ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page224.

Dhammaṃ passati, so maṃ passati. Yo maṃ passati, so dhammaṃ passati. Dhammaṃ hi vakkali passanto maṃ passati, maṃ passanto dhammaṃ passatī"ti. Satthari evaṃ ovadantepi thero dasabalassa dassanaṃ pahāya neva aññattha gantuṃ sakkoti. Tato satthā "ayaṃ bhikkhu na saṃvegaṃ alabhitvā bujjhissatī"ti upakaṭṭhāya vassūpanāyikāya rājagahaṃ gantvā vassūpanāyikadivase "apehi vakkalī"ti taṃ theraṃ paṇāmesi. 1- Buddhā ca nāma ādeyyavacanā 2- honti, tasmā thero satthāraṃ paṭippharitvā ṭhātuṃ asakkonto temāsaṃ dasabalassa sammukhe āgantuṃ avisahanto "kindāni sakkā kātuṃ, tathāgatenamhi paṇāmito, sammukhībhāvaṃ na labhāmi, kiṃ mayhaṃ jīvitenā"ti gijjhakūṭapabbate papātaṭṭhānaṃ abhiruhi. Satthā tassa kilamanabhāvaṃ ñatvā "ayaṃ bhikkhu mama santikā assāsaṃ alabhanto maggaphalānaṃ upanissayaṃ nāseyyā"ti attānaṃ dassetuṃ obhāsaṃ vissajjesi. Athassa satthu diṭṭhakālato paṭṭhāya evaṃ mahantaṃ sokasallaṃ pahīnaṃ. Satthā sukhataḷāke oghaṃ āharanto viya vakkalittherassa balavapītisomanassaṃ uppādetuṃ dhammapade gāthamāha:- "pāmojjabahulo bhikkhu pasanno buddhasāsane adhigacche padaṃ santaṃ saṅkhārūpasamaṃ sukhan"ti. 3- Vakkalittherassa ca "ehi vakkalī"ti hatthaṃ pasāresi. Thero "dasabalo me diṭṭho, ehīti avhānampi 4- laddhan"ti balavapītiṃ uppādetvā "kuto gacchāmī"ti attano gamanabhāvaṃ 5- ajānitvāva dasabalassa sammukhe ākāse pakkhanditvā paṭhamapādena pabbate ṭhitoyeva satthārā vuttakathaṃ āvajjento ākāseyeva pītiṃ vikkhambhitvā saha paṭisambhidāhi arahattaṃ patvā tathāgataṃ vandamānova otari. Aparabhāge satthā ariyagaṇamajjhe nisinno theraṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti. Dutiyavaggavaṇṇanā. @Footnote: 1 cha.Ma. paṇāmeti 2 Ma. advejjhavacanā 3 khu.dha. 25/381/83 vakkalittheravatthu @4 cha.Ma. avhāyanampi 5 Sī.,i. patanabhāvaṃ


             The Pali Atthakatha in Roman Book 14 page 224. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=5327&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=5327&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=147              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=644              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=628              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=628              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]