ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
                     Senāsanakkhandhakaṃ
     [198]  Tena  samayena  buddho  bhagavā  rājagahe  viharati veḷuvane
kalandakanivāpe   .  tena  kho  pana  samayena  bhagavatā  bhikkhūnaṃ  senāsanaṃ
appaññattaṃ   hoti   .  te  ca  1-  bhikkhū  tahaṃ  tahaṃ  viharanti  araññe
rukkhamūle   pabbate  kandarāyaṃ  giriguhāyaṃ  susāne  vanapatthe  ajjhokāse
palālapuñje   .   te   kālasseva   tato  tato  upanikkhamanti  araññā
rukkhamūlā   pabbatā   kandarā   giriguhā  susānā  vanapatthā  ajjhokāsā
palālapuñjā    pāsādikena    abhikkantena    paṭikkantena   ālokitena
vilokitena sammiñjitena pasāritena okkhittacakkhū iriyāpathasampannā.
     [199]   Tena  kho  pana  samayena  rājagahako  seṭṭhī  kālasseva
uyyānaṃ   agamāsi   .   addasā   kho   rājagahako  seṭṭhī  te  bhikkhū
kālasseva   tato   tato   upanikkhamante   araññā   rukkhamūlā  pabbatā
kandarā    giriguhā    susānā    vanapatthā   ajjhokāsā   palālapuñjā
pāsādikena    abhikkantena    paṭikkantena    ālokitena    vilokitena
sammiñjitena     pasāritena     okkhittacakkhū    iriyāpathasampanne   .
Disvānassa  cittaṃ  pasīdi  .  athakho  rājagahako  seṭṭhī  yena  te  bhikkhū
tenupasaṅkami   upasaṅkamitvā   te   bhikkhū   etadavoca   sacāhaṃ   bhante
vihāre  kāreyyaṃ  2-  vaseyyātha me vihāresūti. Na kho gahapati bhagavatā
@Footnote: 1 Yu. tedha. 2 Ma. kārāpeyyaṃ. Yu. kārāpeyya.
Vihārā    anuññātāti    .   tenahi   bhante   bhagavantaṃ   paṭipucchitvā
mama   āroceyyāthāti  .  evaṃ  gahapatīti  kho  te  bhikkhū  rājagahakassa
seṭṭhissa    paṭissutvā    yena   bhagavā   tenupasaṅkamiṃsu   upasaṅkamitvā
bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdiṃsu   .   ekamantaṃ   nisinnā
kho  te  bhikkhū  bhagavantaṃ  etadavocuṃ  rājagahako  bhante  seṭṭhī  vihāre
kārāpetukāmo kathaṃ nu kho bhante amhehi 1- paṭipajjitabbanti.
     [200]  Athakho  bhagavā  etasmiṃ  nidāne etasmiṃ pakaraṇe 2- dhammiṃ
kathaṃ  katvā  bhikkhū  āmantesi  anujānāmi  bhikkhave  pañca senāsanāni 3-
vihāraṃ aḍḍhayogaṃ pāsādaṃ hammiyaṃ guhanti.
     [201]  Athakho  te  bhikkhū  yena  rājagahako  seṭṭhī tenupasaṅkamiṃsu
upasaṅkamitvā      rājagahakaṃ      seṭṭhiṃ     etadavocuṃ     anuññātā
kho    gahapati    bhagavatā    vihārā   yassidāni   kālaṃ   maññasīti  .
Athakho  rājagahako  seṭṭhī  ekāheneva  saṭṭhī  vihāre  patiṭṭhāpesi .
Athakho    rājagahako   seṭṭhī   te   saṭṭhī   vihāre   pariyosāpetvā
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ   nisīdi   .   ekamantaṃ   nisinno   kho   rājagahako   seṭṭhī
bhagavantaṃ    etadavoca   adhivāsetu   me   bhante   bhagavā   svātanāya
bhattaṃ   saddhiṃ   bhikkhusaṅghenāti   .   adhivāsesi  bhagavā  tuṇhībhāvena .
@Footnote: 1 Ma. Yu. ayaṃ pāṭho na dissati. 2 Yu. etasmiṃ pakaraṇeti pāṭhadvayaṃ natthi.
@3 Ma. leṇāni. Yu. lenāni.
Athakho   rājagahako   seṭṭhī   bhagavato  adhivāsanaṃ  viditvā  uṭṭhāyāsanā
bhagavantaṃ    abhivādetvā    padakkhiṇaṃ    katvā    pakkāmi   .   athakho
rājagahako    seṭṭhī    tassā    rattiyā   accayena   paṇītaṃ   khādanīyaṃ
bhojanīyaṃ    paṭiyādāpetvā    bhagavato    kālaṃ   ārocāpesi   kālo
bhante niṭṭhitaṃ bhattanti.
     [202]  Athakho  bhagavā  pubbaṇhasamayaṃ  nivāsetvā  pattacīvaramādāya
yena    rājagahakassa   seṭṭhissa   nivesanaṃ   tenupasaṅkami   upasaṅkamitvā
paññatte   āsane   nisīdi   saddhiṃ   bhikkhusaṅghena  .  athakho  rājagahako
seṭṭhī   buddhappamukhaṃ   bhikkhusaṅghaṃ  paṇītena  khādanīyena  bhojanīyena  sahatthā
santappetvā    sampavāretvā    bhagavantaṃ    bhuttāviṃ    onītapattapāṇiṃ
ekamantaṃ  nisīdi  .  ekamantaṃ  nisinno  kho  rājagahako  seṭṭhī  bhagavantaṃ
etadavoca  ete  me  bhante  saṭṭhī  vihārā  puññatthikena  saggatthikena
kārāpitā  kathāhaṃ  bhante  tesu  vihāresu  paṭipajjāmīti  .  tenahi  tvaṃ
gahapati   te   saṭṭhī   vihāre   āgatānāgatassa   cātuddisassa  saṅghassa
patiṭṭhāpehīti  .  evaṃ  bhanteti  kho rājagahako seṭṭhī bhagavato paṭissutvā
te  saṭṭhī  vihāre  āgatānāgatassa  cātuddisassa  saṅghassa patiṭṭhāpesi.
Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumodi
     [203] Sītaṃ uṇhaṃ paṭihanti          tato bāḷamigāni ca
                 siriṃsape ca makase              sisire cāpi vuṭṭhiyo
                 Tato vātātapo ghoro       sañjāto paṭihaññati.
                 Leṇatthañca sukhatthañca     jhāyituñca vipassituṃ
                 vihāradānaṃ saṅghassa          aggaṃ buddhehi 1- vaṇṇitaṃ.
                 Tasmā hi paṇḍito poso   sampassaṃ atthamattano
                 vihāre kāraye ramme         vāsayettha bahussute
                 tesaṃ annañca pānañca     vatthasenāsanāni ca
                 dadeyya ujubhūtesu             vippasannena cetasā.
                 Te tassa dhammaṃ desenti     sabbadukkhā panūdanaṃ
                 yaṃ so dhammaṃ idhaññāya      parinibbāti anāsavoti.
Athakho    bhagavā    rājagahakaṃ   seṭṭhiṃ   imāhi   gāthāhi   anumoditvā
uṭṭhāyāsanā pakkāmi.



             The Pali Tipitaka in Roman Character Volume 7 page 85-88. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=198&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=198&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=198&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=198&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=198              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=7229              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=7229              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :