ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 5 : PALI ROMAN Vinaya Pitaka Vol 5 : Vinaya. Mahā (2)
     [27]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ vasehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
vasāni   bhesajjāni  acchavasaṃ  macchavasaṃ  susukāvasaṃ  1-  sūkaravasaṃ  gadrabhavasaṃ
kāle  paṭiggahitaṃ  kāle  nipakkaṃ  2-  kāle  saṃsaṭṭhaṃ  3- telaparibhogena
paribhuñjituṃ   .   vikāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ
vikāle   saṃsaṭṭhaṃ   tañce   paribhuñjeyya   āpatti   tiṇṇaṃ  dukkaṭānaṃ .
Kāle   ce   bhikkhave   paṭiggahitaṃ   vikāle   nipakkaṃ   vikāle  saṃsaṭṭhaṃ
tañce   paribhuñjeyya   āpatti   dvinnaṃ   dukkaṭānaṃ   .   kāle   ce
bhikkhave    paṭiggahitaṃ    kāle    nipakkaṃ    vikāle    saṃsaṭṭhaṃ   tañce
paribhuñjeyya   āpatti   dukkaṭassa   .   kāle  ce  bhikkhave  paṭiggahitaṃ
kāle nipakkaṃ kāle saṃsaṭṭhaṃ tañce paribhuñjeyya anāpattīti.
     [28]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ mūlehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
mūlāni   bhesajjāni   haliddaṃ   siṅgiveraṃ  vacaṃ  vacatthaṃ  ativisaṃ  kaṭukarohiṇiṃ
usīraṃ   bhaddamuttakaṃ   yāni   vā   panaññānipi   atthi  mūlāni  bhesajjāni
neva  khādanīye  khādaniyatthaṃ  4-  pharanti na bhojanīye bhojanīyatthaṃ 5- pharanti
tāni    paṭiggahetvā    yāvajīvaṃ   pariharituṃ   sati   paccaye   paribhuñjituṃ
asati   paccaye   paribhuñjantassa   āpatti   dukkaṭassāti   .  tena  kho
@Footnote: 1 Ma. susumārasaṃ. 2 Sī. nippakkaṃ. 3 Sī. Po. saṃsattaṃ. 4 Yu. khādanīyattaṃ.
@5 Yu. bhojanīyattaṃ.
Pana   samayena   gilānānaṃ   bhikkhūnaṃ   mūlehi  bhesajjehi  piṭṭhehi  attho
hoti   .   bhagavato   etamatthaṃ   ārocesuṃ   .   anujānāmi  bhikkhave
nisadaṃ nisadapotanti 1-.
     [29]  Tena  kho  pana samayena gilānānaṃ bhikkhūnaṃ kasāvehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
kasāvāni    bhesajjāni    nimbakasāvaṃ    kuṭajakasāvaṃ   paṭolakasāvaṃ   2-
paggavakasāvaṃ   nattamālakasāvaṃ   yāni   vā   panaññānipi  atthi  kasāvāni
bhesajjāni  neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye  bhojanīyatthaṃ
pharanti    tāni    paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye
paribhuñjituṃ asati paccaye paribhuñjantassa āpatti dukkaṭassāti.
     [30]   Tena   kho   pana   samayena   gilānānaṃ  bhikkhūnaṃ  paṇṇehi
bhesajjehi  attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ. Anujānāmi
bhikkhave    paṇṇāni    bhesajjāni    nimbapaṇṇaṃ    kuṭajapaṇṇaṃ   paṭolapaṇṇaṃ
sulasipaṇṇaṃ    kappāsipaṇṇaṃ    3-    yāni    vā    panaññānipi    atthi
paṇṇāni   bhesajjāni   neva  khādanīye  khādanīyatthaṃ  pharanti  na  bhojanīye
bhojanīyatthaṃ    pharanti    tāni   paṭiggahetvā   yāvajīvaṃ   pariharituṃ   sati
paccaye     paribhuñjituṃ     asati    paccaye    paribhuñjantassa    āpatti
dukkaṭassāti.
     [31]  Tena  kho  pana  samayena  gilānānaṃ bhikkhūnaṃ phalehi bhesajjehi
attho  hoti  .  bhagavato  etamatthaṃ  ārocesuṃ  .  anujānāmi  bhikkhave
@Footnote: 1 Po. Ma. nisadapotakanti. 2 Ma. Yu. paṭolakasāvanti pāṭho natthi. 3 Yu.
@kappāsikapaṇṇaṃ.
Phalāni  bhesajjāni  vilaṅgaṃ  pipphaliṃ  1-  maricaṃ  harītakaṃ  vibhītakaṃ 2- āmalakaṃ
goṭhaphalaṃ   3-   yāni   vā  panaññānipi  atthi  phalāni  bhesajjāni  neva
khādanīye   khādanīyatthaṃ   pharanti   na  bhojanīye  bhojanīyatthaṃ  pharanti  tāni
paṭiggahetvā    yāvajīvaṃ    pariharituṃ   sati   paccaye   paribhuñjituṃ   asati
paccaye paribhuñjantassa āpatti dukkaṭassāti.



             The Pali Tipitaka in Roman Character Volume 5 page 41-43. http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=27&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=5&item=27&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=27&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=5&item=27&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=5&i=27              Contents of The Tipitaka Volume 5 http://84000.org/tipitaka/read/?index_5

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :