ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

      Attabyābādhāyapi mantetītiādīsu ahaṃ dasa akusalakammapathe samādāya
vattissāmīti cintento mantento attabyābādhāya manteti nāma. Asukaṃ dasa
akusalakammapathe samādāpessāmīti mantento parabyābādhāya manteti nāma.
Aññena saddhiṃ "mayaṃ ubhopi ekato hutvā dasa akusalakammapathe samādāya
vattissāmā"ti mantento ubhayabyābādhāya manteti nāma.
      Asakkaccaṃ dānaṃ detīti deyyadhammampi puggalampi na sakkaroti. Deyyadhammaṃ
na sakkaroti nāma uttaṇḍulādidosasamannāgataṃ āhāraṃ deti, na pasannaṃ
karoti. Puggalaṃ na sakkaroti nāma nisīdanaṭṭhānaṃ asammajjitvā yattha vā tattha
vā nisīdāpetvā yaṃ vā taṃ vā ādhārakaṃ ṭhapetvā dānaṃ deti. Asahatthāti
attano hatthena na deti, dāsakammakārādīhi dāpeti. Acittīkatvāti heṭṭhā
vuttanayena deyyadhammepi puggalepi na cittīkāraṃ katvā deti. Apaviṭṭhanti
chaḍḍetukāmo hutvā vammike godhaṃ 1- pakkhipanto viya deti. Anāgamanadiṭṭhikoti
no phalapāṭikaṅkhī hutvā deti.
      Tattha uppajjatīti na dānaṃ datvā niraye uppajjati. Yaṃ pana tena
pāpaladdhikāya micchādassanaṃ gahitaṃ, tāya micchādiṭṭhiyā niraye uppajjati.
Sukkapakkho vuttapaṭipakkhanayena veditabbo. Devamahattatāti chakāmāvacaradevā.
Manussamahattatāti tiṇṇaṃ kulānaṃ sampatti. Sesaṃ sabbattha uttānameva. Idaṃ pana
suttaṃ suddhavaṭṭavaseneva kathitanti.
                    Papañcasūdaniyā majjhimanikāyaṭṭhakathāya
                      cūḷapuṇṇamasuttavaṇṇanā niṭṭhitā.
                       Paṭhamavaggavaṇṇanā niṭṭhitā.
@Footnote: 1 cha. uragaṃ, Ma. rogaṃ



             The Pali Atthakatha in Roman Book 10 page 55. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=1395              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=1395              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=130              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=2187              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=2169              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=2169              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]