Pañhāvāro
[594] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa
hetupaccayena paccayo: bhāvanāyapahātabbā hetū sampayuttakānaṃ
khandhānaṃ hetupaccayena paccayo: tīṇi . nabhāvanāyapahātabbo dhammo
nabhāvanāyapahātabbassa dhammassa hetupaccayena paccayo:. Saṅkhittaṃ.
[595] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa
ārammaṇapaccayena paccayo: bhāvanāyapahātabbaṃ rāgaṃ assādeti
abhinandati taṃ ārabbha bhāvanāyapahātabbo rāgo ... Uddhaccaṃ ...
Bhāvanāyapahātabbaṃ domanassaṃ ... uddhaccaṃ ārabbha uddhaccaṃ
uppajjati bhāvanāyapahātabbaṃ domanassaṃ uppajjati bhāvanāyapahātabbaṃ
domanassaṃ ārabbha bhāvanāyapahātabbaṃ domanassaṃ ... uddhaccaṃ
uppajjati.
{595.1} Bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
dhammassa ārammaṇapaccayena paccayo: ariyā bhāvanāyapahātabbe
pahīne kilese ... vikkhambhite kilese ... pubbe samudāciṇṇe ...
Bhāvanāyapahātabbe khandhe aniccato ... vipassanti assādenti
abhinandanti taṃ ārabbha nabhāvanāyapahātabbo rāgo uppajjati
diṭṭhi ... vicikicchā ... nabhāvanāyapahātabbaṃ domanassaṃ uppajjati
Cetopariyañāṇena bhāvanāyapahātabbacittasamaṅgissa cittaṃ jānanti
bhāvanāyapahātabbā khandhā cetopariyañāṇassa pubbenivāsānussati-
ñāṇassa .pe. anāgataṃsañāṇassa āvajjanāya ārammaṇapaccayena
paccayo.
{595.2} Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā
taṃ paccavekkhati assādeti abhinandati taṃ ārabbha nabhāvanāyapahātabbo
rāgo uppajjati diṭṭhi ... vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ
uppajjati pubbe .pe. jhānā .pe. ariyā maggā vuṭṭhahitvā .pe.
Phalassa āvajjanāya ārammaṇapaccayena paccayo ariyā nabhāvanāyapahātabbe
pahīne kilese .pe. Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbe khandhe aniccato
... vipassanti assādenti abhinandanti taṃ ārabbha nabhāvanāyapahātabbo
rāgo uppajjati diṭṭhi ... vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ
uppajjati dibbena cakkhunā .pe. yathākammupagañāṇassa anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
{595.3} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
dhammassa ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... .pe. Jhānaṃ ...
Cakkhuṃ ... vatthuṃ ... nabhāvanāyapahātabbe khandhe assādeti abhinandati
taṃ ārabbha bhāvanāyapahātabbo rāgo uppajjati ... Uddhaccaṃ ...
Bhāvanāyapahātabbaṃ domanassaṃ uppajjati.
[596] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa
Adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: bhāvanāyapahātabbaṃ rāgaṃ garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā bhāvanāyapahātabbo rāgo uppajjati .
Sahajātādhipati: bhāvanāyapahātabbā adhipati sampayuttakānaṃ
khandhānaṃ adhipatipaccayena paccayo.
{596.1} Bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
dhammassa adhipatipaccayena paccayo: ārammaṇādhipati sahajātādhipati .
Ārammaṇādhipati: bhāvanāyapahātabbaṃ rāgaṃ garuṃ katvā assādeti
abhinandati taṃ garuṃ katvā nabhāvanāyapahātabbo rāgo uppajjati
diṭṭhi uppajjati . sahajātādhipati: bhāvanāyapahātabbā adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
{596.2} Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
ca nabhāvanāyapahātabbassa ca dhammassa adhipatipaccayena paccayo:
sahajātādhipati: bhāvanāyapahātabbā adhipati sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo . nabhāvanāya-
pahātabbo dhammo nabhāvanāyapahātabbassa dhammassa adhipatipaccayena
paccayo: ārammaṇādhipati sahajātādhipati . ārammaṇādhipati: dānaṃ
datvā sīlaṃ ... uposathakammaṃ katvā taṃ garuṃ katvā nabhāvanāyapahātabbo
rāgo uppajjati. Sahajātādhipati:.
{596.3} Nabhāvanāyapahātabbā adhipati sampayuttakānaṃ khandhānaṃ
cittasamuṭṭhānānañca rūpānaṃ adhipatipaccayena paccayo .
Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
Dhammassa adhipatipaccayena paccayo: ārammaṇādhipati: dānaṃ .pe.
Jhānaṃ ... cakkhuṃ ... vatthuṃ ... Nabhāvanāyapahātabbe khandhe garuṃ katvā
assādeti abhinandati taṃ garuṃ katvā bhāvanāyapahātabbo rāgo
uppajjati.
[597] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
dhammassa anantarapaccayena paccayo: cattāri . dassanadukasadisā
bhāvanā ninnānākaraṇā . ... sahajātapaccayena paccayo: pañca
aññamaññapaccayena paccayo: dve nissayapaccayena paccayo:
satta.
[598] Bhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa dhammassa
upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: bhāvanāyapahātabbo rāgo ...
Doso moho māno ... patthanā bhāvanāyapahātabbassa rāgassa dosassa
mohassa mānassa patthanāya upanissayapaccayena paccayo.
{598.1} Bhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: bhāvanāyapahātabbaṃ rāgaṃ
upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe.
Saṅghaṃ bhindati bhāvanāyapahātabbaṃ dosaṃ ... mohaṃ ... Mānaṃ ... Patthanaṃ
upanissāya dānaṃ deti .pe. samāpattiṃ uppādeti pāṇaṃ hanati .pe.
Saṅghaṃ bhindati bhāvanāyapahātabbo rāgo .pe. patthanā saddhāya .pe.
Paññāya nabhāvanāyapahātabbassa rāgassa dosassa mohassa diṭṭhiyā
patthanāya kāyikassa sukhassa kāyikassa dukkhassa maggassa phalasamāpattiyā
upanissayapaccayena paccayo.
{598.2} Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo anantarūpanissayo
pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ upanissāya dānaṃ deti .pe.
Samāpattiṃ uppādeti diṭṭhiṃ gaṇhāti sīlaṃ ... paññaṃ nabhāvanāyapahātabbaṃ
rāgaṃ dosaṃ mohaṃ mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ ... Senāsanaṃ
upanissāya pāṇaṃ hanati .pe. saṅghaṃ bhindati saddhā .pe. Senāsanaṃ
saddhāya .pe. paññāya nabhāvanāyapahātabbassa rāgassa dosassa
mohassa diṭṭhiyā patthanāya kāyikassa sukhassa kāyikassa dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
{598.3} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
dhammassa upanissayapaccayena paccayo: ārammaṇūpanissayo
anantarūpanissayo pakatūpanissayo .pe. pakatūpanissayo: saddhaṃ
upanissāya mānaṃ jappeti sīlaṃ .pe. paññaṃ rāgaṃ .pe. patthanaṃ
kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ .pe. senāsanaṃ upanissāya mānaṃ jappeti
saddhā .pe. senāsanaṃ bhāvanāyapahātabbassa rāgassa dosassa
mohassa mānassa patthanāya upanissayapaccayena paccayo.
[599] Nabhāvanāyapahātabbo dhammo nabhāvanāyapahātabbassa
Dhammassa purejātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ aniccato ... Vipassati assādeti
abhinandati taṃ ārabbha nabhāvanāyapahātabbo rāgo uppajjati
diṭṭhi uppajjati vicikicchā uppajjati nabhāvanāyapahātabbaṃ
domanassaṃ uppajjati dibbena cakkhunā .pe. phoṭṭhabbāyatanaṃ
kāyaviññāṇassa . vatthupurejātaṃ: cakkhāyatanaṃ cakkhuviññāṇassa
kāyāyatanaṃ kāyaviññāṇassa vatthu nabhāvanāyapahātabbānaṃ
khandhānaṃ purejātapaccayena paccayo.
{599.1} Nabhāvanāyapahātabbo dhammo bhāvanāyapahātabbassa
dhammassa purajātapaccayena paccayo: ārammaṇapurejātaṃ vatthupurejātaṃ .
Ārammaṇapurejātaṃ: cakkhuṃ ... vatthuṃ assādeti abhinandati taṃ ārabbha
bhāvanāyapahātabbo rāgo uppajjati uddhaccaṃ uppajjati
bhāvanāyapahātabbaṃ domanassaṃ uppajjati . vatthupurejātaṃ: vatthu
bhāvanāyapahātabbānaṃ khandhānaṃ purejātapaccayena paccayo . ...
Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: dve.
[600] ... Kammapaccayena paccayo: bhāvanāyapahātabbā cetanā
sampayuttakānaṃ khandhānaṃ kammapaccayena paccayo . mūlaṃ bhāvanāya-
pahātabbā cetanā cittasamuṭṭhānaṃ rūpānaṃ kammapaccayena paccayo .
Mūlaṃ bhāvanāyapahātabbā cetanā sampayuttakānaṃ khandhānaṃ citta-
samuṭṭhānānañca rūpānaṃ kammapaccayena paccayo . nabhāvanāyapahātabbo
Dhammo nabhāvanāyapahātabbassa dhammassa kammapaccayena paccayo:
sahajātā nānākhaṇikā . sahajātā: nabhāvanāyapahātabbā
cetanā sampayuttakānaṃ khandhānaṃ cittasamuṭṭhānānañca rūpānaṃ
kammapaccayena paccayo . nānākhaṇikā: nabhāvanāyapahātabbā
cetanā vipākānaṃ khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. ...
Vipākapaccayena paccayo: ekaṃ saṅkhittaṃ. ... Avigatapaccayena paccayo:.
Sabbapaccayā dassanadukasadisā bhāvanā ninnānākaraṇā.
[601] Hetuyā cattāri ārammaṇe cattāri adhipatiyā pañca
anantare cattāri samanantare cattāri sahajāte pañca aññamaññe
dve nissaye satta upanissaye cattāri purejāte dve pacchājāte
dve āsevane dve kamme cattāri vipāke ekaṃ āhāre cattāri
indriye cattāri jhāne cattāri magge cattāri sampayutte dve
vippayutte tīṇi atthiyā satta natthiyā cattāri vigate cattāri
avigate satta.
Paccanīyavibhaṅgo dassanadukasadiso vibhajitabbo
evaṃ tīṇi gaṇanāpi gaṇetabbā.
Bhāvanādukaṃ niṭṭhitaṃ.
----------
The Pali Tipitaka in Roman Character Volume 43 page 349-355.
http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=594&items=8
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=43&item=594&items=8
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=43&i=594
Contents of The Tipitaka Volume 43
http://84000.org/tipitaka/read/?index_43
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com