ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 9 : PALI ROMAN Sutta Pitaka Vol 1 : Sutta. Tī. Sī
     [136]  So  evaṃ  samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese     mudubhūte     kammaniye     ṭhite     āneñjappatte
pubbenivāsānussatiñāṇāya    cittaṃ   abhinīharati   abhininnāmeti   .   so
anekavihitaṃ   pubbenivāsaṃ   anussarati   seyyathīdaṃ   ekaṃpi   jātiṃ  dvepi
jātiyo   tissopi   jātiyo   catassopi  jātiyo  pañcapi  jātiyo  dasapi
jātiyo  vīsampi  jātiyo  tiṃsampi  jātiyo  cattāḷīsaṃpi  jātiyo  paññāsaṃpi
jātiyo   sataṃpi   jātiyo   sahassaṃpi  jātiyo  satasahassampi  jātiyo  1-
anekepi  saṃvaṭṭakappe  anekepi  vivaṭṭakappe  anekepi saṃvaṭṭavivaṭṭakappe
amutrāsiṃ  evaṃnāmo  evaṃgotto  evaṃvaṇṇo  evamāhāro evaṃsukhadukkha-
paṭisaṃvedī  evamāyupariyanto  so  tato  cuto  amutra udapādiṃ tatrāpāsiṃ
evaṃnāmo   evaṃgotto   evaṃvaṇṇo  evamāhāro  evaṃsukhadukkhapaṭisaṃvedī
evamāyupariyanto   so   tato   cuto   idhūpapannoti   .  iti  sākāraṃ
sauddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati.
     {136.1}  Seyyathāpi  mahārāja  puriso  sakamhā gāmā aññaṃ gāmaṃ
gaccheyya   tamhāpi  gāmā  aññaṃpi  gāmaṃ  gaccheyya  so  tamhā  gāmā
sakaṃyeva  gāmaṃ  paccāgaccheyya  tassa  evamassa ahaṃ kho sakamhā gāmā amuṃ
gāmaṃ  agañchiṃ tatrāhaṃ evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ
tamhāpi  gāmā  amuṃ  gāmaṃ  agañchiṃ tatrāpāhaṃ evaṃ aṭṭhāsiṃ 2- evaṃ nisīdiṃ
@Footnote: 1 Sī. jātisatampi jātisahassampi jātisatasahassampi. 2 Sī. āgacchiṃ
@tatrāpāsiṃ evaṃ aṭṭhāsiṃ.
Evaṃ  abhāsiṃ  evaṃ  tuṇhī  ahosiṃ  somhi  tamhā  gāmā  sakaṃyeva  gāmaṃ
paccāgatoti   evameva   kho   mahārāja  bhikkhu  evaṃ  samāhite  citte
parisuddhe   pariyodāte   anaṅgaṇe   vigatūpakkilese   mudubhūte  kammaniye
ṭhite    āneñjappatte    pubbenivāsānussatiñāṇāya   cittaṃ   abhinīharati
abhininnāmeti   so  anekavihitaṃ  pubbenivāsaṃ  anussarati  seyyathīdaṃ  ekaṃpi
jātiṃ   dvepi   jātiyo   tissopi   jātiyo  catassopi  jātiyo  pañcapi
jātiyo   dasapi   jātiyo   vīsaṃpi   jātiyo   tiṃsaṃpi  jātiyo  cattāḷīsaṃpi
jātiyo  paññāsaṃpi  jātiyo  sataṃpi  jātiyo  sahassaṃpi  jātiyo  satasahassaṃpi
jātiyo    anekepi   saṃvaṭṭakappe   anekepi   vivaṭṭakappe   anekepi
saṃvaṭṭavivaṭṭakappe    amutrāsiṃ    evaṃnāmo    evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
amutra    udapādiṃ    tatrāpāsiṃ   evaṃnāmo   evaṃgotto   evaṃvaṇṇo
evamāhāro   evaṃsukhadukkhapaṭisaṃvedī   evamāyupariyanto  so  tato  cuto
idhūpapannoti  iti  sākāraṃ  sauddesaṃ  anekavihitaṃ  pubbenivāsaṃ anussarati.
Idaṃpi   kho   mahārāja   sandiṭṭhikaṃ   sāmaññaphalaṃ   purimehi   sandiṭṭhikehi
sāmaññaphalehi abhikkantatarañca paṇītatarañca.



             The Pali Tipitaka in Roman Character Volume 9 page 107-108. http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=136&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pali/roman_item_s.php?book=9&item=136&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=9&item=136&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=9&item=136&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=9&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=4&A=3185              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=4&A=3185              Contents of The Tipitaka Volume 9 http://84000.org/tipitaka/read/?index_9

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :