṭṭhā  khandhā  ca
rūpajīvitindriyañca    kaṭattārūpānaṃ    atthipaccayena   paccayo   .   ...
Natthipaccayena    paccayo:    vigatapaccayena    paccayo:   avigatapaccayena
paccayo:.
     [535]   Hetuyā   cattāri  ārammaṇe  cattāri  adhipatiyā  pañca
Anantare   cattāri   samanantare   cattāri   sahajāte  pañca  aññamaññe
dve  nissaye  satta  upanissaye  cattāri  purejāte  dve  pacchājāte
dve  āsevane  dve  kamme  cattāri  vipāke  ekaṃ āhāre cattāri
indriye   cattāri   jhāne  cattāri  magge  cattāri  sampayutte  dve
vippayutte   tīṇi   atthiyā   satta   natthiyā   cattāri  vigate  cattāri
avigate satta.
     [536]   Saṅkiliṭṭho   dhammo   saṅkiliṭṭhassa   dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo   .   saṅkiliṭṭho   dhammo   asaṅkiliṭṭhassa   dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   pacchājātapaccayena   paccayo:    kammapaccayena  paccayo: .
Saṅkiliṭṭho    dhammo    saṅkiliṭṭhassa   ca   asaṅkiliṭṭhassa   ca   dhammassa
sahajātapaccayena paccayo:.
     {536.1}  Asaṅkiliṭṭho  dhammo  asaṅkiliṭṭhassa  dhammassa  ārammaṇa-
paccayena    paccayo:   sahajātapaccayena   paccayo:   upanissayapaccayena
paccayo:   purejātapaccayena   paccayo:   pacchājātapaccayena   paccayo:
kammapaccayena   paccayo:   āhārapaccayena   paccayo:   indriyapaccayena
paccayo:  .  asaṅkiliṭṭho  dhammo  saṅkiliṭṭhassa  dhammassa ārammaṇapaccayena
paccayo: upanissayapaccayena paccayo: purejātapaccayena paccayo:. Saṅkiliṭṭho
ca  asaṅkiliṭṭho  ca  dhammā  saṅkiliṭṭhassa  dhammassa sahajātapaccayena paccayo
Purejātapaccayena   paccayo:  .   saṅkiliṭṭho  ca  asaṅkiliṭṭho  ca dhammā
asaṅkiliṭṭhassa   dhammassa   sahajātapaccayena   paccayo:  pacchājātapaccayena
paccayo: āhārapaccayena paccayo: indriyapaccayena paccayo:.
     [537]   Nahetuyā   satta   naārammaṇe  satta  naadhipatiyā  satta
naanantare   satta   nasamanantare   satta   nasahajāte  pañca  naaññamaññe
pañca  nanissaye  pañca  naupanissaye  satta  napurejāte  cha  napacchājāte
satta   .pe.   namagge  satta  nasampayutte  pañca  navippayutte  cattāri
noatthiyā   cattāri   nonatthiyā   satta   novigate   satta  noavigate
cattāri.
     [538]  Hetupaccayā  naārammaṇe  cattāri ... Naadhipatiyā cattāri
naanantare    cattāri    nasamanantare    cattāri    naaññamaññe   dve
naupanissaye  cattāri  nasampayutte  dve  navippayutte  dve   nonatthiyā
cattāri novigate cattāri.
     [539]  Nahetupaccayā  ārammaṇe  cattāri  ... Adhipatiyā pañca.
Anulomamātikā. ... Avigate satta.
                    Saṅkiliṭṭhadukaṃ niṭṭhitaṃ.
                         ---------------



             The Pali Tipitaka in Roman Character Volume 43 page 313-322. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=523&items=17              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=523&items=17&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=523&items=17              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=523&items=17              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=523              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :