ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 12 : PALI ROMAN Saṃ.A. (sārattha.2)

page70.

Hotīti sīlato paṭṭhāya yāva arahattamaggā nibbidādīnaṃ atthāya paṭipanno hoti. Tadāhārasambhavanti idaṃ kasmā ārabhi? etaṃ khandhapañcakaṃ āhāraṃ paṭicca Ṭhitaṃ, tasmā taṃ āhārasabhāvaṃ nāmaṃ katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhapaṭipadā kathitā hoti. Tadāhāranirodhāti tesaṃ āhārānaṃ nirodhena. Idaṃ kasmā ārabhi? taṃ hi khandhapañcakaṃ āhāranirodhā nirujjhati, tasmā taṃ Āhāranirodhasabhāvaṃ nāma katvā dassetuṃ idaṃ ārabhi. Iti imināpi pariyāyena sekkhasseva paṭipadā kathitā. Nibbidātiādīni sabbāni kāraṇavacanānīti veditabbāni. Anupādā vimuttoti catūhi upādānehi kañci dhammaṃ agahetvā vimutto. Sādhu sādhūti iminā therassa byākaraṇaṃ sampahaṃsetvā sayampi tatheva byākaronto puna "bhūtamidan"tiādimāha. Paṭhamaṃ.


             The Pali Atthakatha in Roman Book 12 page 70. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=12&A=1551&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=12&A=1551&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=16&i=98              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=16&A=1179              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=16&A=1143              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=16&A=1143              Contents of The Tipitaka Volume 16 http://84000.org/tipitaka/read/?index_16

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]