![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
![]() |
![]() |
[203] Sītaṃ uṇhaṃ paṭihanti tato bāḷamigāni ca siriṃsape ca makase sisire cāpi vuṭṭhiyo Tato vātātapo ghoro sañjāto paṭihaññati. Leṇatthañca sukhatthañca jhāyituñca vipassituṃ vihāradānaṃ saṅghassa aggaṃ buddhehi 1- vaṇṇitaṃ. Tasmā hi paṇḍito poso sampassaṃ atthamattano vihāre kāraye ramme vāsayettha bahussute tesaṃ annañca pānañca vatthasenāsanāni ca dadeyya ujubhūtesu vippasannena cetasā. Te tassa dhammaṃ desenti sabbadukkhā panūdanaṃ yaṃ so dhammaṃ idhaññāya parinibbāti anāsavoti. Athakho bhagavā rājagahakaṃ seṭṭhiṃ imāhi gāthāhi anumoditvā uṭṭhāyāsanā pakkāmi.The Pali Tipitaka in Roman Character Volume 7 page 87-88. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=203&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=203&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=203&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=203&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=203 Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]