ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 1 : PALI ROMAN Vinaya.A. (samanta.1)

page628.

Sobhitassa sā ca kho ekāyeva jātīti yaṃ sobhito jātiṃ anussarāmīti āha atthesā jāti sobhitassa sā ca kho ekāyeva anantarā na uppaṭipāṭiyā anussaritāti adhippāyo. Kathaṃ panāyaṃ etaṃ anussarīti. Ayaṃ kira pañcannaṃ kappasatānaṃ upari titthāyatane pabbajitvā asaññisamāpattiṃ nibbattetvā aparihīnajjhāno kālaṃ katvā asaññibhave nibbatti. Tattha yāvatāyukaṃ ṭhatvā avasāne manussaloke uppanno sāsane pabbajitvā tisso vijjā sacchākāsi. So pubbenivāsaṃ anussaramāno imasmiṃ attabhāve paṭisandhiṃ disvā tato paraṃ tatiye attabhāve cutimeva addasa. Atha ubhinnamantarā acittakaṃ attabhāvaṃ anussarituṃ asakkonto nayato sallakkhesi addhāhaṃ asaññibhave nibbattoti. Evaṃ sallakkhentena tena dukkaraṃ kataṃ sattadhā bhinnassa vālassa koṭiyā koṭi paṭividdhā ākāse padaṃ dassitaṃ tasmā naṃ bhagavā imasmiṃyeva vatthusmiṃ etadagge ṭhapesi etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ pubbenivāsaṃ anussarantānaṃ yadidaṃ sobhitoti.


             The Pali Atthakatha in Roman Book 1 page 628. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=1&A=13185&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=1&A=13185&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=281              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=10838              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=3941              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=3941              Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]