ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 10 : PALI ROMAN Ma.A. (papa–ca.4)

page166.

Mahābhogakule jāto rañño dhanarāsivaḍḍhako seṭṭhī gahapati hoti. Cakkaratanānubhāvasahitaṃ panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena antopaṭhaviyaṃ yojanabbhantare nidhiṃ passati. So taṃ sampattiṃ disvā tuṭṭhahadayo gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti. Tena vuttaṃ puna caparaṃ bhikkhave .pe. Evarūpaṃ gahapatiratanaṃ pātubhavatīti pariṇāyakaratanavaṇṇanā evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti, pakatiyā eva paṇḍito byatto medhāvī, rañño puññānubhāvaṃ nissāya panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya rājaparisāya cittavāraṃ 1- ñatvā rañño ahite hite ca vavatthapetuṃ samattho hoti. Sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ sabbakiccānusārena 2- pavāreti. Tena vuttaṃ puna caparaṃ .pe. Pariṇāyakaratanaṃ pātubhavatīti. Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ. [259] Samavepākiniyātiādi heṭṭhā vuttameva. [260] Kaṭaggahenāti jayaggāhena. Mahantaṃ bhogakkhandhanti ekappahāreneva dve vā tīṇi vā satasahassāni. Kevalā paripūrā paṇḍitabhūmīti paṇḍito tīṇi sucaritāni pūretvā sagge nibbattati, tato manussalokaṃ āgacchanto kularūpabhogasampattiyaṃ nibbattati, tattha ṭhito tīṇi ca sucaritāni pūretvā puna sagge nibbattatīti ayaṃ sakalā paripuṇṇā paṇḍitabhūmi. Sesaṃ sabbattha uttānamevāti. Papañcasūdaniyā majjhimanikāyaṭṭhakathāya bālapaṇḍitasuttavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 cha.Ma. cittacāraṃ 2 cha. sabbakiccānusāsanena


             The Pali Atthakatha in Roman Book 10 page 166. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=10&A=4227&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=10&A=4227&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=14&i=467              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=14&A=6312              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=14&A=6209              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=14&A=6209              Contents of The Tipitaka Volume 14 http://84000.org/tipitaka/read/?index_14

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]