ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page111.

Paṭicca sambhūtaṃ ekaṃ saññaṃ manasikaroti. Darathamattāti ito kasiṇapaṭhaviyaṃyeva paṭṭhāya sabbavāresu pavattadarathavaseneva darathamattā veditabbā. [182] Animittaṃ cetosamādhinti vipassanācittasamādhiṃ. So hi niccanimittādivirahito animittoti vuccati. Imameva kāyanti vipassanāya vatthuṃ dasseti. Tattha imamevāti imaṃ eva catumahābhūtikaṃ. Saḷāyatanikanti saḷāyatanapaṭisaṃyuttaṃ. Jīvitapaccayāti yāva jīvitindriyānaṃ pavatti, tāva jīvitapaccayā pavattadarathamattā atthīti vuttaṃ hoti. [183] Puna animittanti vipassanāya paṭivipassanaṃ dassetuṃ vuttaṃ. Kāmāsavaṃ paṭiccāti kāmāsavaṃ paṭicca uppajjanapavattadarathā idha na santi, ariyamagge ceva ariyaphale ca natthīti vuttaṃ hoti. Imameva kāyanti idaṃ upādisesadarathadassanatthaṃ vuttaṃ. Iti manussasaññāya gāmasaññaṃ nivattetvā .pe. Maggena vipassanaṃ nivattetvā anupubbena accantasuññatā nāma dassitā hoti. [184] Parisuddhanti nirupakkilesaṃ. Anuttaranti uttaravirahitaṃ sabbaseṭṭhaṃ. Suññatanti suññataphalasamāpattiṃ. Tasmāti yasmā atītepi, buddhapaccekabuddha- buddhasāvakasaṅkhātā samaṇabrāhmaṇā, anāgatepi, etarahipi buddhabuddhasāvaka- saṅkhātā samaṇabrāhmaṇā imaṃyeva parisuddhaṃ paramaṃ anuttaraṃ suññataṃ upasampajja vihariṃsu viharissanti viharanti ca, tasmā. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya cūḷasuññatasuttavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 10 page 111. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=2820&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=2820&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=333              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=4714              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=4513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=4513              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]