ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 14 : PALI ROMAN Aṅ.A. (manoratha.1)

page335.

"yo ca vassasataṃ jīve apassaṃ amataṃ padaṃ ekāhaṃ jīvitaṃ seyyo passato amataṃ padan"ti. 1- Sā gāthāpariyosāne arahattaṃ patvā parikkhāravaḷañje paramukkaṭṭhā hutvā tīhi lūkhehi samannāgataṃ cīvaraṃ pārupitvā vicari. Aparabhāge satthā jetavane nisinno bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ theriṃ lūkhacīvaradharānaṃ aggaṭṭhāne ṭhapesīti. Siṅgālamātātherīvatthu [247] Terasame saddhādhimuttānanti saddhālakkhaṇe abhiniviṭṭhānaṃ siṅgālamātā 2- aggāti dasseti. Ayaṃ kira padumuttarabuddhakāle haṃsavatiyaṃ kulagehe nibbattā satthu dhammaṃ suṇantī satthāraṃ ekaṃ bhikkhuniṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapentaṃ disvā adhikārakammaṃ katvā taṃ ṭhānantaraṃ paṭṭhesi. Sā kappasatasahassaṃ devamanussesu saṃsaritvā imasmiṃ buddhuppāde rājagahanagare seṭṭhikule nibbattā samānajātikaṃ kulaṃ gantvā ekaṃ puttaṃ vijāyi, tassā siṅgālakumārotissa nāmaṃ akaṃsu. Sāpi teneva kāraṇena siṅgālamātā nāma jātā. Sā ekadivasaṃ satthu dhammakathaṃ sutvā paṭiladdhasaddhā satthu santikaṃ gantvā pabbaji. Pabbajitakālato paṭṭhāya saddhindriyaṃ adhimattaṃ paṭilabhi. Sā dhammassavanatthāya vihāraṃ gantvā dasabalassa sarīrasampattiṃ 3- olokayamānāva tiṭṭhati. Satthā tassā saddhālakkhaṇe abhiniviṭṭhabhāvaṃ ñatvā sappāyaṃ katvā pasādanīyameva dhammaṃ desesi. Sāpi therī saddhālakkhaṇameva dhuraṃ katvā arahattaṃ pāpuṇi. Atha naṃ satthā aparabhāge jetavane nisīditvā bhikkhuniyo paṭipāṭiyā ṭhānantaresu ṭhapento imaṃ theriṃ saddhādhimuttānaṃ aggaṭṭhāne ṭhapesīti. Terasasuttapaṭimaṇḍitāya theripāliyā vaṇṇanā niṭṭhitā. @Footnote: 1 khu.dha. 25/114/37 2 Sī.,i. sigālakamātā 3 Sī.,i. sarīranipphattiṃ


             The Pali Atthakatha in Roman Book 14 page 335. http://84000.org/tipitaka/pitaka_item/read_rm.php?B=14&A=7995&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/pitaka_item/read_th.php?B=14&A=7995&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=20&i=150              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=20&A=694              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=20&A=660              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=20&A=660              Contents of The Tipitaka Volume 20 http://84000.org/tipitaka/read/?index_20

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]