ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 11 : PALI ROMAN Saṃ.A. (sārattha.1)

page213.

Bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ jhānasamanantaraṃ nāma, catutthajjhānā vuṭṭhahitvā puna jhānaṅgāni paccavekkhitvā bhavaṅgaṃ otiṇṇassa tattheva parinibbānaṃ paccavekkhaṇasamanantaraṃ nāma, imāni dvepi samanantarāneva. Bhagavā pana jhānaṃ samāpajjitvā jhānā vuṭṭhāya jhānaṅgāni paccavekkhitvā bhavaṅgacittena abyākatena dukkhasaccena parinibbāyi. Ye keci 1- buddhā vā paccekabuddhā vā ariyasāvakā vā antamaso kunthakipillikaṃ upādāya sabbe bhavaṅgacitteneva abyākatena dukkhasaccena kālaṃ karonti. Bhūtāti sattā. Appaṭipuggaloti paṭibhāgapuggalavirahito. Balappattoti dasavidhañāṇabalappatto. Uppādavayadhamminoti uppādavayasabhāvā. 2- Tesaṃ vūpasamo sukhoti tesaṃ saṅkhārānaṃ vūpasamasaṅkhātaṃ nibbānameva sukhanti attho. 2- Tadāsīti "saha parinibbānā mahābhūmicālo ahosī"ti evaṃ mahāparinibbāne 3- vuttabhūmicālaṃ sandhāyāha. So hi lomahaṃsanako ca bhiṃsanako ca āsi. Sabbākāravarūpeteti sabbavarakāraṇūpete 4- nāhu assāsapassāsoti na jāto assāsapassāso. Anejoti taṇhāsaṅkhātāya ejāya abhāvena anejo. Santimārabbhāti anupādisesaṃ nibbānaṃ paṭicca sandhāya. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti khandhaparinibbānena parinibbuto. Asallīnenāti alīnena 5- asaṅkuṭitena *- suvikasiteneva cittena. Vedanaṃ ajjhavāsayīti vedanaṃ adhivāsesi, na vedanānuvattī hutvā ito cito ca samparivatti. Vimokkhoti kenaci dhammena anāvaraṇavimokkho sabbaso apaññattibhāvūpagamo pajjotanibbānasadiso jātoti. Pañcamaṃ. Dutiyo vaggo. ----------- @Footnote: 1 cha.Ma., i. ye hi keci @2-2 cha.Ma., i. tesaṃ vūpasamoti tesaṃ saṅkhārānaṃ vūpasamo. sukhoti asaṅkhataṃ nibbānameva @sukhanti attho 3 dī. mahā. 10/220/136 mahāparinibbānasutata @4 cha.Ma. sabbākāravaraguṇūpetā, su.vi. A. 2/223/203 parinibbutakathāvaṇṇanā @5 cha.Ma., i. analalīnena * Sī. asaṃkucitena


             The Pali Atthakatha in Roman Book 11 page 213. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=11&A=5526&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=11&A=5526&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=15&i=620              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=15&A=5084              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=15&A=4516              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=15&A=4516              Contents of The Tipitaka Volume 15 http://84000.org/tipitaka/read/?index_15

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]