[553] Tena kho pana samayena bhikkhuniyo dīghāni kāyabandhanāni
dhārenti teheva phāsuke 1- namenti 2- . manussā ujjhāyanti
khīyanti vipācenti .pe. seyyathāpi gihikāmabhoginiyoti 3- . Bhagavato
@Footnote: 1 Yu. pāske. 2 Ma. phāsukā nāmenti. 3 Ma. gihinī kāmabhoginiyoti.
Etamatthaṃ ārocesuṃ . na bhikkhave bhikkhuniyā dīghaṃ kāyabandhanaṃ
dhāretabbaṃ yā dhāreyya āpatti dukkaṭassa anujānāmi bhikkhave
bhikkhuniyā ekapariyāyakataṃ 1- kāyabandhanaṃ na ca tena phāsukā
nametabbā 2- yā nameyya āpatti dukkaṭassāti.
[554] Tena kho pana samayena bhikkhuniyo vilivena paṭṭena phāsuke 3-
namenti 4- cammapaṭṭena phāsuke namenti dussapaṭṭena phāsuke
namenti dussaveṇiyā phāsuke namenti dussavaṭṭiyā phāsuke namenti
coḷapaṭṭena phāsuke namenti coḷaveṇiyā phāsuke namenti coḷavaṭṭiyā
phāsuke namenti suttaveṇiyā phāsuke namenti suttavaṭṭiyā phāsuke
namenti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave
bhikkhuniyā vilivena paṭṭena phāsukā nametabbā na cammapaṭṭena
phāsukā nametabbā na dussapaṭṭena phāsukā nametabbā na
dussaveṇiyā phāsukā nametabbā na dussavaṭṭiyā phāsukā
nametabbā na coḷapaṭṭena phāsukā nametabbā na coḷaveṇiyā
phāsukā nametabbā na coḷavaṭṭiyā phāsukā nametabbā na suttaveṇiyā
phāsukā nametabbā na suttavaṭṭiyā phāsukā nametabbā yā nameyya
āpatti dukkaṭassāti.
[555] Tena kho pana samayena bhikkhuniyo aṭṭhillena jaghanaṃ
@Footnote: 1 Ma. Yu. ekapariyākataṃ. 2 Ma. nāmetabbā. 3 Ma. phāsukā. 4 Ma. nāmenti.
Ghaṃsāpenti gohanukena jaghanaṃ koṭṭāpenti hatthaṃ koṭṭāpenti
hatthakocchaṃ koṭṭāpenti pādaṃ koṭṭāpenti pādakocchaṃ
koṭṭāpenti ūruṃ koṭṭāpenti mukhaṃ koṭṭāpenti dantamaṃsaṃ
koṭṭāpenti . manussā ujjhāyanti khīyanti vipācenti .pe.
Seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na
bhikkhave bhikkhuniyā aṭṭhillena jaghanaṃ ghaṃsāpetabbaṃ na gohanukena jaghanaṃ
koṭṭāpetabbaṃ na hattho koṭṭāpetabbo na hatthakoccho
koṭṭāpetabbo na pādo koṭṭāpetabbo na pādakoccho
koṭṭāpetabbo na ūru koṭṭāpetabbo na mukhaṃ koṭṭāpetabbaṃ
na dantamaṃsaṃ koṭṭāpetabbaṃ yā koṭṭāpeyya āpatti dukkaṭassāti.
[556] Tena kho pana samayena chabbaggiyā bhikkhuniyo mukhaṃ
ālimpanti mukhaṃ ummaddenti mukhaṃ cuṇṇenti manosilikāya mukhaṃ
lañcenti aṅgarāgaṃ karonti mukharāgaṃ karonti aṅgarāgamukharāgaṃ
karonti . manussā ujjhāyanti khīyanti vipācenti .pe. seyyathāpi
gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ . na bhikkhave
bhikkhuniyā mukhaṃ ālimpitabbaṃ na mukhaṃ ummaddetabbaṃ na mukhaṃ
cuṇṇetabbaṃ na manosilikāya mukhaṃ lañcetabbaṃ na aṅgarāgo
kātabbo na mukharāgo kātabbo na aṅgarāgamukharāgo kātabbo
yā kareyya āpatti dukkaṭassāti.
[557] Tena kho pana samayena chabbaggiyā bhikkhuniyo avaṅgaṃ
karonti visesakaṃ karonti olokanakena olokenti sāloke tiṭṭhanti
sanaccaṃ 1- kārāpenti vesiṃ vuṭṭhāpenti pānāgāraṃ ṭhapenti sūnaṃ
ṭhapenti āpaṇaṃ pasārenti vaḍḍhiṃ payojenti vaṇijjaṃ payojenti
dāsaṃ upaṭṭhāpenti dāsiṃ upaṭṭhāpenti kammakaraṃ upaṭṭhāpenti
kammakariṃ upaṭṭhāpenti tiracchānagataṃ upaṭṭhāpenti haritakapattikaṃ 2-
pakiṇanti namatakaṃ dhārenti . manussā ujjhāyanti khīyanti vipācenti
.pe. seyyathāpi gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ.
Na bhikkhave bhikkhuniyā avaṅgaṃ kātabbaṃ na visesakaṃ kātabbaṃ na olokanakena
oloketabbaṃ na sāloke ṭhātabbaṃ 3- na sanaccaṃ 1- kārāpetabbaṃ na
vesī vuṭṭhāpetabbā na pānāgāraṃ ṭhapetabbaṃ na sūnaṃ ṭhapetabbaṃ 4- na
āpaṇo pasāretabbo na vaḍḍhi payojetabbā na vaṇijjā payojetabbā
na dāso upaṭṭhāpetabbo na dāsī upaṭṭhāpetabbā na kammakaro
upaṭṭhāpetabbo na kammakarī upaṭṭhāpetabbā na tiracchānagato
upaṭṭhāpetabbo na haritakapattikaṃ 2- pakiṇitabbaṃ na namatakaṃ
dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.
[558] Tena kho pana samayena chabbaggiyā bhikkhuniyo sabbanīlakāni
@Footnote: 1 Ma. naccaṃ. 2 Ma. harītakapattikaṃ. Yu. harītakapaṇṇikaṃ. 3 Ma. Yu. tiṭṭhātabbaṃ.
@4 Ma. Yu. sūnā ṭhapetabbā.
Cīvarāni dhārenti sabbapītakāni cīvarāni dhārenti sabbalohitakāni
cīvarāni dhārenti sabbamañjeṭṭhakāni 1- cīvarāni dhārenti
sabbakaṇhāni cīvarāni dhārenti sabbamahāraṅgarattāni cīvarāni
dhārenti sabbamahānāmarattāni cīvarāni dhārenti acchinnadasāni
cīvarāni dhārenti dīghadasāni cīvarāni dhārenti pupphadasāni cīvarāni
dhārenti phaladasāni 2- cīvarāni dhārenti kañcukaṃ dhārenti tirīṭaṃ 3-
dhārenti.
{558.1} Manussā ujjhāyanti khīyanti vipācenti .pe. Seyyathāpi
gihikāmabhoginiyoti . bhagavato etamatthaṃ ārocesuṃ. Na bhikkhave bhikkhuniyā
sabbanīlakāni cīvarāni dhāretabbāni na sabbapītakāni cīvarāni dhāretabbāni
na sabbalohitakāni cīvarāni dhāretabbāni na sabbamañjeṭṭhakāni
cīvarāni dhāretabbāni na sabbakaṇhāni cīvarāni dhāretabbāni na
sabbamahāraṅgarattāni cīvarāni dhāretabbāni na sabbamahānāmarattāni
cīvarāni dhāretabbāni na acchinnadasāni cīvarāni dhāretabbāni
na dīghadasāni cīvarāni dhāretabbāni na pupphadasāni cīvarāni
dhāretabbāni na phaladasāni cīvarāni dhāretabbāni na kañcukaṃ dhāretabbaṃ
na tirīṭaṃ dhāretabbaṃ yā dhāreyya āpatti dukkaṭassāti.
The Pali Tipitaka in Roman Character Volume 7 page 343-347.
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=553&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=553&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=553&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=7&item=553&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=7&i=553
Contents of The Tipitaka Volume 7
http://84000.org/tipitaka/read/?index_7
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com