[873] Samuṭṭhānā kāyikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā kāyikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā pañca.
@Footnote: 1 Ma. Yu. ... cāti.
Etante akkhāmi vibhaṅgakovida.
Samuṭṭhānā vācasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā vācasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā catasso.
Etante akkhāmi vibhaṅgakovida.
Samuṭṭhānā kāyikā vācasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā kāyikā vācasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā pañca.
Etante akkhāmi vibhaṅgakovida.
Samuṭṭhānā kāyikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
Pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā kāyikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā cha.
Etante akkhāmi vibhaṅgakovida.
Samuṭṭhānā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā cha.
Etante akkhāmi vibhaṅgakovida.
Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā kati
pucchāmi taṃ brūhi vibhaṅgakovida.
Samuṭṭhānā kāyikā vācasikā mānasikā anantadassinā
akkhātā lokahitena vivekadassinā
āpattiyo tena samuṭṭhitā cha.
Etante akkhāmi vibhaṅgakovidāti.
Āpattisamuṭṭhānagāthā niṭṭhitā tatiyā.
The Pali Tipitaka in Roman Character Volume 8 page 249-252.
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=873&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=873&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=873&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=8&item=873&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=8&i=873
Contents of The Tipitaka Volume 8
http://84000.org/tipitaka/read/?index_8
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com