ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)
     [627]    Athakho    āyasmā   ānando   yena   ghositārāmo
tenupasaṅkami     upasaṅkamitvā     paññatte     āsane    nisīdi   .
Athakho    āyasmā    channo    yenāyasmā    ānando   tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ   abhivādetvā  ekamantaṃ  nisīdi .
Ekamantaṃ    nisinnaṃ    kho    āyasmantaṃ   channaṃ   āyasmā   ānando
etadavoca  saṅghena  te  āvuso  channa  brahmadaṇḍo  āṇattoti  2-.
Katamo   pana   bhante   ānanda   brahmadaṇḍoti   3-  .  tvaṃ  āvuso
channa   bhikkhu   4-   yaṃ  iccheyyāsi  taṃ  vadeyyāsi  bhikkhūhi  tvaṃ  neva
vattabbo    na   ovaditabbo   nānusāsitabboti   .   nanvāhaṃ   bhante
ānanda   hato   ettāvatā   yatohaṃ   bhikkhūhi   neva   vattabbo   na
ovaditabbo nānusāsitabboti tattheva mucchito papati 5-.
     {627.1}   Athakho   āyasmā  channo  brahmadaṇḍena  aṭṭiyamāno
harāyamāno    jigucchamāno    eko   vūpakaṭṭho   appamatto   ātāpī
pahitatto    viharanto    nacirasseva   yassatthāya   kulaputtā   sammadeva
agārasmā    anagāriyaṃ    pabbajanti    tadanuttaraṃ    brahmacariyapariyosānaṃ
diṭṭhe  va  dhamme  sayaṃ  abhiññā  sacchikatvā  upasampajja vihāsi khīṇā jāti
@Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi.
@4 Ma. Yu. bhikkhū. 5 Ma. papato.
Vusitaṃ   brahmacariyaṃ   kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi .
Aññataro   ca   panāyasmā  channo  arahataṃ  ahosi  .  athakho  āyasmā
channo    arahattaṃ    patto    yenāyasmā    ānando    tenupasaṅkami
upasaṅkamitvā   āyasmantaṃ   ānandaṃ  etadavoca  paṭippassambhehīdāni  1-
me   bhante  ānanda  brahmadaṇḍanti  .  yadaggena  tayā  āvuso  channa
arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti.
     [628]  Imāya  kho  pana  vinayasaṅgītiyā  pañca  bhikkhusatāni anūnāni
anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti.
              Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ.
               Imamhi khandhake vatthū 3- tevīsati.
                            ----------



             The Pali Tipitaka in Roman Character Volume 7 page 393-394. http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=627&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=7&item=627&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=7&item=627&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=7&item=627&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=7&i=627              Contents of The Tipitaka Volume 7 http://84000.org/tipitaka/read/?index_7

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :