[793] [1]- Yantena bhagavatā jānatā passatā arahatā
sammāsambuddhena usūyavādikāya 2- bhikkhuniyā aṭṭakaraṇapaccayā
saṅghādiseso kattha paññattoti . Sāvatthiyā paññatto. Kaṃ ārabbhāti.
Thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . thullanandā bhikkhunī
usūyavādikā 2- vihari tasmiṃ vatthusmiṃ . atthi tattha paññatti
anuppaññatti anuppannapaññattīti . ekā paññatti anuppaññatti
anuppannapaññatti tasmiṃ natthi. Sabbatthapaññatti padesapaññattīti.
{793.1} Sabbatthapaññatti . sādhāraṇapaññatti
asādhāraṇapaññattīti . asādhāraṇapaññatti . ekatopaññatti
ubhatopaññattīti . ekatopaññatti . catunnaṃ pātimokkhuddesānaṃ
katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ .
Katamena uddesena uddesaṃ āgacchatīti . tatiyena uddesena uddesaṃ
āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti . saṅghādisesāpattikkhandho .
Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti . dvīhi
samuṭṭhānehi samuṭṭhāti siyā kāyato ca vācato ca samuṭṭhāti na cittato
siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe. Kenābhaṭanti.
Paramparābhaṭaṃ. [3]-
@Footnote: 1 Ma. Yu. ito purato kattha paññattivāro dissati . 2 Ma. Yu. ussaya .....
@3 Ma. Yu. upāli dāsako ceva..... piṭakaṃ tambapaṇṇiyāti.
[794] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena 1-
coriṃ vuṭṭhāpanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā
paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ
vatthusminti . thullanandā bhikkhunī coriṃ vuṭṭhāpesi tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ dvīhi samuṭṭhānehi
samuṭṭhāti siyā vācato ca cittato ca samuṭṭhāti na kāyato siyā
kāyato ca vācato ca cittato ca samuṭṭhāti.
[795] Ekā gāmantaraṃ gamanapaccayā saṅghādiseso kattha
paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . aññataraṃ
bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā bhikkhunī ekā
gāmantaraṃ gacchi tasmiṃ vatthusmiṃ . ekā paññatti tisso
anuppaññattiyo . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti (paṭhamapārājike).
[796] Samaggena saṅghena ukkhittaṃ bhikkhuniṃ dhammena vinayena
satthusāsanena anapaloketvā kārakasaṅghaṃ anaññāya gaṇassa chandaṃ
osāraṇapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā
paññatto . kaṃ ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha .
Kismiṃ vatthusminti . thullanandā bhikkhunī samaggena saṅghena ukkhittaṃ
bhikkhuniṃ dhammena vinayena satthusāsanena anapaloketvā kārakasaṅghaṃ
@Footnote: 1 Ma. Yu. yantena.... sammāsambuddhenāti ime pāṭhā natthi.
Anaññāya gaṇassa chandaṃ osāresi tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti (dhuranikkhepe).
[797] Avassutāya bhikkhuniyā avassutassa purisapuggalassa hatthato
khādanīyaṃ vā bhojanīyaṃ vā sahatthā paṭiggahetvā bhuñjanapaccayā
saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ
ārabbhāti . sundarīnandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti .
Sundarīnandā bhikkhunī avassutā avassutassa purisapuggalassa hatthato
āmisaṃ paṭiggahesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (paṭhamapārājike).
[798] Kinte ayye eso purisapuggalo karissati avassuto
vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante eso
purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā taṃ tvaṃ sahatthā
paṭiggahetvā khāda vā bhuñja vāti uyyojanapaccayā saṅghādiseso
kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti .
Aññataraṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti . aññatarā
bhikkhunī kinte ayye eso purisapuggalo karissati avassuto
vā anavassuto vā yato tvaṃ anavassutā iṅghayye yante
eso purisapuggalo deti khādanīyaṃ vā bhojanīyaṃ vā
taṃ tvaṃ sahatthā paṭiggahetvā khāda vā bhuñja vāti uyyojesi
Tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ
tīhi samuṭṭhānehi samuṭṭhāti.
[799] Kupitāya bhikkhuniyā yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā
paññatto . kaṃ ārabbhāti . caṇḍakāliṃ bhikkhuniṃ ārabbha . kismiṃ
vatthusminti . caṇḍakālī bhikkhunī kupitā anattamanā evaṃ avaca
buddhaṃ paccācikkhāmi dhammaṃ paccācikkhāmi saṅghaṃ paccācikkhāmi
sikkhaṃ paccācikkhāmīti tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti .
(dhuranikkhepe).
[800] Kismiñcideva adhikaraṇe pacchākatāya kupitāya 1- bhikkhuniyā
yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā saṅghādiseso kattha
paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . caṇḍakāliṃ
bhikkhuniṃ ārabbha . kismiṃ vatthusminti . caṇḍakālī bhikkhunī kismiñcideva
adhikaraṇe pacchākatā kupitā anattamanā evaṃ avaca chandagāminiyo ca
bhikkhuniyo dosagāminiyo ca bhikkhuniyo mohagāminiyo ca bhikkhuniyo
bhayagāminiyo ca bhikkhuniyoti tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
(dhuranikkhepe).
[801] Saṃsaṭṭhānaṃ bhikkhunīnaṃ yāvatatiyaṃ samanubhāsanāya
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi.
Nappaṭinissajjanapaccayā saṅghādiseso kattha paññattoti . sāvatthiyā
paññatto . kaṃ ārabbhāti . sambahulā bhikkhuniyo ārabbha .
Kismiṃ vatthusminti . sambahulā bhikkhuniyo saṃsaṭṭhā vihariṃsu tasmiṃ
vatthusmiṃ . ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena
samuṭṭhānena samuṭṭhāti (dhuranikkhepe).
[802] Saṃsaṭṭhā vayye tumhe viharatha mā tumhe nānā viharitthāti
uyyojentiyā yāvatatiyaṃ samanubhāsanāya nappaṭinissajjanapaccayā
saṅghādiseso kattha paññattoti . sāvatthiyā paññatto . kaṃ
ārabbhāti . thullanandaṃ bhikkhuniṃ ārabbha . kismiṃ vatthusminti .
Thullanandā bhikkhunī saṃsaṭṭhā vayye tumhe viharatha mā tumhe nānā
viharitthāti uyyojesi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti (dhuranikkhepe) .pe.
[803] Dadhiṃ viññāpetvā bhuñjanapaccayā pāṭidesanīyaṃ kattha
paññattanti . sāvatthiyā paññattaṃ . kaṃ ārabbhāti . chabbaggiyā
bhikkhuniyo ārabbha . kismiṃ vatthusminti . chabbaggiyā bhikkhuniyo
dadhiṃ viññāpetvā bhuñjiṃsu tasmiṃ vatthusmiṃ . ekā paññatti
ekā anuppaññatti . channaṃ āpattisamuṭṭhānānaṃ catūhi samuṭṭhānehi
samuṭṭhāti siyā kāyato samuṭṭhāti na vācato na cittato
siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā
kāyato ca cittato ca samuṭṭhāti na vācato siyā kāyato
Ca vācato ca cittato ca samuṭṭhāti.
Katthapaññattivāraṃ niṭṭhitaṃ paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 8 page 210-215.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=793&items=11
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=793&items=11&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=793&items=11
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=793&items=11
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=793
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]