Saraṇadukahīnattike nasaraṇadukanahīnattikaṃ
[331] Saraṇaṃ hīnaṃ dhammaṃ paṭicca nasaraṇo nahīno dhammo
uppajjati hetupaccayā: ekaṃ . araṇaṃ majjhimaṃ dhammaṃ paṭicca
nasaraṇo namajjhimo dhammo uppajjati hetupaccayā: dve .
Araṇaṃ paṇītaṃ dhammaṃ paṭicca nasaraṇo napaṇīto dhammo uppajjati
Hetupaccayā: ekaṃ.
Saraṇadukamicchattattike
nasaraṇadukanamicchattattikaṃ
[332] Saraṇaṃ micchattaniyataṃ dhammaṃ paṭicca nasaraṇo namicchattaniyato
dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ sammattaniyataṃ dhammaṃ paṭicca
nasaraṇo nasammattaniyato dhammo uppajjati hetupaccayā: . saraṇaṃ
aniyataṃ dhammaṃ paṭicca nasaraṇo naaniyato dhammo uppajjati hetupaccayā:
dve.
Saraṇadukamaggārammaṇattike
nasaraṇadukanamaggārammaṇattikaṃ
[333] Araṇaṃ maggārammaṇaṃ dhammaṃ paṭicca nasaraṇo namaggārammaṇo
dhammo upapajjati hetupaccayā: ekaṃ . araṇaṃ maggahetukaṃ dhammaṃ paṭicca
nasaraṇo namaggahetuko dhammo uppajjati hetupaccayā: ekaṃ . araṇaṃ
maggādhipatiṃ dhammaṃ paṭicca nasaraṇo namaggādhipati dhammo uppajjati
hetupaccayā: ekaṃ.
Saraṇadukauppannattike
nasaraṇadukanauppannattikaṃ
[334] Saraṇo anuppanno dhammo nasaraṇassa naanuppannassa
dhammassa ārammaṇapaccayena paccayo: cattāri . araṇo uppādī
dhammo naaraṇassa nauppādissa dhammassa ārammaṇapaccayena
Paccayo: dve.
Saraṇadukaatītattike nasaraṇadukanaatītattikaṃ
[335] Saraṇo atīto dhammo nasaraṇassa naatītassa dhammassa
ārammaṇapaccayena paccayo: cattāri . anāgato atītasadisaṃ .
Saraṇadukaatītārammaṇattike
nasaraṇadukanaatītārammaṇattikaṃ
[336] Saraṇaṃ atītārammaṇaṃ dhammaṃ paṭicca nasaraṇo naatītārammaṇo
dhammo uppajjati hetupaccayā: araṇaṃ atītārammaṇaṃ dhammaṃ paṭicca
nasaraṇo naatītārammaṇo dhammo uppajjati hetupaccayā: dve .
Saraṇaṃ anāgatārammaṇaṃ dhammaṃ paṭicca nasaraṇo naanāgatārammaṇo
dhammo uppajjati hetupaccayā: dve . saraṇaṃ paccuppannārammaṇaṃ
dhammaṃ paṭicca nasaraṇo napaccuppannārammaṇo dhammo uppajjati
hetupaccayā: dve.
Saraṇadukaajjhattārammaṇattike
nasaraṇadukanaajjhattārammaṇattikaṃ
[337] Saraṇaṃ ajjhattārammaṇaṃ dhammaṃ paṭicca nasaraṇo
naajjhattārammaṇo dhammo uppajjati hetupaccayā: dve .
Saraṇaṃ bahiddhārammaṇaṃ dhammaṃ paṭicca nasaraṇo nabahiddhārammaṇo
dhammo uppajjati hetupaccayā: dve.
Saraṇadukasanidassanattike
nasaraṇadukanasanidassanattikaṃ
[338] Saraṇaṃ anidassanasappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanasappaṭigho dhammo uppajjati hetupaccayā: ekaṃ.
[339] Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanaappaṭigho dhammo uppajjati hetupaccayā: araṇaṃ
anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo naanidassanaappaṭigho
dhammo uppajjati hetupaccayā: saraṇaṃ anidassanaappaṭighañca
araṇaṃ anidassanaappaṭighañca dhammaṃ paṭicca nasaraṇo naanidassana-
appaṭigho dhammo uppajjati hetupaccayā:.
[340] Hetuyā tīṇi avigate tīṇi.
[341] Araṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanaappaṭigho dhammo uppajjati nahetupaccayā:.
[342] Saraṇaṃ anidassanaappaṭighaṃ dhammaṃ paṭicca nasaraṇo
naanidassanaappaṭigho dhammo uppajjati naārammaṇapaccayā:.
[343] Nahetuyā ekaṃ naārammaṇe tīṇi novigate tīṇi.
Sahajātavārampi sampayuttavārampi paṭiccavārasadisaṃ.
[344] Saraṇo anidassanaappaṭigho dhammo nasaraṇassa
naanidassanaappaṭighassa dhammassa hetupaccayena paccayo: araṇo
anidassanaappaṭigho dhammo nasaraṇassa naanidassanaappaṭighassa
Dhammassa hetupaccayena paccayo:.
[345] Hetuyā dve adhipatiyā dve avigate tīṇi.
[346] Saraṇo anidassanaappaṭigho dhammo nasaraṇassa
naanidassanaappaṭighassa dhammassa sahajātapaccayena paccayo: ...
Pacchājātapaccayena paccayo: ... Kammapaccayena paccayo:.
[347] Nahetuyā tīṇi naārammaṇe tīṇi novigate tīṇi.
Yathā kusalattike pañhāvāraṃ evaṃ vitthāretabbaṃ.
Anulomapaccanīyadukattikapaṭṭhānaṃ niṭṭhitaṃ.
-------------
The Pali Tipitaka in Roman Character Volume 45 page 221-225.
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=851&items=17
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=45&item=851&items=17&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=45&item=851&items=17
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=45&item=851&items=17
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=45&i=851
Contents of The Tipitaka Volume 45
http://84000.org/tipitaka/read/?index_45
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com