ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [884]  Vivādādhikaraṇassa  kiṃ  pubbaṅgamaṃ  kati  ṭhānāni  kati  vatthūni
kati  bhūmiyo  kati  hetū  kati  mūlāni  katīhākārehi  vivadati  vivādādhikaraṇaṃ
katīhi   samathehi   sammati   .   anuvādādhikaraṇassa   kiṃ   pubbaṅgamaṃ   kati
ṭhānāni  kati  vatthūni  kati  bhūmiyo  kati  hetū  kati  mūlāni  katīhākārehi
anuvadati   anuvādādhikaraṇaṃ   katīhi   samathehi  sammati  .  āpattādhikaraṇassa
kiṃ  pubbaṅgamaṃ  kati  ṭhānāni  kati  vatthūni  kati  bhūmiyo kati hetū kati mūlāni
katīhākārehi    āpattiṃ    āpajjati   āpattādhikaraṇaṃ   katīhi   samathehi
sammati   .   kiccādhikaraṇassa   kiṃ   pubbaṅgamaṃ  kati  ṭhānāni  kati  vatthūni
kati   bhūmiyo   kati   hetū   kati   mūlāni   katīhākārehi  kiccaṃ  jāyati
kiccādhikaraṇaṃ katīhi samathehi sammati.
     [885]   Vivādādhikaraṇassa  kiṃ  pubbaṅgamanti  .  lobho  pubbaṅgamo
doso     pubbaṅgamo    moho    pubbaṅgamo    alobho    pubbaṅgamo
adoso   pubbaṅgamo   amoho   pubbaṅgamo   .   kati   ṭhānānīti  .
Aṭṭhārasa   bhedakaravatthūni   ṭhānāni   .   kati   vatthūnīti   .  aṭṭhārasa
bhedakaravatthūni   .  kati  bhūmiyoti  .  aṭṭhārasa  bhedakaravatthūni  bhūmiyo .
Kati   hetūti   .   nava   hetū   tayo   kusalahetū   tayo   akusalahetū
tayo   abyākatahetū   .   kati   mūlānīti   .   dvādasa   mūlāni  .
Katīhākārehi    vivadatīti   .   dvīhākārehi   vivadati   dhammadiṭṭhi   vā
adhammadiṭṭhi    vā   .   vivādādhikaraṇaṃ   katīhi   samathehi   sammatīti  .
Vivādādhikaraṇaṃ     dvīhi     samathehi     sammati    sammukhāvinayena    ca
yebhuyyasikāya ca.
     [886]  Anuvādādhikaraṇassa  kiṃ  pubbaṅgamanti  .  lobho  pubbaṅgamo
doso     pubbaṅgamo    moho    pubbaṅgamo    alobho    pubbaṅgamo
adoso   pubbaṅgamo   amoho   pubbaṅgamo   .   kati   ṭhānānīti  .
Catasso   vipattiyo   ṭhānāni   .  kati  vatthūnīti  .  catasso  vipattiyo
vatthūni   .   kati   bhūmiyoti   .   catasso   vipattiyo  bhūmiyo  .  kati
hetūti   .   nava   hetū   tayo   kusalahetū   tayo   akusalahetū  tayo
abyākatahetū   .   kati   mūlānīti  .  cuddasa  mūlāni  .  katīhākārehi
anuvadatīti   .  dvīhākārehi  anuvadati  vatthuto  vā  āpattito  vā .
Anuvādādhikaraṇaṃ   katīhi   samathehi   sammatīti   .   anuvādādhikaraṇaṃ   catūhi
samathehi   sammati   sammukhāvinayena   ca   sativinayena   ca   amūḷhavinayena
ca tassapāpiyasikāya ca.
     [887]  Āpattādhikaraṇassa  kiṃ  pubbaṅgamanti  .  lobho  pubbaṅgamo
doso   pubbaṅgamo   moho   pubbaṅgamo   alobho  pubbaṅgamo  adoso
pubbaṅgamo    amoho    pubbaṅgamo   .   kati   ṭhānānīti   .   satta
āpattikkhandhā   ṭhānāni   .   kati   vatthūnīti  .  satta  āpattikkhandhā
vatthūni   .   kati   bhūmiyoti   .  satta  āpattikkhandhā  bhūmiyo  .  kati
hetūti   .   nava   hetū   tayo   kusalahetū   tayo   akusalahetū  tayo
abyākatahetū   1-   .   kati   mūlānīti   .   cha   āpattisamuṭṭhānāni
@Footnote: 1 Ma. cha hetū tayo akusalahetū tayo abyākatahetū.
Mūlāni   .  katīhākārehi  āpattiṃ  āpajjatīti  .  chahākārehi  āpattiṃ
āpajjati    alajjitā    aññāṇatā    kukkuccapakatatā   1-   akappiye
kappiyasaññitā      kappiye      akapiyasaññitā      satisammosā    .
Āpattādhikaraṇaṃ  katīhi  samathehi  sammatīti  .  āpattādhikaraṇaṃ  tīhi  samathehi
sammati sammukhāvinayena ca paṭiññātakaraṇena ca [2]- tiṇavatthārakena ca.
     [888]   Kiccādhikaraṇassa   kiṃ  pubbaṅgamanti  .  lobho  pubbaṅgamo
doso     pubbaṅgamo    moho    pubbaṅgamo    alobho    pubbaṅgamo
adoso   pubbaṅgamo   amoho   pubbaṅgamo   .   kati   ṭhānānīti  .
Cattāri   kammāni   ṭhānāni   .   kati   vatthūnīti  .  cattāri  kammāni
vatthūni  .  kati  bhūmiyoti  .  cattāri  kammāni  bhūmiyo  .  kati hetūti.
Nava   hetū   tayo  kusalahetū  tayo  akusalahetū  tayo  abyākatahetū .
Kati  mūlānīti  .  ekaṃ  mūlaṃ  saṅgho  .  katīhākārehi  kiccaṃ  jāyatīti.
Dvīhākārehi   kiccaṃ   jāyati   ñattito   vā   apalokanato    vā .
Kiccādhikaraṇaṃ    katīhi    samathehi   sammatīti   .   kiccādhikaraṇaṃ   ekena
samathena sammati sammukhāvinayena.
     [889]  Kati  samathāti  3-  .  satta samathā sammukhāvinayo sativinayo
amūḷhavinayo       paṭiññātakaraṇaṃ       yebhuyyasikā      tassapāpiyasikā
tiṇavatthārako   ime   satta   samathā   .   siyā   ime  satta  samathā
dasa   samathā   honti   dasa   samathā   satta  samathā  honti  vatthuvasena
pariyāyena   .   siyāti   .   kathañca  siyā  .  vivādādhikaraṇassa  dve
@Footnote: 1 Yu. kukkuccapakatattā. 2 Ma. sammukhāvinayena ca. 3 Ma. Yu. itisaddo
@natthi.
Samathā     anuvādādhikaraṇassa    cattāro    samathā    āpattādhikaraṇassa
tayo   samathā   kiccādhikaraṇassa   eko   samatho  .  evaṃ  ime  satta
samathā   dasa   samathā   honti   dasa   samathā   satta   samathā   honti
vatthuvasena pariyāyena.
                  Pariyāyavāraṃ niṭṭhitaṃ chaṭṭhaṃ.



             The Pali Tipitaka in Roman Character Volume 8 page 260-263. http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=884&items=6              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=8&item=884&items=6&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=8&item=884&items=6              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=8&item=884&items=6              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=8&i=884              Contents of The Tipitaka Volume 8 http://84000.org/tipitaka/read/?index_8

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :