ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1143]    Katīnaṃ   puggalānaṃ   kaṭhinatthārā   na   rūhanti   katīnaṃ
puggalānaṃ    kaṭhinatthārā   rūhanti   .   tiṇṇaṃ   puggalānaṃ   kaṭhinatthārā
na    rūhanti    tiṇṇaṃ   puggalānaṃ   kaṭhinatthārā   rūhanti   .   katamesaṃ
tiṇṇaṃ   puggalānaṃ   kaṭhinatthārā   na   rūhanti   .  nissīmaṭṭho  anumodati
anumodanto   na  vācaṃ  bhindati  vācaṃ  bhindanto  na  paraṃ  viññāpeti .
Imesaṃ    tiṇṇaṃ    puggalānaṃ   kaṭhinatthārā   na   rūhanti   .   katamesaṃ
tiṇṇaṃ    puggalānaṃ    kaṭhinatthārā    rūhanti    .   sīmaṭṭho   anumodati
anumodanto   vācaṃ   bhindati   vācaṃ   bhindanto   paraṃ   viññāpeti  .
Imesaṃ tiṇṇaṃ puggalānaṃ kaṭhinatthārā rūhanti.
     [1144]    Kati   kaṭhinatthārā   na   rūhanti   kati   kaṭhinatthārā
rūhanti    .    tayo   kaṭhinatthārā   na   rūhanti   tayo   kaṭhinatthārā
rūhanti   .   katame  tayo  kaṭhinatthārā  na  rūhanti  .  vatthuvipannañceva
hoti    kālavipannañca   karaṇavipannañca   .   ime   tayo   kaṭhinatthārā
na   rūhanti  .  katame  tayo  kaṭhinatthārā  rūhanti  .  vatthusampannañceva
hoti   kālasampannañca   karaṇasampannañca   .   ime   tayo  kaṭhinatthārā
rūhanti.
     [1145]   Kaṭhinaṃ   jānitabbaṃ   kaṭhinatthāro   jānitabbo   kaṭhinassa
atthāramāso     jānitabbo     kaṭhinassa    atthāravipatti    jānitabbā
kaṭhinassa     atthārasampatti     jānitabbā     nimittakammaṃ     jānitabbaṃ
parikathā     jānitabbā    kukkukataṃ    jānitabbaṃ    sannidhi    jānitabbā
Nissaggiyaṃ jānitabbaṃ.
     [1146]    Kaṭhinaṃ   jānitabbanti   tesaññeva   dhammānaṃ   saṅgaho
samavāyo   nāmaṃ   nāmakammaṃ   nāmadheyyaṃ   nirutti   byañjanaṃ   abhilāpo
yadidaṃ   kaṭhinanti   .   kaṭhinassa   atthāramāso   jānitabboti  vassānassa
pacchimo   māso   jānitabbo   .   kaṭhinassa  atthāravipatti  jānitabbāti
catuvīsatiyā   ākārehi   kaṭhinassa  atthāravipatti  jānitabbā  .  kaṭhinassa
atthārasampatti     jānitabbāti     sattarasahi     ākārehi    kaṭhinassa
atthārasampatti    jānitabbā    .    nimittakammaṃ   jānitabbanti   nimittaṃ
karoti   iminā   dussena  kaṭhinaṃ  attharissāmīti  .  parikathā  jānitabbāti
parikathaṃ    karoti   imāya   parikathāya   kaṭhinadussaṃ   nibbattessāmīti  .
Kukkukataṃ   jānitabbanti   anādiyadānaṃ   jānitabbaṃ  .  sannidhi  jānitabbāti
dve  sannidhiyo  jānitabbā  karaṇasannidhi  ca  1-  nicayasannidhi  ca  1- .
Nissaggiyaṃ jānitabbanti kayiramāne aruṇaṃ udriyati 2-.
     [1147]   Kaṭhinatthāro   jānitabboti   sace   saṅghassa  kaṭhinadussaṃ
uppannaṃ    hoti    saṅghena    kathaṃ    paṭipajjitabbaṃ   atthārakena   kathaṃ
paṭipajjitabbaṃ   anumodakena   kathaṃ   paṭipajjitabbaṃ  .  saṅghena  ñattidutiyena
kammena   kaṭhinatthārakassa   bhikkhuno   dātabbaṃ   .  tena  kaṭhinatthārakena
bhikkhunā    tadaheva    dhovitvā    vimajjitvā   vicāretvā   chinditvā
sibbetvā    rajitvā   kappaṃ   katvā   kaṭhinaṃ   attharitabbaṃ   .   sace
saṅghāṭiyā     kaṭhinaṃ    attharitukāmo    hoti    porāṇikā    saṅghāṭi
@Footnote: 1 Ma. vā .  2 Ma. uṭṭhahati.
Paccuddharitabbā    navā    saṅghāṭi   adhiṭṭhātabbā   imāya   saṅghāṭiyā
kaṭhinaṃ   attharāmīti   vācā   bhinditabbā  .  sace  uttarāsaṅgena  kaṭhinaṃ
attharitukāmo     hoti    porāṇako    uttarāsaṅgo    paccuddharitabbo
navo    uttarāsaṅgo    adhiṭṭhātabbo   iminā   uttarāsaṅgena   kaṭhinaṃ
attharāmīti    vācā    bhinditabbā   .   sace   antaravāsakena   kaṭhinaṃ
attharitukāmo     hoti    porāṇako    antaravāsako    paccuddharitabbo
navo    antaravāsako    adhiṭṭhātabbo   iminā   antaravāsakena   kaṭhinaṃ
attharāmīti   vācā   bhinditabbā   .   tena   kaṭhinatthārakena   bhikkhunā
saṅghaṃ   upasaṅkamitvā   ekaṃsaṃ  uttarāsaṅgaṃ  karitvā  añjaliṃ  paggahetvā
evamassa    vacanīyo    atthataṃ    bhante    saṅghassa    kaṭhinaṃ   dhammiko
kaṭhinatthāro anumodathāti.
     {1147.1}  Tehi  anumodakehi  bhikkhūhi  ekaṃsaṃ uttarāsaṅgaṃ karitvā
añjaliṃ   paggahetvā   evamassa   vacanīyo   atthataṃ   āvuso   saṅghassa
kaṭhinaṃ   dhammiko   kaṭhinatthāro   anumodāmāti   .  tena  kaṭhinatthārakena
bhikkhunā    sambahule    bhikkhū    upasaṅkamitvā    ekaṃsaṃ    uttarāsaṅgaṃ
karitvā    añjaliṃ   paggahetvā   evamassa   vacanīyā   atthataṃ   bhante
saṅghassa    kaṭhinaṃ    dhammiko    kaṭhinatthāro    anumodathāti   .   tehi
anumodakehi     bhikkhūhi     ekaṃsaṃ    uttarāsaṅgaṃ    karitvā    añjaliṃ
paggahetvā  evamassa  vacanīyo  atthataṃ  āvuso  saṅghassa  kaṭhinaṃ  dhammiko
kaṭhinatthāro    anumodāmāti    .    tena    kaṭhinatthārakena   bhikkhunā
ekaṃ     bhikkhuṃ     upasaṅkamitvā     ekaṃsaṃ    uttarāsaṅgaṃ    karitvā
Añjaliṃ   paggahetvā   evamassa   vacanīyo   atthataṃ   āvuso   saṅghassa
kaṭhinaṃ    dhammiko   kaṭhinatthāro   anumodāhīti   .   tena   anumodakena
bhikkhunā   ekaṃsaṃ   uttarāsaṅgaṃ   karitvā  añjaliṃ  paggahetvā  evamassa
vacanīyo    atthataṃ    āvuso   saṅghassa   kaṭhinaṃ   dhammiko   kaṭhinatthāro
anumodāmīti.
     [1148]   Saṅgho   kaṭhinaṃ  attharati  gaṇo  kaṭhinaṃ  attharati  puggalo
kaṭhinaṃ   attharatīti   .   na   saṅgho   kaṭhinaṃ   attharati   na  gaṇo  kaṭhinaṃ
attharati   puggalo   kaṭhinaṃ   attharatīti   .   hañci   na   saṅgho   kaṭhinaṃ
attharati    na    gaṇo    kaṭhinaṃ    attharati   puggalo   kaṭhinaṃ   attharati
saṅghassa    anatthataṃ    hoti    kaṭhinaṃ   gaṇassa   anatthataṃ   hoti   kaṭhinaṃ
puggalassa    atthataṃ   hoti   kaṭhinaṃ   .   saṅgho   pātimokkhaṃ   uddisati
gaṇo pātimokkhaṃ uddisati puggalo pātimokkhaṃ uddissatīti.
     {1148.1}  Na  saṅgho  pātimokkhaṃ  uddisati  na  gaṇo  pātimokkhaṃ
uddisati  puggalo  pātimokkhaṃ  uddisatīti  .  hañci  na  saṅgho  pātimokkhaṃ
uddisati    na    gaṇo    pātimokkhaṃ    uddisati   puggalo   pātimokkhaṃ
uddisati    saṅghassa   anuddiṭṭhaṃ   hoti   pātimokkhaṃ   gaṇassa   anuddiṭṭhaṃ
hoti    pātimokkhaṃ    puggalassa    uddiṭṭhaṃ    hoti    pātimokkhaṃ  .
Saṅghassa    sāmaggiyā    gaṇassa    sāmaggiyā    puggalassa    uddesā
saṅghassa   uddiṭṭhaṃ   hoti  pātimokkhaṃ  gaṇassa  udadiṭṭhaṃ  hoti  pātimokkhaṃ
puggalassa  uddiṭṭhaṃ  hoti  pātimokkhaṃ  .  evameva na saṅgho kaṭhinaṃ attharati
Na    gaṇo    kaṭhinaṃ    attharati    puggalo   kaṭhinaṃ   attharati   saṅghassa
anumodanāya    gaṇassa    anumodanāya    puggalassa   atthārā   saṅghassa
atthataṃ    hoti    kaṭhinaṃ    gaṇassa    atthataṃ   hoti   kaṭhinaṃ   puggalassa
atthataṃ hoti kaṭhinanti.
     [1149] Pakkamanantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Pakkamanantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       cīvarapalibodho paṭhamaṃ chijjati
           tassa saha bahisīmagamanā āvāsapalibodho chijjati.
     [1150] Niṭṭhānantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Niṭṭhānantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       Āvāsapalibodho paṭhamaṃ chijjati
                       cīvare niṭṭhite cīvarapalibodho chijjati.
     [1151] Sanniṭṭhānantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Sanniṭṭhānantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       dve palibodhā apubbaṃ acarimaṃ chijjanti.
     [1152] Nāsanantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Nāsanantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       āvāsapalibodho paṭhamaṃ chijjati
                       cīvare naṭṭhe cīvarapalibodho chijjati.
     [1153] Savanantiko kaṭhinuddhāro
                       Vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Savanantiko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       cīvarapalibodho paṭhamaṃ chijjati
            tassa saha savanena āvāsapalibodho chijjati.
     [1154] Āsāvacchediko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
                       katamo palibodho paṭhamaṃ chijjati.
                       Āsāvacchediko kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ vissajjissaṃ
                       āvāsapalibodho paṭhamaṃ chijjati
            cīvarāsāya upacchinnāya cīvarapalibodho chijjati.
     [1155] Sīmātikkantiko 1- kaṭhinuddhāro
                       vutto ādiccabandhunā
                       etañca tāhaṃ pucchāmi
@Footnote: 1 Ma. sīmātikkamanantiko.
                     Katamo palibodho paṭhamaṃ chijjati.
                     Sīmātikkantiko 1- kaṭhinuddhāro
                     vutto ādiccabandhunā
                     etañca tāhaṃ vissajjissaṃ
                     cīvarapalibodho paṭhamaṃ chijjati
           tassa bahisīmagatassa 2- āvāsapalibodho chijjati.
     [1156] Sahubbhāro kaṭhinuddhāro
                     vutto ādiccabandhunā
                     etañca tāhaṃ pucchāmi
                     katamo palibodho paṭhamaṃ chijjati.
                     Sahubbhāro kaṭhinuddhāro
                     vutto ādiccabandhunā
                     etañca tāhaṃ vissajjissaṃ
               dve palibodhā apubbaṃ acarimaṃ chijjantīti.
     [1157]    Kati    kaṭhinuddhārā   saṅghādhīnā   kati   kaṭhinuddhārā
puggalādhīnā   kati   kaṭhinuddhārā   neva  saṅghādhīnā  na  puggalādhīnā .
Eko  kaṭhinuddhāro  saṅghādhīno  antarubbhāro  .  cattāro  kaṭhinuddhārā
puggalādhīnā      pakkamanantiko      niṭṭhānantiko      sanniṭṭhānantiko
sīmātikkantiko    .   cattāro   kaṭhinuddhārā   neva   saṅghādhīnā   na
puggalādhīnā nāsanantiko savanantiko āsāvacchediko sahubbhāro.
@Footnote: 1 Ma. sīmātikkamantiko.
     [1158]  Kati  kaṭhinuddhārā  antosīmāya uddhariyanti kati kaṭhinuddhārā
bahisīmāya  uddhariyanti  1-  kati  kaṭhinuddhārā  siyā antosīmāya uddhariyanti
siyā  bahisīmāya  uddhariyanti 1-. Dve kaṭhinuddhārā antosīmāya uddhariyanti
antarubbhāro  sahubbhāro  .  tayo  kaṭhinuddhārā  bahisīmāya uddhariyanti 1-
pakkamanantiko  savanantiko  sīmātikkantiko  .  cattāro  kaṭhinuddhārā siyā
antosīmāya   uddhariyanti  siyā  bahisīmāya  uddhariyanti  1-  niṭṭhānantiko
sanniṭṭhānantiko nāsanantiko āsāvacchediko.
     [1159]    Kati   kaṭhinuddhārā   ekuppādā   ekanirodhā   kati
kaṭhinuddhārā  ekuppādā  nānānirodhā  .  dve kaṭhinuddhārā ekuppādā
ekanirodhā      antarubbhāro      sahubbhāro      .      avasesā
kaṭhinuddhārā ekuppādā nānānirodhāti.
                            Kaṭhinabhedaṃ 2- niṭṭhitaṃ.
                                     Tassuddānaṃ
     [1160] Kassa kinti paṇṇarasa dhammā   nidānahetupaccayā
                  saṅgahamūlamādi ca                  aṭṭhapuggalabhedā
                  tiṇṇaṃ tayo jānitabbā         atthārauddesena ca
                  palibodhādhinā sīmā ca            uppādanirodhena cāti 3-.
                                  Parivāraṃ niṭṭhitaṃ.
@Footnote: 1 Ma. Yu. uddhariyyanti .  2 Ma. Yu. kaṭhinabhedo niṭṭhito.
@3 marammara yuropiyapotthakesu āgatuddānaṃ yebhuyyena visadisaṃ hoti. icchantena
@tattha oloketabbaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 434-442. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1143&items=18              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=1143&items=18&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=1143&items=18              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=1143&items=18              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=1143              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :