[177] Anādariyaṃ paṭicca ujjagghikāya antaraghare gacchantassa
dukkaṭaṃ .pe. chabbaggiyā bhikkhū mahāhasitaṃ hasantā antaraghare
gacchiṃsu tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
ekena samuṭṭhānena samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
[178] Anādariyaṃ paṭicca ujjagghikāya antaraghare nisīdantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti.
[179] Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karontena
antaraghare gacchantassa dukkaṭaṃ .pe. chabbaggiyā bhikkhū uccāsaddaṃ
mahāsaddaṃ karontā antaraghare gacchiṃsu tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti (samanubhāsanāya).
[180] Anādariyaṃ paṭicca uccāsaddaṃ mahāsaddaṃ karontena
Antaraghare nisīdantassa dukkaṭaṃ .pe. ekā paññatti .pe.
Ekena samuṭṭhānena samuṭṭhāti (samanubhāsanāya).
[181] Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare gacchantassa
dukkaṭaṃ .pe. chabbaggiyā bhikkhū kāyappacālakaṃ antaraghare gacchiṃsu
tasmiṃ vatthusmiṃ . ekā paññatti .pe. ekena samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
[182] Anādariyaṃ paṭicca kāyappacālakaṃ antaraghare nisīdantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena samuṭṭhāti
(paṭhamapārājike).
[183] Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare gacchantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena samuṭṭhāti
(paṭhamapārājike).
[184] Anādariyaṃ paṭicca bāhuppacālakaṃ antaraghare nisīdantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena samuṭṭhāti
(paṭhamapārājike).
[185] Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare gacchantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena samuṭṭhāti
(paṭhamapārājike).
[186] Anādariyaṃ paṭicca sīsappacālakaṃ antaraghare nisīdantassa
dukkaṭaṃ .pe. ekā paññatti .pe. ekena samuṭṭhānena
Samuṭṭhāti. (paṭhamapārājike).
Ujjagghikavaggo dutiyo.
The Pali Tipitaka in Roman Character Volume 8 page 67-69.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=177&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=177&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=177&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=177&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=177
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]