[8] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññatto .
Kaṃ ārabbha . kismiṃ vatthusmiṃ . atthi tattha paññatti
@Footnote: 1 Ma. Yu. idaṃ pāṭhadvayaṃ natthi . 2 Ma. Yu. katīhi samuṭṭhānehi samuṭṭhātīti.
Anuppaññatti anuppannapaññatti sabbattha paññatti padesapaññatti
sādhāraṇapaññatti asādhāraṇapaññatti ekatopaññatti ubhatopaññatti .
Pañcannaṃ pātimokkhuddesānaṃ katthogadhaṃ kattha pariyāpannaṃ
katamena uddesena uddesaṃ āgacchati . catunnaṃ vipattīnaṃ katamā
vipatti . sattannaṃ āpattikkhandhānaṃ katamo āpattikkhandho .
Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhāti . catunnaṃ
adhikaraṇānaṃ katamaṃ adhikaraṇaṃ . sattannaṃ samathānaṃ katīhi samathehi
sammati . ko tattha vinayo ko tattha abhivinayo kiṃ tattha
pātimokkhaṃ kiṃ tattha adhipātimokkhaṃ kā vipatti kā sampatti
kā paṭipatti . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ
mocentassa saṅghādiseso paññatto . ke sikkhanti . ke
sikkhitasikkhā . kattha ṭhitaṃ . ke dhārenti . kassa vacanaṃ .
Kenābhaṭanti.
[9] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
upakkamitvā asuciṃ mocentassa saṅghādiseso kattha paññattoti .
Sāvatthiyā paññatto . kaṃ ārabbhāti. Āyasmantaṃ seyyasakaṃ ārabbha.
Kismiṃ vatthusminti . āyasmā seyyasako hatthena upakkamitvā asuciṃ
mocesi tasmiṃ vatthusmiṃ . atthi tattha paññatti anuppaññatti
anuppannapaññattīti . ekā paññatti ekā anuppaññatti
anuppannapaññatti tasmiṃ natthi . sabbattha paññatti
padesapaññattīti . sabbattha paññatti . sādhāraṇapaññatti
Asādhāraṇapaññattīti . asādhāraṇapaññatti . ekatopaññatti
ubhatopaññattīti . ekatopaññatti . pañcannaṃ pātimokkhuddesānaṃ
katthogadhaṃ kattha pariyāpannanti . nidānogadhaṃ nidānapariyāpannaṃ .
Katamena uddesena uddesaṃ āgacchatīti . tatiyena uddesena uddesaṃ
āgacchati . catunnaṃ vipattīnaṃ katamā vipattīti . sīlavipatti . Sattannaṃ
āpattikkhandhānaṃ katamo āpattikkhandhoti. Saṅghādisesāpattikkhandho.
{9.1} Channaṃ āpattisamuṭṭhānānaṃ katīhi samuṭṭhānehi samuṭṭhātīti.
Ekena samuṭṭhānena samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na
vācato . catunnaṃ adhikaraṇānaṃ katamaṃ adhikaraṇanti . āpattādhikaraṇaṃ .
Sattannaṃ samathānaṃ katīhi samathehi sammatīti . dvīhi samathehi sammati
sammukhāvinayena ca paṭiññātakaraṇena ca . ko tattha vinayo ko tattha
abhivinayoti . paññatti vinayo vibhatti abhivinayo . kiṃ tattha pātimokkhaṃ
kiṃ tattha adhipātimokkhanti . paññatti pātimokkhaṃ vibhatti adhipātimokkhaṃ.
Kā vipattīti . asaṃvaro vipatti. Kā sampattīti. Saṃvaro sampatti. Kā
paṭipattīti . na evarūpaṃ karissāmīti yāvajīvaṃ āpāṇakoṭikaṃ samādāya
sikkhati sikkhāpadesu . kati atthavase paṭicca bhagavatā upakkamitvā asuciṃ
mocentassa saṅghādiseso paññattoti . dasa atthavase paṭicca bhagavatā
upakkamitvā asuciṃ mocentassa saṅghādiseso paññatto saṅghasuṭṭhutāya
saṅghaphāsutāya dummaṅkūnaṃ puggalānaṃ niggahāya pesalānaṃ bhikkhūnaṃ
phāsuvihārāya diṭṭhadhammikānaṃ āsavānaṃ saṃvarāya samparāyikānaṃ
Āsavānaṃ paṭighātāya appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya
saddhammaṭṭhitiyā vinayānuggahāya . ke sikkhantīti . sekkhā
ca puthujjanakalyāṇakā ca sikkhanti . ke sikkhitasikkhāti . arahanto
sikkhitasikkhā . kattha ṭhitanti . sikkhākāmesu ṭhitaṃ. Ke dhārentīti.
Yesaṃ vattati te dhārenti . kassa vacananti . Bhagavato vacanaṃ arahato
sammāsambuddhassa. Kenābhaṭanti. Paramparābhaṭaṃ.
Upāli dāsako ceva soṇako siggavo tathā
moggalīputtena pañcamā ete jambusirivhaye.
Tato mahindo iṭṭiyo uttiyo ceva sambalo
.pe. 1-
Ete nāgā mahāpaññā vinayaññū maggakovidā 2-
vinayaṃ dīpe pakāsesuṃ 3- piṭakaṃ tambapaṇṇiyāti 4-.
[5]-
[10] Yantena bhagavatā jānatā passatā arahatā sammāsambuddhena
mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajjantassa saṅghādiseso
kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti .
Āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi
@Footnote: 1 po Ma. bhaddanāmo ca paṇḍito . 2 Po. Ma. jambudīpā idhāgatā.
@3 Po. Ma. vinayaṃ te vācayiṃsu . 4 Po. Ma. itisaddo natthi.
@5 Po. Ma. nikāye pañca vācesuṃ satta ceva pakaraṇe
@ tato ariṭṭho medhāvī tissadatto ca paṇḍito
@ visārado kāḷasumano thero ca dīghanāmako
@ dīghasumano ca paṇḍito
@ punadeva kāḷasumano nāgatthero ca buddharakkhito
@ tissatthero ca medhāvī devatthero ca paṇḍito
@ punadeva sumano medhāvī vinaye ca visārado
@ bahussuto cūḷanāgo gajova duppadhaṃsiyo
@ dhammapālitanāmo ca rohane sādhu pūjito
@ tassa sisso mahāpaṇṇo khemanāmo tipeṭako
@ dīpe tārakarājāva paññāya atirocatha
@ upatisso ca medhāvī phussadevo mahākathī
Mātugāmena saddhiṃ kāyasaṃsaggaṃ samāpajji tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti kāyato ca cittato ca samuṭṭhāti na vācato .pe.
[11] Mātugāmaṃ duṭṭhullāhi vācāhi obhāsantassa saṅghādiseso
kattha paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti .
Āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi
mātugāmaṃ duṭṭhullāhi vācāhi obhāsi tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti
siyā kāyato ca cittato ca samuṭṭhāti na vācato siyā vācato
ca cittato ca samuṭṭhāti na kāyato siyā kāyato ca vācato
ca cittato ca samuṭṭhāti .pe.
[12] Mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ bhāsantassa
saṅghādiseso kattha paññattoti . sāvatthiyā paññatto .
Kaṃ ārabbhāti . āyasmantaṃ udāyiṃ ārabbha . kismiṃ vatthusminti .
@Footnote: punadeva sumano medhāvī pupphanāmo bahussuto
@ mahākathī mahāsivo piṭke sabbattha kovido
@ punadeva upāli medhāvī vinaye ca visārado
@ mahānāgo mahāpañño saddhammavaṃsakovido
@ punadeva abhayo medhāvī piṭke sabbattha kovido
@ tissatthero ca medhāvī vinaye ca visārado
@ tassa sisso mahāpañño pupphanāmo bahussuto
@ sāsanaṃ anurakkhanto jambudīpe patiṭṭhito
@ cuḷābhayo ca medhāvī vinaye ca visārado
@ tissatthero ca medhāvī saddhammavaṃsakovido
@ cuḷadevo ca medhāvī vinaye ca visārado
@ sivatthero ca medhāvī vinaye sabbattha kovido
@ ete nāgā mahāpaññā vinayaññū maggakovidā
@ vinayaṃ dīpe pakāsesuṃ piṭakaṃ tambapaṇṇiyāti.
@ aparaṃpi evaṃ ñātabbaṃ.
Āyasmā udāyi mātugāmassa santike attakāmapāricariyāya vaṇṇaṃ
abhāsi tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ tīhi samuṭṭhāti .pe.
[13] Sañcarittaṃ samāpajjantassa saṅghādiseso kattha
paññattoti . sāvatthiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ
udāyiṃ ārabbha . kismiṃ vatthusminti . āyasmā udāyi sañcarittaṃ
samāpajji tasmiṃ vatthusmiṃ . ekā paññatti ekā anuppaññatti .
Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti siyā kāyato
samuṭṭhāti na vācato na cittato siyā vācato samuṭṭhāti na kāyato na
cittato siyā kāyato ca vācato ca samuṭṭhāti na cittato siyā kāyato
ca cittato ca samuṭṭhāti na vācato siyā vācato ca cittato ca samuṭṭhāti
na kāyato siyā kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
[14] Saññācikāya kuṭiṃ kārāpentassa saṅghādiseso kattha
paññattoti . āḷaviyā paññatto . kaṃ ārabbhāti . āḷavike 1-
bhikkhū ārabbha . kismiṃ vatthusminti . āḷavikā bhikkhū saññācikāya
kuṭiṃ 2- kārāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāta .pe.
[15] Mahallakaṃ vihāraṃ kārāpentassa saṅghādiseso kattha
paññattoti . kosambiyā paññatto . kaṃ ārabbhāti . āyasmantaṃ
channaṃ ārabbha . kismiṃ vatthusminti . āyasmā channo vihāravatthuṃ
sodhento aññataraṃ cetiyarukkhaṃ chedāpesi tasmiṃ vatthusmiṃ . ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ chahi samuṭṭhānehi samuṭṭhāti .pe.
[16] Bhikkhuṃ amūlakena pārājikena dhammena anuddhaṃsentassa
@Footnote: 1 Sī. Ma. Yu. āḷavake. 2 Ma. Yu. kuṭiyo.
Saṅghādiseso kattha paññattoti . rājagahe paññatto . kaṃ
ārabbhāti . mettiyabhummajake bhikkhū ārabbha . kismiṃ vatthusminti .
Mettiyabhummajakā bhikkhū āyasmantaṃ dabbaṃ mallaputtaṃ amūlakena
pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
[17] Bhikkhuṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ
upādāya pārājikena dhammena anuddhaṃsentassa saṅghādiseso kattha
paññattoti . rājagahe paññatto . kaṃ ārabbhāti. Mettiyabhummajake
bhikkhū ārabbha . kismiṃ vatthusminti . mettiyabhummajakā bhikkhū āyasmantaṃ
dabbaṃ mallaputtaṃ aññabhāgiyassa adhikaraṇassa kiñci desaṃ lesamattaṃ
upādāya pārājikena dhammena anuddhaṃsesuṃ tasmiṃ vatthusmiṃ . ekā
paññatti. Channaṃ āpattisamuṭṭhānānaṃ tīhi samuṭṭhānehi samuṭṭhāti .pe.
[18] Saṅghabhedakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantassa saṅghādiseso kattha paññattoti . rājagahe
paññatto . kaṃ ārabbhāti . devadattaṃ ārabbha. Kismiṃ vatthusminti.
Devadatto samaggassa saṅghassa bhedāya parakkami tasmiṃ vatthusmiṃ .
Ekā paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena
samuṭṭhāti kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
[19] Bhedānuvattakānaṃ bhikkhūnaṃ yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantānaṃ saṅghādiseso kattha paññattoti . rājagahe
paññatto . kaṃ ārabbhāti . sambahule bhikkhū ārabbha .
Kismiṃ vatthusminti . sambahulā bhikkhū devadattassa saṅghabhedāya
Parakkamantassa anuvattakā ahesuṃ [1]- tasmiṃ vatthusmiṃ . ekā
paññatti . channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti
kāyato ca vācato ca cittato ca samuṭṭhāti .pe.
[20] Dubbacassa bhikkhuno yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantassa saṅghādiseso kattha paññattoti . kosambiyā
paññatto . kaṃ ārabbhāti . āyasmantaṃ channaṃ ārabbha . kismiṃ
vatthusminti . āyasmā channo bhikkhūhi sahadhammikaṃ vuccamāno
attānaṃ avacanīyaṃ akāsi tasmiṃ vatthusmiṃ . ekā paññatti .
Channaṃ āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato
ca vācato ca cittato ca samuṭṭhāti .pe.
[21] Kuladūsakassa bhikkhuno yāvatatiyaṃ samanubhāsanāya
nappaṭinissajjantassa saṅghādiseso kattha paññattoti . sāvatthiyā
paññatto . kaṃ ārabbhāti . assajipunabbasuke bhikkhū ārabbha .
Kismiṃ vatthusminti . assajipunabbasukā bhikkhū saṅghena
pabbājanīyakammakatā bhikkhū chandagāmitā dosagāmitā mohagāmitā
bhayagāmitā pāpesuṃ tasmiṃ vatthusmiṃ . ekā paññatti . channaṃ
āpattisamuṭṭhānānaṃ ekena samuṭṭhānena samuṭṭhāti kāyato ca
vācato ca cittato ca samuṭṭhāti .pe.
Terasa saṅghādisesā niṭṭhitā.
-------------
@Footnote: 1 Ma. Yu. vaggavādakā.
Tassuddānaṃ
[22] Visaṭṭhi kāyasaṃsaggo 1- duṭṭhullaṃ attakāmataṃ 2-
sañcarittaṃ kuṭī ceva vihāro ca amūlakaṃ
kiñci desañca bhedo ca tatheva 3- anuvattakā
dubbacaṃ kuladūsañca saṅghādisesaterasāti.
------------
The Pali Tipitaka in Roman Character Volume 8 page 6-14.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=8&items=15
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=8&items=15&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=8&items=15
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=8&items=15
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=8
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]