ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page84.

Dvinnaṃpi janānaṃ vacanamatteneva na karoma jinabhāsitaṃ suttaṃ āharathā"ti āhaṃsu. Suttaṃ āharituṃ na bhāroti 1- "ime ca subhadda bhikkhū sammā vihareyyuṃ, asuñño loko arahantehi assāti 2- paṭipattimūlakaṃ mahārāja satthusāsanaṃ paṭipattiyaṃ sāritaṃ 3- paṭipattiyaṃ dharantaṃ 4- tiṭṭhatī"ti 5- suttaṃ āhariṃsu. Imaṃ suttaṃ sutvā dhammakathikā attano vādaṭhapanatthāya imaṃ suttaṃ āhariṃsu:- "yāva tiṭṭhanti suttantā vinayo yāva dippati tāva dakkhanti 6- ālokaṃ suriye abbhuṭṭhite yathā. Suttantesu asantesu pamuṭṭhe vinayepi ca tamo bhavissati loke suriye aṭṭhaṅgate yathā. Suttante rakkhite sante paṭipatti hoti rakkhitā paṭipattiyaṃ ṭhito dhīro yogakkhemā na dhaṃsatī"ti. Imasmiṃ sutte āhaṭe paṃsukūlikattherā tuṇhī ahesuṃ, dhammakathikattherānaṃyeva vacanaṃ purato ahosi. Yathā hi gavasatassa vā gavasahassassa vā antare paveṇipālikāya dhenuyā asatiyeva vaṃso paveṇi 7- na ghaṭīyati, evameva 8- āraddhavipassakānaṃ bhikkhūnaṃ satepi sahassepi saṃvijjamāne pariyattiyā asati ariyamaggapaṭivedho nāma na hoti. Yathā ca nidhikumbhiyā jānanatthāya pāsāṇapiṭṭhe akkharesu ṭhapitesu 9- yāva akkharā dharanti, tāva nidhikumbhiyo naṭṭhā nāma na honti, 10- evameva pariyattiyā dharamānāya sāsanaṃ antarahitaṃ nāma na hotīti. Dutiyapamādādivaggavaṇṇanā niṭṭhitā. Dasamo vaggo. @Footnote: 1 Ma. na garūti 2 dī.Ma. 10/214/133 subhaddaparibbājakavatthu @3 cha.Ma.,i. paṭipattisārakaṃ 4 cha.Ma. paṭipattiyā dharantāya @5 milinda. 7/136 saddhammantarapañha (parivattitapotthake) 6 Ma. rakkhanti 7 Ma. sā @paveṇi 8 cha.Ma. evamevaṃ. evamuparipi 9 Sī. upanibaddhesu @10 cha.Ma. nidhikumbhi....hoti


             The Pali Atthakatha in Roman Book 14 page 84. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=1969&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=1969&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=99              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=387              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=413              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=413              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]