Vīsati vārā
[861] Paṭhamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti .
Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ.
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ
āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti .
Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
[862] Dutiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti .
Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ.
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ
āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti .
Na hīti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
[863] Tatiyena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti .
Na hīti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ.
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ
āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti .
Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
[864] Catutthena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti.
Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ .
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ . pācittiyaṃ
āpajjeyyāti . siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti .
Siyāti vattabbaṃ . dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ .
Dubbhāsitaṃ āpajjeyyāti. Na hīti vattabbaṃ.
[865] Pañcamena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti.
Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ .
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti.
Siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . na hīti vattabbaṃ.
Dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti.
Siyāti vattabbaṃ.
[866] Chaṭṭhena āpattisamuṭṭhānena pārājikaṃ āpajjeyyāti .
Siyāti vattabbaṃ . saṅghādisesaṃ āpajjeyyāti . siyāti vattabbaṃ .
Thullaccayaṃ āpajjeyyāti . siyāti vattabbaṃ. Pācittiyaṃ āpajjeyyāti.
Siyāti vattabbaṃ . pāṭidesanīyaṃ āpajjeyyāti . siyāti vattabbaṃ .
Dukkaṭaṃ āpajjeyyāti . siyāti vattabbaṃ . Dubbhāsitaṃ āpajjeyyāti.
Na hīti vattabbaṃ.
Chaāpattisamuṭṭhānavāraṃ niṭṭhitaṃ paṭhamaṃ.
The Pali Tipitaka in Roman Character Volume 8 page 241-242.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=861&items=6
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=861&items=6&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=861&items=6
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=861&items=6
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=861
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]