ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Abhidhamma Pitaka Vol 10 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ
                       Pañhāvāro
     [594]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
hetupaccayena    paccayo:    bhāvanāyapahātabbā    hetū   sampayuttakānaṃ
khandhānaṃ   hetupaccayena   paccayo:  tīṇi  .  nabhāvanāyapahātabbo  dhammo
nabhāvanāyapahātabbassa dhammassa hetupaccayena paccayo:. Saṅkhittaṃ.
     [595]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
ārammaṇapaccayena    paccayo:    bhāvanāyapahātabbaṃ    rāgaṃ   assādeti
abhinandati   taṃ   ārabbha   bhāvanāyapahātabbo  rāgo  ... Uddhaccaṃ ...
Bhāvanāyapahātabbaṃ    domanassaṃ    ...    uddhaccaṃ    ārabbha   uddhaccaṃ
uppajjati    bhāvanāyapahātabbaṃ   domanassaṃ   uppajjati   bhāvanāyapahātabbaṃ
domanassaṃ    ārabbha    bhāvanāyapahātabbaṃ    domanassaṃ   ...   uddhaccaṃ
uppajjati.
     {595.1}    Bhāvanāyapahātabbo    dhammo   nabhāvanāyapahātabbassa
dhammassa    ārammaṇapaccayena    paccayo:    ariyā   bhāvanāyapahātabbe
pahīne  kilese ...  vikkhambhite  kilese  ...  pubbe  samudāciṇṇe ...
Bhāvanāyapahātabbe   khandhe   aniccato   ...   vipassanti   assādenti
abhinandanti    taṃ    ārabbha    nabhāvanāyapahātabbo    rāgo  uppajjati
diṭṭhi  ...  vicikicchā   ...   nabhāvanāyapahātabbaṃ   domanassaṃ  uppajjati
Cetopariyañāṇena     bhāvanāyapahātabbacittasamaṅgissa     cittaṃ    jānanti
bhāvanāyapahātabbā    khandhā    cetopariyañāṇassa    pubbenivāsānussati-
ñāṇassa    .pe.    anāgataṃsañāṇassa   āvajjanāya   ārammaṇapaccayena
paccayo.
     {595.2}    Nabhāvanāyapahātabbo   dhammo   nabhāvanāyapahātabbassa
dhammassa  ārammaṇapaccayena paccayo: dānaṃ ... Sīlaṃ ... Uposathakammaṃ katvā
taṃ   paccavekkhati  assādeti  abhinandati  taṃ  ārabbha  nabhāvanāyapahātabbo
rāgo  uppajjati  diṭṭhi  ...  vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ
uppajjati  pubbe  .pe.  jhānā  .pe.  ariyā  maggā vuṭṭhahitvā .pe.
Phalassa  āvajjanāya  ārammaṇapaccayena  paccayo ariyā nabhāvanāyapahātabbe
pahīne kilese .pe. Cakkhuṃ ... Vatthuṃ ... Nabhāvanāyapahātabbe khandhe aniccato
...  vipassanti  assādenti  abhinandanti  taṃ  ārabbha nabhāvanāyapahātabbo
rāgo  uppajjati  diṭṭhi  ...  vicikicchā ... Nabhāvanāyapahātabbaṃ domanassaṃ
uppajjati   dibbena  cakkhunā  .pe.  yathākammupagañāṇassa  anāgataṃsañāṇassa
āvajjanāya ārammaṇapaccayena paccayo.
     {595.3}    Nabhāvanāyapahātabbo    dhammo   bhāvanāyapahātabbassa
dhammassa  ārammaṇapaccayena  paccayo: dānaṃ ... Sīlaṃ ... .pe. Jhānaṃ ...
Cakkhuṃ  ...  vatthuṃ  ...  nabhāvanāyapahātabbe  khandhe assādeti abhinandati
taṃ   ārabbha   bhāvanāyapahātabbo   rāgo  uppajjati  ... Uddhaccaṃ ...
Bhāvanāyapahātabbaṃ domanassaṃ uppajjati.
     [596]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
Adhipatipaccayena     paccayo:     ārammaṇādhipati     sahajātādhipati   .
Ārammaṇādhipati:    bhāvanāyapahātabbaṃ   rāgaṃ   garuṃ   katvā   assādeti
abhinandati   taṃ   garuṃ   katvā   bhāvanāyapahātabbo  rāgo  uppajjati .
Sahajātādhipati:       bhāvanāyapahātabbā      adhipati      sampayuttakānaṃ
khandhānaṃ adhipatipaccayena paccayo.
     {596.1}    Bhāvanāyapahātabbo    dhammo   nabhāvanāyapahātabbassa
dhammassa   adhipatipaccayena   paccayo:   ārammaṇādhipati   sahajātādhipati .
Ārammaṇādhipati:    bhāvanāyapahātabbaṃ   rāgaṃ   garuṃ   katvā   assādeti
abhinandati   taṃ   garuṃ   katvā   nabhāvanāyapahātabbo   rāgo   uppajjati
diṭṭhi    uppajjati    .    sahajātādhipati:   bhāvanāyapahātabbā   adhipati
cittasamuṭṭhānānaṃ rūpānaṃ adhipatipaccayena paccayo.
     {596.2}    Bhāvanāyapahātabbo    dhammo    bhāvanāyapahātabbassa
ca    nabhāvanāyapahātabbassa    ca   dhammassa   adhipatipaccayena   paccayo:
sahajātādhipati:    bhāvanāyapahātabbā    adhipati   sampayuttakānaṃ   khandhānaṃ
cittasamuṭṭhānānañca   rūpānaṃ   adhipatipaccayena   paccayo   .  nabhāvanāya-
pahātabbo    dhammo   nabhāvanāyapahātabbassa   dhammassa   adhipatipaccayena
paccayo:   ārammaṇādhipati   sahajātādhipati   .   ārammaṇādhipati:   dānaṃ
datvā  sīlaṃ  ...  uposathakammaṃ  katvā  taṃ garuṃ katvā nabhāvanāyapahātabbo
rāgo uppajjati. Sahajātādhipati:.
     {596.3}   Nabhāvanāyapahātabbā   adhipati   sampayuttakānaṃ  khandhānaṃ
cittasamuṭṭhānānañca      rūpānaṃ      adhipatipaccayena     paccayo    .
Nabhāvanāyapahātabbo            dhammo           bhāvanāyapahātabbassa
Dhammassa    adhipatipaccayena   paccayo:   ārammaṇādhipati:   dānaṃ   .pe.
Jhānaṃ  ...  cakkhuṃ  ...  vatthuṃ ... Nabhāvanāyapahātabbe khandhe garuṃ katvā
assādeti   abhinandati   taṃ   garuṃ   katvā   bhāvanāyapahātabbo   rāgo
uppajjati.
     [597]     Bhāvanāyapahātabbo     dhammo    bhāvanāyapahātabbassa
dhammassa    anantarapaccayena    paccayo:   cattāri   .   dassanadukasadisā
bhāvanā   ninnānākaraṇā   .   ...   sahajātapaccayena  paccayo:  pañca
aññamaññapaccayena     paccayo:     dve    nissayapaccayena    paccayo:
satta.
     [598]   Bhāvanāyapahātabbo  dhammo  bhāvanāyapahātabbassa  dhammassa
upanissayapaccayena     paccayo:     ārammaṇūpanissayo    anantarūpanissayo
pakatūpanissayo   .pe.   pakatūpanissayo:  bhāvanāyapahātabbo  rāgo  ...
Doso  moho  māno  ...  patthanā bhāvanāyapahātabbassa rāgassa dosassa
mohassa mānassa patthanāya upanissayapaccayena paccayo.
     {598.1}    Bhāvanāyapahātabbo    dhammo   nabhāvanāyapahātabbassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo     .pe.    pakatūpanissayo:    bhāvanāyapahātabbaṃ    rāgaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati .pe.
Saṅghaṃ  bhindati  bhāvanāyapahātabbaṃ  dosaṃ  ...  mohaṃ ... Mānaṃ ... Patthanaṃ
upanissāya  dānaṃ  deti  .pe.  samāpattiṃ  uppādeti  pāṇaṃ  hanati .pe.
Saṅghaṃ  bhindati  bhāvanāyapahātabbo  rāgo  .pe.  patthanā  saddhāya .pe.
Paññāya   nabhāvanāyapahātabbassa   rāgassa   dosassa   mohassa   diṭṭhiyā
patthanāya   kāyikassa  sukhassa  kāyikassa  dukkhassa  maggassa  phalasamāpattiyā
upanissayapaccayena paccayo.
     {598.2}    Nabhāvanāyapahātabbo   dhammo   nabhāvanāyapahātabbassa
dhammassa   upanissayapaccayena  paccayo:  ārammaṇūpanissayo  anantarūpanissayo
pakatūpanissayo  .pe.  pakatūpanissayo:  saddhaṃ  upanissāya  dānaṃ deti .pe.
Samāpattiṃ  uppādeti  diṭṭhiṃ  gaṇhāti  sīlaṃ  ...  paññaṃ nabhāvanāyapahātabbaṃ
rāgaṃ  dosaṃ  mohaṃ  mānaṃ diṭṭhiṃ patthanaṃ kāyikaṃ sukhaṃ kāyikaṃ dukkhaṃ ... Senāsanaṃ
upanissāya  pāṇaṃ  hanati   .pe.   saṅghaṃ   bhindati  saddhā .pe. Senāsanaṃ
saddhāya    .pe.   paññāya   nabhāvanāyapahātabbassa   rāgassa   dosassa
mohassa   diṭṭhiyā   patthanāya   kāyikassa   sukhassa   kāyikassa   dukkhassa
maggassa phalasamāpattiyā upanissayapaccayena paccayo.
     {598.3}    Nabhāvanāyapahātabbo    dhammo   bhāvanāyapahātabbassa
dhammassa       upanissayapaccayena       paccayo:      ārammaṇūpanissayo
anantarūpanissayo     pakatūpanissayo     .pe.    pakatūpanissayo:    saddhaṃ
upanissāya   mānaṃ   jappeti   sīlaṃ   .pe.  paññaṃ  rāgaṃ  .pe.  patthanaṃ
kāyikaṃ   sukhaṃ  kāyikaṃ  dukkhaṃ  .pe.  senāsanaṃ  upanissāya  mānaṃ  jappeti
saddhā    .pe.    senāsanaṃ   bhāvanāyapahātabbassa   rāgassa   dosassa
mohassa mānassa patthanāya upanissayapaccayena paccayo.
     [599]    Nabhāvanāyapahātabbo    dhammo    nabhāvanāyapahātabbassa
Dhammassa  purejātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  aniccato  ... Vipassati assādeti
abhinandati    taṃ    ārabbha    nabhāvanāyapahātabbo    rāgo   uppajjati
diṭṭhi      uppajjati     vicikicchā     uppajjati     nabhāvanāyapahātabbaṃ
domanassaṃ     uppajjati    dibbena    cakkhunā   .pe.   phoṭṭhabbāyatanaṃ
kāyaviññāṇassa     .    vatthupurejātaṃ:    cakkhāyatanaṃ    cakkhuviññāṇassa
kāyāyatanaṃ       kāyaviññāṇassa       vatthu      nabhāvanāyapahātabbānaṃ
khandhānaṃ purejātapaccayena paccayo.
     {599.1}    Nabhāvanāyapahātabbo    dhammo   bhāvanāyapahātabbassa
dhammassa   purajātapaccayena  paccayo:  ārammaṇapurejātaṃ  vatthupurejātaṃ .
Ārammaṇapurejātaṃ:  cakkhuṃ  ...  vatthuṃ  assādeti  abhinandati  taṃ  ārabbha
bhāvanāyapahātabbo      rāgo     uppajjati     uddhaccaṃ     uppajjati
bhāvanāyapahātabbaṃ    domanassaṃ    uppajjati   .   vatthupurejātaṃ:   vatthu
bhāvanāyapahātabbānaṃ   khandhānaṃ   purejātapaccayena   paccayo   .   ...
Pacchājātapaccayena paccayo: dve āsevanapaccayena paccayo: dve.
     [600]  ...  Kammapaccayena  paccayo:  bhāvanāyapahātabbā cetanā
sampayuttakānaṃ   khandhānaṃ   kammapaccayena   paccayo  .   mūlaṃ   bhāvanāya-
pahātabbā   cetanā   cittasamuṭṭhānaṃ  rūpānaṃ  kammapaccayena  paccayo .
Mūlaṃ    bhāvanāyapahātabbā    cetanā   sampayuttakānaṃ   khandhānaṃ   citta-
samuṭṭhānānañca   rūpānaṃ  kammapaccayena  paccayo  .  nabhāvanāyapahātabbo
Dhammo    nabhāvanāyapahātabbassa    dhammassa    kammapaccayena    paccayo:
sahajātā     nānākhaṇikā     .     sahajātā:    nabhāvanāyapahātabbā
cetanā     sampayuttakānaṃ     khandhānaṃ     cittasamuṭṭhānānañca    rūpānaṃ
kammapaccayena    paccayo    .    nānākhaṇikā:     nabhāvanāyapahātabbā
cetanā  vipākānaṃ  khandhānaṃ kaṭattā ca rūpānaṃ kammapaccayena paccayo. ...
Vipākapaccayena  paccayo:  ekaṃ saṅkhittaṃ. ... Avigatapaccayena paccayo:.
Sabbapaccayā dassanadukasadisā bhāvanā ninnānākaraṇā.
     [601]   Hetuyā   cattāri  ārammaṇe  cattāri  adhipatiyā  pañca
anantare   cattāri   samanantare   cattāri   sahajāte  pañca  aññamaññe
dve  nissaye  satta  upanissaye  cattāri  purejāte  dve  pacchājāte
dve  āsevane  dve  kamme  cattāri  vipāke  ekaṃ āhāre cattāri
indriye   cattāri  jhāne  cattāri   magge  cattāri  sampayutte  dve
vippayutte   tīṇi   atthiyā   satta   natthiyā   cattāri  vigate  cattāri
avigate satta.
             Paccanīyavibhaṅgo dassanadukasadiso vibhajitabbo
                evaṃ tīṇi gaṇanāpi gaṇetabbā.
                    Bhāvanādukaṃ niṭṭhitaṃ.
                           ----------



             The Pali Tipitaka in Roman Character Volume 43 page 349-355. http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=43&item=594&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=43&item=594&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=43&item=594&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=43&i=594              Contents of The Tipitaka Volume 43 http://84000.org/tipitaka/read/?index_43

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :